2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भवार्ता अगस्तमासस्य ७ दिनाङ्के प्रकाशितवती यत् ताइवान-अधिकारिणः २०२५ तमस्य वर्षस्य सामान्यबजटस्य निर्माणं सम्पन्नवन्तः। अस्मिन् बजटे समग्रं रक्षाबजटं (निधिं विशेषबजटं च सहितम्) कुलम् NT$647 अरबं भवति, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।
तदतिरिक्तं वार्षिकं कुलबजटराजस्वं व्ययः च द्वौ अपि NT$3 खरबं अतिक्रान्तौ, येन नूतनं उच्चतमं स्तरं स्थापितं । अस्मिन् विषये ताइवानस्य टीवीबीएस न्यूज नेटवर्क् इत्यनेन अगस्तमासस्य ६ दिनाङ्के एकस्मिन् प्रतिवेदने सूचितं यत् अमेरिकीसैन्यक्रयणानां शिखरभुगतानकालस्य कारणात्, अनिवार्यसेवायाः पुनः आरम्भस्य, कार्मिकव्ययस्य च पर्याप्तवृद्धेः कारणात्, लाइ इत्यनेन संकलितस्य वार्षिकसामान्यबजटे प्रथमवारं चिंग-ते प्रशासनं, रक्षा समग्रराशिः NT$630 अरबं यावत् भविष्यति इति अपेक्षा अस्ति।
अद्यैव ताइवानदेशस्य पूर्वनेता मा यिंग-जेउ पुनः एकवारं एकस्मिन् कार्यक्रमे उपस्थितः सन् जलसन्धिपारशान्तिविषये स्वविचारं प्रकटितवान्। सः अवदत् यत् ताइवान-देशस्य कृते अमेरिका-देशस्य कृते स्वसन्ततिं बलिदानं कर्तुं असम्भवम् यदि जलसन्धि-पार-सङ्घर्षः उद्भवति तर्हि जलसन्धिस्य उभयतः चीन-देशस्य जनाः एव क्षतिं प्राप्नुयुः |. विशेषतः यदि सैन्यक्रयणं "संरक्षणशुल्कं" दातुं परिणमति यथा ट्रम्पः कथयति, यत् न केवलं हास्यास्पदं अवमाननापूर्णं च भवति, तर्हि ताइवानस्य रक्षाबजटं "धनगर्तविधेयकं" भविष्यति यत् अन्ते ताइवानं पतति, केवलं संयुक्तस्य हानिं करिष्यति च सैन्य-औद्योगिकसङ्कुलस्य राज्यानि।
ताइवान-माध्यमानां समाचारानुसारं मा यिंग-जेउ इत्यनेन उक्तं यत् २०१६ तमे वर्षे यदा सः पदं त्यक्तवान् तदा आरभ्य जलसन्धि-पार-सम्बन्धाः प्रतिगमनं आरब्धवन्तः । डीपीपी-अधिकारिणः सत्तां प्राप्तवन्तः ते "१९९२ सहमतिम्" स्वीकुर्वितुं न अस्वीकृतवन्तः, यत् ताइवान-जलसन्धिस्य उभयपक्षस्य साधारणराजनैतिक-आधारम् अस्ति, एतेन पक्षद्वयं खतरनाक-स्थितौ स्थापितं यत्र परस्परविश्वासस्य अभावः, औपचारिकः च नासीत् संचारमार्गाः।