समाचारं

किं कुर्स्क-आक्रमणं त्रुटिः आसीत् ? जर्मनविशेषज्ञः - अन्ततः युक्रेनदेशस्य असफलतां जनयितुं शक्नोति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य कुर्स्क्-प्रदेशे रूसी-युक्रेन-सेनायोः मध्ये युद्धं निरन्तरं वर्तते । जर्मनसैन्यविशेषज्ञाः मन्यन्ते यत् युक्रेनसेनायाः कुर्स्कप्रदेशे आक्रमणेन अन्ततः युक्रेनदेशस्य पराजयः भवितुम् अर्हति इति ।

अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये रूसस्य रक्षामन्त्रालयेन कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सेनायाः षट्-परिक्रमणानि प्रतिहृतानि इति प्रतिवेदनं प्रकाशितम्रूसी-वायु-अन्तरिक्ष-सेनाभिः सुमी-प्रान्ते अनेकेषु बस्तीषु स्थितानां युक्रेन-सेनायाः आरक्षी-सैनिकानाम् उपरि वायु-आक्रमणं कृतम् ।

▲रूसस्य रक्षामन्त्रालयेन घोषितं कुर्स्क-नगरस्य युद्धस्य स्थितिः

१४ तमे दिनाङ्के युक्रेनदेशेन उक्तं यत् ते रूसस्य कुर्स्क्-प्रदेशे १ तः २ किलोमीटर् यावत् अग्रे गत्वा १०० तः अधिकाः रूसीसैनिकाः गृहीतवन्तः । युक्रेनदेशः सीमान्तनगरानां ग्रामाणां च रक्षणार्थं पश्चिमरूसदेशे "बफरजोन्" निर्माति इति आन्तरिकमन्त्री इगोर् क्लिमेन्को अवदत्।

१४ तमः, ९.युक्रेनदेशस्य राष्ट्रपतिःज़ेलेन्स्कीरूसस्य कुर्स्कप्रदेशस्य स्थितिविषये समागमःक्षेत्रे सुरक्षा, मानवीयसहायता, आवश्यकतानुसारं सैन्यकमाण्डपोस्टस्थापनं च सम्बद्धाः विषयाः चर्चां कृतवन्तः ।तस्मिन् सायंकाले ज़ेलेन्स्की इत्यनेन विडियोभाषणे उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाः कुर्स्क्-क्षेत्रे निरन्तरं प्रगतिम् कुर्वन्ति, सामरिकलक्ष्याणि च प्राप्तानि सन्ति इति।