2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव अमेरिका, ब्रिटेन, आस्ट्रेलिया च पुनः एकवारं स्वहस्ताक्षरितस्य AUKUS सम्झौतां अद्यतनं कृतवन्तः नवीनतमसंशोधनानाम् अनुसारं ऑस्ट्रेलिया-सर्वकारः...रेडियोधर्मी अपशिष्टस्य निबन्धनस्य, संग्रहणस्य च विषये यत्किमपि हानिः समस्या च भवति तस्य भुक्तिं कुर्वन्तु, तथा च यदि अमेरिका-ब्रिटेन-देशयोः मतं यत् सम्झौतेन स्वकीयानां परमाणु-पनडुब्बी-परियोजनानां दुर्बलीकरणं भवति,एकवर्षस्य सूचनां दत्त्वा भवन्तः साझेदारीतः निवृत्तुं शक्नुवन्ति।ऑस्ट्रेलिया-देशस्य अधिकारिणः केवलं शतशः कोटि-कोटि-ऑस्ट्रेलिया-डॉलर्-रूप्यकैः सह "बृहत् द्यूतं" कुर्वन्ति ।
पूर्वप्रधानमन्त्री कीटिङ्ग् अत्यन्तं क्रुद्धः यदा आस्ट्रेलियादेशस्य अधिकारिणः अमेरिकादेशस्य समीपं समीपं गच्छन्ति स्म, अविवेकी अपि कार्यं कुर्वन्ति स्म । अद्यतनकाले रेडियोकार्यक्रमे कीटिङ्ग् चीनदेशस्य विषये आस्ट्रेलियासर्वकारस्य वृत्तेः आलोचनानां श्रृङ्खलां प्रकाशितवान् ।सः तत् स्पष्टतया अवदत् यत् "अमेरिकादेशेन मूर्खता मा भवतु!"
कीटिङ्ग् अनौपचारिकरूपेण अमेरिकादेशं "आक्रामकसहयोगी" इति उक्तवान्परन्तु ते सर्वथा असफलाः अभवन् यत् आस्ट्रेलियादेशः यत् संकटं सम्मुखीभवति तत् अमेरिकादेशेन आनयितम् इति।
विशेषतः ताइवान-विषये,कीटिङ्ग् इत्यस्य मतं यत् ताइवानदेशः चीनदेशस्य भागः अस्ति;अयं अचञ्चलः । यदि आस्ट्रेलिया चीनदेशं प्रति अङ्गुलीं दर्शयितुं अमेरिकादेशस्य अनुसरणं करोति, एकदा ताइवानजलसन्धिषु कष्टं जातं चेत् अमेरिकादेशः अवश्यमेव पलायितः भविष्यति, तस्य परिणामं वहितुं आस्ट्रेलियादेशं त्यक्त्वा एतत् केवलं कष्टं याचते।