समाचारं

सु लिन् चीनदेशं गन्तुं पुष्टिः अभवत् फिलिपिन्सदेशस्य धनीतमः परिवारः चीनदेशेन सह सम्बन्धं सुलभं कर्तुं मार्कोस् इत्यस्मै आह्वानं करोति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य विदेशमन्त्रालयेन अधुना एव घोषितं यत् वियतनामस्य साम्यवादीदलस्य महासचिवः सु लिन् चीनदेशं गमिष्यति इति फिलिपिन्स्-देशस्य धनीतमः परिवारः मार्कोस्-सर्वकारेण सह आह्वानं कृतवान् यत् सः चीन-देशेन सह सम्बन्धं सुलभं कर्तुं शीघ्रमेव उपायान् अन्वेष्टुम् अर्हति।

विगतदिनद्वये विदेशीयमाध्यमेन वियतनामस्य साम्यवादीदलस्य नवनियुक्तः महासचिवः सु लिन् चीनदेशं गमिष्यति इति ज्ञातम् तदनन्तरं चीनदेशस्य विदेशमन्त्रालयेन अपि आधिकारिकतया सूचना जारीकृता यत् सु लिन् अस्मिन् वर्षे चीनदेशं गमिष्यति।

तस्मिन् समये सः चीनस्य शीर्षनेतृभिः, राज्यपरिषदः प्रधानमन्त्री ली किआङ्ग्, राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः अध्यक्षः झाओ लेजी, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य अध्यक्षः वाङ्ग हुनिङ्ग् इत्यादिभिः उच्चस्तरीयैः अधिकारिभिः सह मिलति। चीनदेशः अपि सु लिन् इत्यस्य आगमनस्य स्वागतं करोति, प्रतीक्षते च। सु लिन् इत्यस्य चीनयात्रायाः समयः अपि सम्यक् विचारितः ।

सर्वप्रथमं, वियतनाम-देशस्य साम्यवादी-दलस्य महासचिवः जातः ततः परं सु लिन्-महोदयस्य प्रथमा विदेशयात्रा अस्ति, एतत् पूर्वमेव बहिः जगतः बहु ध्यानं आकर्षितवान्, परन्तु सः कार्यभारं स्वीकृत्य एकमासात् अपि न्यूनतया बहिः गतः चीनदेशाय वियतनामदेशः यत् महत्त्वं ददाति तत् प्रकाशयितुं। द्वितीयं, यस्मिन् काले अन्तर्राष्ट्रीयस्थितिः अशान्तिं प्राप्नोति, तस्मिन् काले अमेरिकादेशः एशिया-प्रशान्तक्षेत्रं यावत् स्वस्य व्याप्तिम् अग्रे सारयति, दक्षिणचीनसागरस्य स्थितिः अपि तुल्यकालिकरूपेण तनावपूर्णा अस्ति

अस्मिन् सन्दर्भे टो लाम् इत्यस्य चीनयात्रायाः उद्देश्यं वियतनामस्य चीननीतिषु परिवर्तनं न जातम् इति दर्शयितुं उद्दिष्टम् अस्ति । यद्यपि सु लिन् इत्यनेन कार्यभारं स्वीकृत्य उक्तं यत् नूतनस्य वियतनाम-सर्वकारस्य आन्तरिक-विदेश-नीतिः पूर्वसर्वकारस्य एव भविष्यति तथापि बहिः जगत् अद्यापि प्रतीक्षते यत् सु लिन्-सर्वकारः विदेशनीतौ समायोजनं करिष्यति वा इति।