समाचारं

युक्रेन-सेना मास्को-नगरात् केवलं ४०० किलोमीटर्-दूरे अस्ति, सेनायाः सम्मुखे सेनापतयः प्रतिस्थापयित्वा पुटिन् युद्धस्य स्थितिं स्थिरीकर्तुं शक्नोति वा!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेनायाः कुर्स्क-नगरे आरब्धः आक्रमणः १० तमे दिवसे प्रविष्टः अस्ति युक्रेन-पक्षस्य अनुसारं युक्रेन-सेनायाः नियन्त्रणं कृतम् अस्तिकुर्स्क्-प्रान्तस्य क्षेत्रफलं १०९७ वर्गकिलोमीटर्, ७४ बस्तयः, १,००० तः अधिकाः रूसीबन्दिनः गृहीताः । कश्चन गणितवान् यत् वर्तमानस्य युक्रेन-सेना रूस-राजधानी-मास्को-नगरात् केवलं ४०० किलोमीटर्-दूरे अस्ति ।

ज़ेलेन्स्की सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् कठिनयुद्धस्य सामनां कृत्वा अपि कुर्स्कक्षेत्रे युक्रेनसेनायाः आक्रमणं निरन्तरं वर्तते सः उल्लेखितवान् यत् एते विस्तारिताः प्रदेशाः कैदिनः च युक्रेनस्य "वार्तालापस्य चिप्स्" भविष्यन्ति।

अस्मिन् समये युक्रेनदेशस्य कुर्स्क-नगरे आक्रमणं खलु आकस्मिकं द्रुतं च आसीत् ।

पूर्वं रूसस्य महतीं क्षतिं कृतवन्तः रॉकेट्, सद्यः एव वितरितानि एफ १६ युद्धविमानानि च सहितं नाटो-सहायकानि शस्त्राणि युक्रेन-देशस्य आक्रमणाय महत् समर्थनं दत्तवन्तः कुर्स्क्-नगरे .युक्रेनदेशेन उत्तरे एर्गोव्का, मात्वेयेव्का, दक्षिणे स्नानास्ट् च गृहीतौ ।

अनेकाः प्रमुखाः युद्धक्षेत्राणि केन्द्रीकृत्य युक्रेनदेशेन कुर्स्क-राज्यस्य पश्चिमभागे स्लोबोड्का, टेट्किनो, गोर्डेयेव्का इत्यादिषु स्थानेषु बहुषु क्षेत्रेषु नूतनानि आक्रमणानि आरब्धानि सुजा-नगरस्य दक्षिणपूर्वदिशि स्थिते गिली-वस्तीयां रूसीसेना युक्रेन-सेनायाः उपरि प्रहारं कृतवती, येन युक्रेन-सेना एतावता अग्रे गता इति सूचितम् । बोर्की-नगरस्य समीपे रूसीसेना युक्रेन-सेनायाः आक्रमणं प्रतिहृतवती इति दावान् अकरोत् ।