2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के मध्याह्ने "मित्राणां सप्ताहान्तः २०२४" इति विविधताप्रदर्शनस्य प्रथमाङ्कः यूकु इत्यत्र प्रारब्धः । कार्यक्रमस्य प्रथमे प्रकरणे केचन लोकप्रियाः क्रॉस् टॉक् स्टारः चोङ्गकिङ्ग् पर्यटनस्य चुनौतीपूर्णं कार्यं सम्पन्नं कर्तुं आमन्त्रिताः आसन् । तथा च एतानि कार्याणि तुल्यकालिकरूपेण सरलाः सन्ति, अर्थात् क्रॉसटॉक-प्रसिद्धानां एषः समूहः तथाकथितानां "अत्यन्तक्रीडाणां" यथा स्विंग्-बन्जी-जम्पिंग् इत्यादीनां आव्हानं करोतु। स्पष्टतया वक्तुं शक्यते यत् एषः केवलं एकः शो अस्ति यत्र प्रसिद्धाः जनाः धनं न व्यययित्वा खादन्ति, पिबन्ति, विनोदं च कुर्वन्ति तथापि धनं अर्जयन्ति।
अनेकानाम् पर्यटनक्षेत्राणां प्रचारपद्धतयः अपि एकचित्ताः सन्ति ते विविधप्रदर्शनानां कृते स्पर्धां कुर्वन्ति एकः एव पद्धतिः अस्ति यत् लोकप्रियाः प्रसिद्धाः निःशुल्कं खादितुम्, पिबितुं, मज्जितुं च आगच्छन्तु, एतादृशानां विविधताप्रदर्शनानां माध्यमेन ग्राहकानाम् आनेतुम् प्रयतन्ते . एतादृशं तन्त्रं दशवर्षपूर्वं केभ्यः जनाभ्यः अद्यापि स्वीकार्यं मन्यते स्म । अधुना एषः पूर्वमेव दुष्टः विविधताप्रदर्शनः अस्ति, तथा च स्पष्टतया गम्भीररूपेण जीर्णः अस्ति । कार्यक्रमस्य प्रारूपं सामग्रीं च गम्भीररूपेण पुरातनं कृत्वा प्रथमप्रकरणाय आमन्त्रिताः क्रॉसटॉक-प्रसिद्धाः अपि महतीं असफलतां प्राप्तवन्तः ।
लोकप्रियस्य क्रॉस् टॉक् स्टारस्य अस्य समूहस्य महती असफलता इति कारणं एकस्मिन् वाक्ये सारांशितुं शक्यते यत् ते कोलाहलं हास्यं इति भ्रान्त्या, परन्तु स्निग्धतां अतिशयोक्तिः इति भ्रान्त्या।