समाचारं

"अत्र विश्वे एकत्रितः" इति २०२४ तमस्य वर्षस्य गेन्शिन् इम्पैक्ट् कार्निवलस्य आधिकारिकरूपेण १५ अगस्तदिनाङ्के आरम्भः अभवत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के २०२४ तमे वर्षे "Genshin Impact ☆ FES" इत्यस्य आधिकारिकरूपेण शङ्घाई-राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे प्रारम्भः अभवत् । अस्मिन् कार्निवले (Genshin Impact☆FES) हॉल २.१, हॉल ३, हॉल ४.१ च समाविष्टाः सन्ति, यत्र विषयगतप्रदर्शनक्षेत्राणि, परिधीयविक्रयणं, निर्माताविनिमयक्षेत्राणि इत्यादयः सन्ति ।गतवर्षस्य तुलने स्थलक्षेत्रे प्रायः ३०% वृद्धिः अभवत् आधिकारिकतथ्याङ्काः दर्शयन्ति यत् अस्मिन् कार्निवलस्य एकलक्षाधिकानां क्रीडकानां स्वागतं भविष्यति इति अपेक्षा अस्ति ।

अन्तिमेषु वर्षेषु एनिमेशनं, क्रीडाः च क्रमेण शङ्घाई-नगरस्य नूतन-आर्थिक-रूपस्य अतीव महत्त्वपूर्णः भागः अभवन् तथा च तस्य अनुभवं करोति, परन्तु अपि च एतेन होटेलानां, भोजनालयस्य, खुदराविक्रयस्य अन्येषां च सम्बन्धिनां उद्योगानां विकासः चालितः, तथा च शङ्घाईनगरे संस्कृतिस्य पर्यटनस्य च एकीकरणे आर्थिकवृद्धौ च महत्त्वपूर्णं योगदानं दत्तम्। इति

अस्मिन् वर्षे कार्निवलस्य विषयः "खिलौनाकारखाना" अस्ति, तथा च साइट् अन्तरक्रियाशीलक्रियाकलापानाम्, स्थापनानां च श्रृङ्खलायाः माध्यमेन निर्मितम् अस्ति, यत् खिलाडयः एकं विमर्शपूर्णं प्रदर्शनानुभवं आनयति यत् ऑनलाइन-अफलाइन-योः संयोजनं करोति गेन्शिन् इम्पैक्ट् कार्निवल-समारोहे विभिन्नक्षेत्रेभ्यः भिन्न-भिन्न-परिचय-पृष्ठभूमि-युक्ताः च शतशः निर्मातारः आगताः, येषु देश-विदेशेषु लोकप्रियाः स्वर-अभिनेतारः, लोकप्रियाः निर्मातारः, चित्रकाराः च आसन् तस्मिन् एव काले "फेङ्गडा कप" सेवेन् सेण्ट्स् समनिङ्ग् ओपन अपि कार्निवल-समारोहे भविष्यति । प्रदर्शन्याः समये मञ्चक्रियाकलापाः लाइव् ऑनलाइन प्रसारिताः भविष्यन्ति, येन ये क्रीडकाः दृश्यं प्रति आगन्तुं न शक्नुवन्ति ते अपि एतां सुन्दरीं स्मृतिं साझां कर्तुं शक्नुवन्ति।