2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकवित्तीयबाजारस्य अशान्तिस्य एषः दौरः निरन्तरं किण्वनं करिष्यति अथवा संकटस्य नूतनचक्रं अपि जनयिष्यति इति संभावना न्यूना अस्ति, परन्तु वैश्विकवित्तीयबाजारस्य अस्थिरतायाः वृद्धिः अद्यापि उच्चसंभावनाघटना अस्ति।
पाठ |.झांग मिंग
२०२४ तमस्य वर्षस्य जुलैमासात् वर्तमानपर्यन्तं वैश्विकवित्तीयविपण्ये अशान्तिस्य नूतनतरङ्गस्य आरम्भः अभवत् ।
अस्य मुख्यानि अभिव्यक्तयः सन्ति : प्रथमं, अमेरिकी-शेयर-जापानी-शेयर-प्रतिनिधित्वे वैश्विक-शेयर-बजारे तीव्ररूपेण पतनं जातम्, तथा च VIX-सूचकाङ्कः, यः शेयर-बजारस्य अस्थिरतायाः डिग्रीम् प्रतिबिम्बयति, सः द्वितीयः, वैश्विक-जोखिम-रहित-दीर्घकालीन-व्याज-दरेषु तीव्रः वृद्धिः अभवत् , यथा १० वर्षीयः अमेरिकीकोषस्य बन्धक-उत्पादः प्रायः ४.२०% तः प्रायः ३.७५% यावत् न्यूनः अभवत् यथा - जुलै-मासस्य १० दिनाङ्कात् अगस्त-मासस्य ५ दिनाङ्कपर्यन्तं जापानी-येन्-विरुद्धं अमेरिकी-डॉलरस्य विनिमयदरः १६१.७३ तः १४३.९५ यावत् न्यूनीभूतः, यत् ११% अवमूल्यनस्य दरः अभवत् तदतिरिक्तं आरएमबी-विरुद्धं अमेरिकी-डॉलरस्य सीएनएच-विनिमय-दरः अपि महतीं न्यूनीभूता; .अस्याः प्रवृत्तेः प्रायः अर्थः अस्ति यत् अल्पकालिकवित्तीयसूचकाः मौलिकाः यत् व्याख्यातुं शक्नुवन्ति तस्मात् परं अतिक्रमयन्ति।
मम मते वैश्विकवित्तीयविपण्येषु अद्यतनस्य अशान्तिस्य चत्वारि मुख्यानि व्याख्यानानि सन्ति ।