समाचारं

एकः महिला बहुमात्रायां मादकद्रव्याणि गृहीत्वा एकस्मात् भवनात् कूर्दित्वा आत्महत्यां कर्तुं प्रयतते स्म, बीजिंग-नगरस्य शुन्यी-नगरस्य पुलिसैः तत्क्षणमेव तस्याः अन्वेषणं कृत्वा सफलतया उद्धारः कृतः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वु मेङ्गझेन्) अद्यैव बीजिंगनगरस्य शुन्यी जिलाजनसुरक्षाब्यूरो इत्यस्य वाङ्गक्वानपुलिसस्थानकस्य पुलिसैः एकां महिलां सफलतया उद्धारितम्, या भवनात् कूर्दित्वा आत्महत्यां कर्तुं प्रवृत्ता आसीत्, येन एकां त्रासदीं निवारणं कृतम्।

पुलिसैः महिलायाः सुरक्षितक्षेत्रं प्रति साहाय्यं कृतम् । स्रोतः शुन्यी जनसुरक्षा ब्यूरो

११ अगस्तदिनाङ्के प्रायः ९ वादने शुन्यी जनसुरक्षाब्यूरो इत्यस्य वाङ्गक्वान् पुलिसस्थानके अलार्मः प्राप्तः यत् न्यायक्षेत्रे फर्निचरमॉलस्य समीपे भवनात् कूर्दनं कृत्वा कोऽपि आत्महत्यां कर्तुं प्रयतते इति। कर्तव्यनिष्ठाः पुलिसाः तत्क्षणमेव आह्वानकर्त्रेण सह सम्पर्कं कृत्वा ज्ञातवन्तः यत् भवनात् कूर्दितुम् इच्छन्ती बालिका अद्यैव सम्बन्धसमस्यायाः कारणेन विषादग्रस्ता अभवत्, बहुमात्रायां मादकद्रव्याणि च सेवते, अतः भवनात् कूर्दित्वा आत्महत्यायाः जोखिमः अस्ति .

वाङ्गक्वानस्य अधिकारक्षेत्रे आवासीयक्षेत्राणां, वाणिज्यिकभवनानां च बहूनां संख्यायाः कारणात् अस्मिन् क्षणे सटीकं स्थानं प्राप्तुं न शक्यते कर्तव्यनिष्ठाः पुलिसाः आह्वानकर्त्रेण पुनः स्वमित्रेण सह सम्पर्कं कृत्वा सटीकं स्थानं प्राप्तुं प्रयतन्ते इति आह, यदा तु अन्वेषणार्थं विद्यमानस्थानं प्रति वाहनद्वारा गच्छति स्म ।

अचिरेण एव एकस्य आवासीयभवनस्य १६ तमे तलस्य खिडक्याः समीपे पुलिसैः सा महिला प्राप्ता । सा खिडकीपार्श्वे उपविश्य कुञ्चितपदानि किमपि न वदन्ती अन्यैः सह संवादं कर्तुं न अस्वीकृता दृष्टा । स्त्रियाः व्यञ्जनात् प्रतिक्रियायाः च आधारेण सा अवश्यमेव बहुमात्रायां औषधानि सेवते स्म ।

"त्वं प्रथमं अवतरसि, किमर्थम् अत्र एकः असि?" "किमपि असम्भवं नास्ति। भवता स्वपरिवारस्य विषये अधिकं चिन्तनीयम्। ते एव भवतः विषये सर्वाधिकं चिन्तयन्ति।"

महिला पूर्वं बहुमात्रायां औषधं गृहीतवती आसीत् पुलिस 120 आपत्कालीन नम्बरं कृत्वा तया सह चिकित्सालयस्य आपत्कालीन केन्द्रं प्रति गता। ततः सा महिला पितुः परिचर्यायां स्थापिता ।

सम्पादक गण हाओ

प्रूफरीडर चेन दियाँ