2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टरः झाओ मिन्, संवाददाता वाङ्ग हैजियाओ वेनिंग्) बीजिंग न्यूजस्य एकः संवाददाता बीजिंग रेलवे जनसुरक्षाविभागात् ज्ञातवान् यत् अद्यैव स्वपरिवारेण सह संघर्षस्य अनन्तरं १४ वर्षीयः बालिका उच्चगतिरेलयानं गृहीतवती यतः डालियान् केवलं बीजिंगं प्रति नेटिजनं अन्वेष्टुं बीजिंग चाओयाङ्ग स्टेशनपुलिसस्थानकं प्रति मातापितृभ्यः पुलिसं आह्वयितुं कालः प्राप्तः ततः परं बालिका समये एव प्राप्य स्वमातापितरौ समर्पिता।
बीजिंग रेलवे जनसुरक्षाविभागस्य बीजिंग चाओयाङ्ग स्टेशनपुलिसस्थानकस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते अगस्तमासस्य १४ दिनाङ्के प्रायः १० वादने पुलिसाय वाङ्गमहोदयस्य १४ वर्षीयस्य सहायतायाः आह्वानं कृतम् -वृद्धा पुत्री वाङ्गः प्रातःकाले गृहात् पलायितवती यत् तस्याः पुत्री डालियान् उत्तरं क्रीत्वा चाओयाङ्ग-स्थानकस्य टिकटं गता। वाङ्गमहोदयः अवदत् यत् दम्पत्योः आविष्कृतं यत् तेषां पुत्री अतीवकालपूर्वं अन्तर्जालद्वारा मित्राणि कृतवती अतः अप्रत्याशितरूपेण तस्याः पुत्री क्रोधेन गृहात् पलायितवती। पुत्री अदृश्यतां ज्ञात्वा ते बहुवारं आहूतवन्तः, परन्तु तस्याः पुत्री उत्तरं न दत्तवती । दम्पत्योः शङ्का आसीत् यत् तेषां पुत्री नेटिजनैः सह मिलितुं बीजिंगनगरम् आगता।
प्रतिवेदनं प्राप्य बीजिंग-चाओयाङ्ग-स्थानक-पुलिस-स्थानकेन तत्क्षणमेव कार्यं कर्तुं पुलिस-बलाः नियोजिताः । यतो हि यस्मिन् रेलयाने वाङ्गः सवारः आसीत् सा अद्यापि अन्त्यबिन्दुं न प्राप्तवती आसीत्, तस्मात् पुलिसैः रेलपुलिसैः सह सम्पर्कं कृत्वा वाङ्गः गृहात् पलायितस्य रेलसङ्ख्यायाः विषये सूचितवान् तदनन्तरं पुलिसैः रेलयाने वाङ्गं प्राप्य बीजिंग-चाओयाङ्ग-स्थानकस्य पुलिस-स्थानकं सूचितम् । तस्य पुत्री रेलयाने अस्ति इति ज्ञात्वा वाङ्गमहोदयः अवदत् यत् दम्पती तां तत्क्षणमेव ग्रहीतुं बीजिंग-नगरम् आगमिष्यति इति ।
१०:४५ वादने रेलयानं बीजिंग-चाओयाङ्ग-स्थानकं प्राप्तम् । मञ्चे दीर्घकालं यावत् प्रतीक्षमाणाः बीजिंग-चाओयाङ्ग-स्थानकस्य पुलिस-पुलिसः वाङ्ग-इत्येतत् उद्धृत्य पुनः पुलिस-स्थानकं प्रति नीतवान् यत् तस्याः मातापितरौ तां उद्धर्तुं प्रतीक्षते स्म अस्मिन् काले पुलिस-स्थानकेन महिलापुलिस-अधिकारिणः वाङ्ग-महोदयस्य पालनाय, तस्य असहज-भावं शान्तयितुं च व्यवस्थां कृतवती । धैर्यपूर्वकं अनुनयानन्तरं वाङ्गः अवगच्छत् यत् नेटिजनैः सह मिलितुं एकः एव बीजिंग-नगरम् आगमनं आवेगपूर्णं कार्यम् अस्ति, सः स्वमातापितरौ तं गृहीतुं प्रतीक्षते इति ।