2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - ग्लोबल टाइम्स्
[ग्लोबल टाइम्स् विशेषसंवाददाता चेन् शान्] "मङ्गलग्रहे भूमिगतरूपेण जलसम्पदानां बृहत् परिमाणं वर्तते" इति खगोलीयसमुदाये अद्यतनकाले एकः प्रमुखः आविष्कारः अभवत् परन्तु १३ दिनाङ्के अमेरिकन "स्पेस्" इति जालपुटेन सामाजिकमाध्यमेषु "मङ्गलजलसंसाधनानाम् उपयोगः कथं करणीयः" इति चर्चायाः विषये "शीतजलं पातितम्" । समाचारानुसारं मनुष्याः निकटभविष्यत्काले तेषां प्रभावीरूपेण उपयोगं कर्तुं न शक्नुवन्ति ।
सीएनएन-संस्थायाः कथनमस्ति यत् १२ तमे दिनाङ्के राष्ट्रियविज्ञान-अकादमी-कार्यक्रमे प्रकाशितस्य शोधपत्रस्य अनुसारं ध्रुवेषु जमेन जलसम्पदां अतिरिक्तं मंगलग्रहस्य पृष्ठभागस्य अधः अद्यापि बहुमात्रायां द्रवजलं वर्तते प्रासंगिकमूल्यांकनानां मतं यत् मंगलग्रहे भूमिगतजलस्य कुलमात्रा "समग्रं मंगलग्रहं आच्छादयितुं शक्नोति, यस्य गभीरता १ माइलपर्यन्तं भवति" । प्रतिवेदनानुसारं अमेरिकनवैज्ञानिकाः २०१८ तः २०२२ पर्यन्तं नेशनल् एरोनॉटिक्स एण्ड् स्पेस एडमिनिस्ट्रेशन (नासा) "InSight" मंगल ग्रहस्य अवरोहणद्वारा एकत्रितस्य मंगलस्य भूकम्पस्य आँकडानां आधारेण उपर्युक्तनिष्कर्षं प्राप्तवन्तः ते मंगलग्रहस्य अन्तःभागे प्रसारितानां भूकम्पीयतरङ्गानाम् वेगस्य तुलनां गणितीयप्रतिमानैः सह कृतवन्तः येषु मंगलग्रहस्य पपड़ीयां, आवरणे च विभिन्नप्रकारस्य शिलानां भौतिकगुणानां वर्णनं कृतम् अस्ति एषः उपायः पृथिव्यां भूकम्पविज्ञानिनः भूमिगतजलस्तरस्य, तैलक्षेत्राणां च पहिचानाय यत् आदर्शं प्रयुञ्जते तस्य सदृशः अस्ति । परिणामेषु ज्ञातं यत् मंगलग्रहस्य भूकम्पतरङ्गाः शिलाद्वारा या वेगेन गच्छन्ति सः द्रवजलेन पूरितस्य भग्नस्य आग्नेयशिलायाः वेगेन सर्वोत्तमरूपेण मेलति सैन डिएगो-नगरस्य कैलिफोर्निया-विश्वविद्यालयस्य स्क्रिप्स्-संस्थानस्य प्राध्यापकः मङ्गा इत्यनेन उक्तं यत् जलं ग्रहाणां विकासं प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति यत् नूतनसंशोधनपरिणामाः एकस्य प्रमुखस्य प्रश्नस्य उत्तरं ददति यत् "मङ्गायाः सर्वं जलं कुत्र गतं? प्राध्यापकस्य मतं यत् पृथिव्यां अधिकांशं जलं भूमिगतं भवति, "मङ्गलग्रहे एतत् न भवेत् इति कारणं नास्ति" इति ।
"अन्तरिक्ष" इति जालपुटे उक्तं यत् वैज्ञानिकानां मतं यत् मंगलग्रहस्य उपरि बहुकालपूर्वं द्रवजलस्य महती मात्रा आसीत्, तत्र समुद्राः, सरोवराः, नद्यः च अपि आसन् परन्तु मंगलग्रहस्य वायुमण्डलस्य अन्तर्धानस्य कारणात् अत्यन्तं न्यूनवायुदाबः जलवाष्पसामग्री च द्रवजलस्य स्थिररूपेण अस्तित्वं दुष्करं करोति एतत् जलं प्रायः ३ अर्बवर्षपूर्वं अन्तर्धानं जातम्, केवलं शुष्कसरोवरशय्याः, रिक्तनद्यः च अवशिष्टाः यद्यपि मंगलग्रहे अद्यापि ध्रुवीयहिमशिखरेषु अल्पमात्रायां जलं, मध्याक्षांशेषु स्थायहिमपातः च अस्ति तथापि वैज्ञानिकसमुदायस्य पूर्वं सामान्यतया विश्वासः आसीत् यत् मंगलग्रहे अवशिष्टं जलं अन्तरिक्षं प्रति पलायितम् - यतः मंगलग्रहस्य चुम्बकीयक्षेत्रस्य रक्षणं नास्ति, strong solar ultraviolet decomposition मंगलग्रहस्य वायुमण्डले जलस्य अणुः निष्कासितः, सौरवायुना जलवायुः अन्तरिक्षं प्रति नीतः स्यात्, प्राणवायुः च पृष्ठीयशिलानां आक्सीकरणं कृत्वा अद्यत्वे वयं पश्यामः जङ्गमयुक्तं रक्तग्रहं निर्मास्यति स्म
परन्तु अमेरिकनवैज्ञानिकानां संशोधनेन ज्ञायते यत् सम्भवतः मंगलग्रहे सर्वं जलं एवं प्रकारेण अनिवृत्ततया नष्टम् अभवत् । तेषां बृहत् भागः अपि पृथिव्याः पृष्ठभागे प्रविश्य भग्नानाम् आग्नेयशिलासु लघुदरारेषु, छिद्रेषु च संगृह्यते । समस्या अस्ति यत् एते जलसम्पदाः एतावन्तः गभीराः निगूढाः सन्ति यत् मानवजातेः वर्तमानप्रौद्योगिकीक्षमताभिः सह तेषां उपयोगः मूलतः असम्भवः अस्ति भूकम्पीयदत्तांशैः ज्ञायते यत् मंगलग्रहे एते भूजलाः भूमिगतरूपेण ११.५ तः २० किलोमीटर्पर्यन्तं गभीरेषु विद्यन्ते, यदा तु ५ किलोमीटर् गभीरतायाः अधः पपटे जलं सर्वथा नास्ति अतः नवीनतमेन आविष्कारेण मंगलग्रहे खलु द्रवजलस्य महती मात्रा अस्ति इति सिद्धं भवति चेदपि अन्तरिक्षयात्रिकाः मंगलग्रहे तस्य खननं करिष्यन्ति इति अपेक्षा अवास्तविकम् प्रतिवेदने उदाहरणरूपेण उद्धृतं यत् पृथिव्याः इतिहासे मानवनिर्मितं गहनतमं भूमिगतं खननं रूसदेशस्य कोला सुपरडीप् बोरहोल् अस्ति । सोवियत-इञ्जिनीयर्-जनाः २० वर्षाणि यावत् अधः खननं कृतवन्तः, परन्तु १२.२ किलोमीटर्-गभीरतायां खननं त्यक्तुं प्रवृत्ताः यतः परितः तापमानम् अत्यधिकं वर्धितम् आसीत् अतः मंगलग्रहे समानगभीरतायां खननं शीघ्रमेव सम्पन्नं भवितुं असम्भाव्यम् इति कल्पनीयम् ।
परन्तु प्रतिवेदने एतदपि उक्तं यत् यदि मंगलग्रहे भूमिगतरूपेण जलसम्पदानां बृहत् परिमाणं वर्तते इति निष्कर्षः सत्यः अस्ति तर्हि मंगलग्रहस्य जलचक्रस्य अवगमनाय, मंगलस्य पृष्ठीयजलस्य दिशानिर्धारणाय, अतीतानां अन्वेषणाय एतत् संशोधनं महत्त्वपूर्णं भविष्यति अथवा विद्यमानं जीवनं, तथा च भविष्यस्य अन्वेषण-मिशनस्य कृते स्थानिक-संसाधनानाम् उपयोगस्य आकलनं भवति ।