समाचारं

BYD तथा Foxconn झेङ्गझौ-नगरे जनान् "लुण्ठयन्ति"

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



पूर्वं हेनान्-नगरस्य परिसरेषु च नील-कालर-कर्मचारिणां कृते सर्वोत्तम-ग्रीष्मकालीन-गन्तव्यस्थानेषु अन्यतमं झेङ्गझौ-बन्दरगाह-मण्डले फॉक्सकॉन्-नगरम् आसीत् अधुना बहुविधाः विकल्पाः भवितुम् अर्हन्ति - BYD

झेङ्गझौ बीवाईडी द्वारा जारी भर्तीघोषणानुसारम् अस्मिन् वर्षे अगस्तमासे द्वितीयं बृहत्रूपेण भर्तीं प्रारब्धवान् झेङ्गझौ बन्दरगाहक्षेत्रे २९०० संचालकाः ११०० तकनीशियनाः च भर्तीः करणीयाः, यत्र वेतनसीमा क्रमशः ७,५०० युआन्, ९,००० युआन् च अस्ति। अन्यङ्ग-टाइल-भण्डारस्य अपि १७०० संचालकानाम् आग्रहः अस्ति ।

फॉक्सकॉन्-श्रमसंस्थायाः कथनमस्ति यत् बन्दरगाहक्षेत्रे वर्तमानवेतनदरः जुलैमासस्य अन्ते २७ युआन्/घण्टायाः शिखरात् २५ युआन्/घण्टापर्यन्तं न्यूनीकृतः अस्ति, ९० दिवसानां रोजगारस्य छूटः ८८०० युआन् तः ७५०० यावत् न्यूनीकृतः अस्ति युआन् ।

बीवाईडी २०२१ तमस्य वर्षस्य सितम्बरमासे झेङ्गझौ विमानस्थानकक्षेत्रे निवसति, प्रथमचरणस्य ४,००,००० वाहनानां, द्वितीयचरणस्य ६,००,००० वाहनानां उत्पादनक्षमता च भविष्यति एषा गहननियुक्तिः नूतनस्य मॉडलस्य Song L DM-i इत्यस्य उष्णविक्रयणस्य कारणेन अस्ति। प्रथमसप्ताहे १०,००० तः अधिकः विक्रयः अभवत्, मुख्यतया झेङ्गझौ आधारे अस्य कारस्य उत्पादनं भवति । एकः BYD कार्मिकप्रबन्धकः भविष्यवाणीं करोति यत् Zhengzhou BYD इत्यस्य उत्पादनं सितम्बर-अक्टोबर्-मासेषु दुगुणं भविष्यति, तथा च नियुक्तेः मागः पूर्ववर्षेभ्यः अधिका भविष्यति

अपरपक्षे फॉक्सकॉन्-संस्थायाः झेङ्गझौ-कारखानम् अपि, यस्य कृते सितम्बरमासे नूतनानि आईफोन-उत्पादाः सज्जीकर्तुं आवश्यकाः सन्ति, सः अपि इलेक्ट्रॉनिक्स-कारखानानां, वाहन-कारखानानां च सामान्यकर्मचारिणां कृते उच्चा आवश्यकता नास्ति कैक्सिन् इत्यनेन फॉक्सकॉन् इत्यस्य समीपस्थजनानाम् उद्धृत्य उक्तं यत् अस्मिन् वर्षे भर्तीगतिः पूर्ववर्षेभ्यः सदृशी अस्ति यत् एप्पल् इत्यस्य भारतस्य उत्पादनक्षमता मुख्यभूमिचीनदेशे पुनः आगमिष्यति इति अफवाः अन्तर्जालमाध्यमेन प्रचलन्ति स्म, येन झेङ्गझौ फॉक्सकोन् इत्यस्य बृहत्परिमाणेन भर्ती सत्यं नास्ति।

हेनान् प्रान्तस्य मोबाईलफोननिर्यातस्य विशालबहुमतं झेङ्गझौ फॉक्सकोन् इत्यनेन योगदानं कृतम् अस्मिन् वर्षे प्रथमार्धे हेनान् इत्यस्य मोबाईलफोननिर्यातस्य परिमाणं मूल्यं च वर्षे वर्षे प्रायः आर्धं जातम् आधिकारिकतया एतत् मुख्यतया अस्य कारणात् अभवत् घरेलुविक्रयं प्रति । फॉक्सकॉन्-नगरस्य बन्दरगाहक्षेत्रस्य कारखानस्य रोजगारस्य शिखरं अपि दशवर्षपूर्वं प्रायः ३,००,००० तः २,००,००० यावत् न्यूनीकृतम् अस्ति । (किउ हाओ) २.