समाचारं

एप्पल् इत्यनेन घोषितं यत् iOS 18.1 इत्यनेन NFC चिप् उद्घाट्यते, परन्तु चीनस्य प्रक्षेपणस्य विषये अद्यापि कोऽपि सूचना नास्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

15 अगस्त 2019 दिनाङ्के समाचारः।सेवफलकम्पनी बुधवासरे घोषितवती यत् तृतीयपक्षेभ्यः उपयोगं कर्तुं अनुमतिं दास्यतिiPhoneलेनदेनं प्रक्रियां कर्तुं भुगतानचिप्सः, अर्थात् बङ्काः अन्यसेवाः च समर्थाः भविष्यन्तिसेवफल पे प्लेटफॉर्म प्रत्यक्षतया स्पर्धां करोति।

यूरोपीयसङ्घस्य अन्येषां नियामकानाम् च वर्षाणां दबावस्य अनन्तरं एषः निर्णयः अभवत् । एप्पल् आगामितः एव तत् वदतिiOS १८.१ संस्करणात् आरभ्य विकासकाः अस्य घटकस्य उपयोगं कर्तुं शक्नुवन्ति । भुगतानचिप् नामकं नाम उपयुज्यतेएनएफसी(Near Field Communication) प्रौद्योगिकी यदा मोबाईलफोनः अन्यस्य उपकरणस्य समीपे भवति तदा सूचनासाझेदारी सक्षमं करोति ।

परिवर्तनेन बहिः विक्रेतारः एनएफसी चिप्स् इत्यस्य उपयोगेन भण्डारस्य अन्तः भुगतानं, परिवहनव्यवस्थायाः टिकटं, बिल्लाः, गृहस्य होटेलस्य च कुञ्जी, पुरस्कारपत्राणि च इत्यादीनां कार्याणां कृते अनुमतिं दास्यन्ति। एप्पल् इत्यनेन अपि उक्तं यत् पश्चात् सर्वकारीयपरिचयपत्राणां समर्थनं प्रसारितं भविष्यति। तदतिरिक्तं उपयोक्तारः एप्पल् पे इत्यस्य स्थाने तृतीयपक्षस्य भुक्ति-अनुप्रयोगाः अपि पूर्वनिर्धारित-देयता-विधिरूपेण सेट् कर्तुं शक्नुवन्ति ।

एप्पल्-संस्था सुरक्षाचिन्तानां कारणात् विकासकानां कृते एनएफसी-चिप्स् उद्घाटयितुं चिरकालात् सावधानः अस्ति । एप्पल् पे-व्यवहारात् एप्पल्-कम्पनी यत् राजस्वं प्राप्नोति तत् अपि परिवर्तनेन प्रभावितं भवितुम् अर्हति । एतदपि एप्पल् अद्यापि विकासकानां कृते एनएफसी चिप्स् इत्यस्य उपयोगाय "सम्बद्धशुल्कं" दातुं "व्यावसायिकसमझौते" हस्ताक्षरं कर्तुं च आग्रहं करिष्यति ।

एप्पल् इत्ययं बोधयति यत् केवलं "अधिकारिताः विकासकाः ये विशिष्टान् उद्योगान् नियामकमानकान् च पूरयन्ति तथा च एप्पल्-संस्थायाः सततं सुरक्षा-गोपनीयता-मानकानां प्रति प्रतिबद्धाः सन्ति" ते एव प्रणाल्यां प्रवेशं कर्तुं शक्नुवन्ति

एप्पल् प्रथमं आस्ट्रेलिया, ब्राजील्, कनाडा, जापान, न्यूजीलैण्ड्, अमेरिका, यूनाइटेड् किङ्ग्डम् इत्यादिषु कार्यक्रमस्य आरम्भं कर्तुं योजनां करोति । ज्ञातव्यं यत् एप्पल्-संस्थायाः घोषणायाम् अस्य विशेषतायाः प्रचारार्थं सर्वाधिकं सक्रियप्रदेशेषु अन्यतमः इति अपि यूरोपीयसङ्घस्य कोऽपि उल्लेखः न कृतः । (किञ्चित्‌ एव)