2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जेम्स् क्राण्डल्(जेम्स् क्रैण्डल्) एकः अमेरिकनः प्रभाववादी चित्रकारः अस्ति यः नगरीयदृश्यानां दैनन्दिनजीवनस्य च दृश्यानां विषयरूपेण उपयोगं कृत्वा जीवनेन पूर्णानि कृतीनि निर्माति, प्रकाशे छायायां च परिवर्तनं करोति
१९७५ तः १९७७ पर्यन्तं यूसीएलए-विद्यालये अध्ययनं कृतवान् । १९७८ तः १९८१ पर्यन्तं सः कैलिफोर्निया-देशस्य पासाडेना-नगरस्य आर्ट् सेण्टर् कॉलेज् आफ् डिजाईन्-इत्यत्र अध्ययनं कृत्वा विशिष्टतया स्नातकपदवीं प्राप्तवान् । विज्ञापन-चलच्चित्र-उद्योगेषु अवधारणा-चित्रकारत्वेन दीर्घकालं यावत् कार्यं कृत्वा सः पारम्परिक-छलचित्र-चित्रकलायां स्वस्य ध्यानं स्थापितवान् ।
सः दैनन्दिनजीवने विषयान् अन्वेषयति, सर्वदा नाटकीयप्रकाशप्रभावं, अथवा कार्यं कुर्वन्तः क्रीडन्तः जनानां आकस्मिकं हावभावं वा अन्विष्यति । सः उत्तरे टस्कानी-देशस्य स्वस्य मातृपितामहस्य गृहनगरे लुका-नगरे जीवनस्य चित्रणं कृत्वा चित्राणां श्रृङ्खलां निर्मितवान्, यत्र सः बहुधा गच्छति स्म ।
तदतिरिक्तं तस्य कार्ये ग्रामीणकैलिफोर्निया-देशस्य स्वर्णदेशस्य दृश्यानि सन्ति, यत्र सः तस्य पत्नी नैन्सी च स्वगृहं निर्मान्ति । तस्य कार्यस्य शैल्याः विशेषता अस्ति यत् अपेक्षितापेक्षया कृशतराः दृश्यन्ते, परन्तु समग्रतया चित्रकाररूपं भवति
सः अमेरिकादेशस्य तैलचित्रकारसङ्घस्य हस्ताक्षरितः गुरुसदस्यः, अमेरिकनप्रभाववादीसङ्घस्य हस्ताक्षरितः सदस्यः च अस्ति । तस्य कलात्मकं कार्यं जीवनस्य क्षणिकक्षणेषु ध्यानं आकर्षयितुं भवति, ये प्रायः सुलभतया न लक्षिताः भवन्ति, तेषां चित्राणां माध्यमेन । तस्य चित्राणां माध्यमेन दर्शकाः स्वपरिसरस्य दैनन्दिनजीवनस्य दृश्यानि अनुभवितुं शक्नुवन्ति, ये मानवीयस्पर्शेन, वास्तविकतायाः च परिपूर्णाः सन्ति ।
अद्यतनप्रदर्शनानि पुरस्काराणि च : १.
2024 ओपीए राष्ट्रीय प्रदर्शनी मास्टर हस्ताक्षर प्रभाग सदस्य चयन पुरस्कार
२०२३ तेलचित्रकला सोसायटी आफ् अमेरिका राष्ट्रियप्रदर्शनस्य मास्टरहस्ताक्षरसदस्यतापुरस्कारः, शर्ल् स्मिथसनसंस्थापकस्य पुरस्कारः
२०२२ तमस्य वर्षस्य अक्टोबर्-मासे मोटी-आघात-प्रतियोगितायां प्रथमं स्थानं (न्यायाधीशः: केल्विन् लिआङ्ग्)
२०२२ अमेरिकन इम्प्रेसन सोसाइटी इत्यस्य २२ तमे राष्ट्रियप्रदर्शनी
2020 एडीआई शीर्ष पञ्च सर्वाधिक पुरस्कृत कलाकार रेटिंग्स (4th)
2020 अमेरिकन प्रभाववादी समाज 21 वीं राष्ट्रीय प्रदर्शनी
अक्टोबर् २०१८ तमे वर्षे ArtMuse Master Class इत्यस्मिन् प्रथमं स्थानं (न्यायाधीशः Carol Marine)
अन्तिमपक्षस्य पुरस्कारः, बोल्डब्रश कला प्रतियोगिता, अक्टूबर २०१८ (निर्णायकः रॉबर्ट् लेम्म्ले)
२०१८ ओहायो-राज्यस्य सिन्सिनाटी-नगरे द्वितीया अमेरिकन-छाप-समाजस्य लघु-कृति-प्रदर्शनी
40 वीं क्रॉकर संग्रहालय कला नीलामी 2018, सैक्रामेण्टो, कैलिफोर्निया
२०१७ सेण्ट् सिमोन्स् द्वीपः, जॉर्जिया, अमेरिका, ओपीए पूर्वक्षेत्रम्, मास्टर्स् श्रेणी उत्कृष्टता पुरस्कारः
२०१७ अमेरिकन प्रभाववादी समाजस्य राष्ट्रियप्रदर्शनी, अध्यक्षस्य चयनपुरस्कारः
२०१७ तमे वर्षे अमेरिकनइम्प्रेशनिस्ट् सोसाइटी इत्यस्य हस्ताक्षरसदस्यतां प्राप्तवान्
जून २०१७, बोल्डब्रश कला प्रतियोगिता अन्तिमपक्षस्य पुरस्कारः (निर्णायकः डेविड् कासनः)
मे २०१७, बोल्डब्रश कलाप्रतियोगितायां द्वितीयः पुरस्कारः
अप्रैल २०१७, ArtMuse Master Class इत्यस्मिन् प्रथमस्थानं
२०१७ कैलिफोर्निया आर्ट्स् क्लब स्वर्णपदकप्रदर्शनी, लॉस एन्जल्स
फरवरी २०१७, आर्टम्यूज मास्टर क्लास फाइनलस्ट अवार्ड
अक्टोबर् २०१६, आर्टम्यूज प्रतियोगिता, मास्टर क्लास इत्यस्मिन् प्रथमस्थानं
२०१६ स्कॉट्सडेल्, एरिजोना, अमेरिका, ओपीए पश्चिमी क्षेत्र, मास्टर श्रेणी, उत्कृष्टता पुरस्कार
2016 अमेरिकन तेल चित्रकार सैलून मास्टर्स श्रेणी स्वर्ण पदक, फोर्ट वेन, इण्डियाना
2016 मेरिट पुरस्कार, अमेरिकन प्रभाववादी समाज राष्ट्रीय प्रतियोगिता, किर्कलैण्ड, WA
बोल्डब्रश कला प्रतियोगिता अन्तिमपक्षीय पुरस्कार, जनवरी तथा दिसम्बर २०१६
२०१५ अमेरिकनतैलचित्रकारसङ्घस्य मास्टरसिग्नेचरपुरस्कारं प्राप्तवान्, डिसेम्बर् २०१५
२०१५ द्वितीयपुरस्कारः, हस्ताक्षरसमूहः, अमेरिकनतैलचित्रकारानाम् ऑनलाइनप्रदर्शनी, पतनं २०१५
निर्णायक 2015, बोल्डब्रश कला प्रतियोगिता, जुलाई 2015
२०१५ अन्तिमविजेता, रेमार् कला प्रतियोगिता (जनवरी तथा फरवरी) २.
2014 पश्चिम क्षेत्र तैल चित्रकार उत्कृष्टता पुरस्कार
२०१४ अन्तिमविजेता, रेमार् कला प्रतियोगिता (जुलाई तथा अक्टोबर) २.
२०१४ उत्कृष्टतायाः पुरस्कारः, पासो कला महोत्सवः, पासो रोबल्स, सीए (न्यायाधीशः: क्वाङ्ग हो)
२०१४ बोल्डब्रश प्रतियोगितायां अन्तिमविजेता (अप्रिल) २.
२०१३ तमस्य वर्षस्य अमेरिकन-तैल-चित्रकारानाम् शरद-अनलाईन-प्रदर्शनस्य हस्ताक्षर-समूहे प्रथमं स्थानं
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति