2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रशंसक Xuexianसः समकालीनः चीनदेशीयः तैलचित्रकारः अस्ति, यः यथार्थचित्रचित्रैः प्रसिद्धः अस्ति । सः १९७८ तमे वर्षे अक्टोबर्-मासे अनहुई-प्रान्तस्य अङ्किङ्ग्-नगरे जन्म प्राप्नोत् ।सः २००८ तमे वर्षे हाङ्गझौ-सामान्य-विश्वविद्यालयस्य ललितकला-अकादमीतः आधुनिक-समकालीन-आलंकारिक-तैल-चित्र-संशोधनस्य विशेषज्ञतां प्राप्य ललित-कलायां स्नातकोत्तर-उपाधिं प्राप्तवान्
प्रशंसक Xuexian इत्यस्य कृतीः प्रायः समकालीननगरीयबालिकानां विषये केन्द्रीभवन्ति, नाजुकब्रशस्ट्रोक्-रङ्गयोः माध्यमेन ते शान्तं सौन्दर्यपूर्णं च वातावरणं, तथैव सरलतायाः ताजगीयाश्च अद्वितीयं भावं च प्रसारयन्ति । सः विशेषतया स्त्रियाः शुद्धतां, शान्तिं, एकान्ततां, शान्तिं च व्यक्तं कर्तुं कुशलः अस्ति तस्य कृतयः न केवलं यथार्थवादस्य अनुसरणं कुर्वन्ति, अपितु तैलचित्रद्वारा भावः, यथार्थतां च व्यक्तं कर्तुं आशां कुर्वन्ति ।
प्रशंसक Xuexian इत्यस्य चित्रशैली सौन्दर्यपूर्णा च सामञ्जस्यपूर्णा च भवति ।
तस्य कृतयः कलाजगति व्यापकरूपेण मान्यतां प्राप्नुवन्ति तथा च अनेकेषु प्रदर्शनेषु भागं गृहीतवन्तः, यथा २०१७ तमस्य वर्षस्य चीन-नवीन-आलंकारिक-तैल-चित्रकला-आमन्त्रण-प्रदर्शनी, २०१६ तमे वर्षे बीजिंग-युवा यथार्थवादी-तैल-चित्रकला-प्रसिद्धा आमन्त्रण-प्रदर्शनी, इत्यादयः तस्य कृतयः कलासङ्ग्रहालयैः, चित्रशालाभिः अन्यैः संस्थाभिः अपि च निजीसंग्राहकैः अपि बहुधा संगृहीताः सन्ति ।
फैन ज़्यूएक्सियनस्य कलात्मकसृष्टिः न केवलं सौन्दर्यस्य अन्वेषणं, अपितु आन्तरिकभावनानां अभिव्यक्तिः, वास्तविकजीवनस्य गहनप्रतिबिम्बं च अस्ति। बाह्यलोकात् एकान्ततां, विरहं च, स्वलोके निमग्नानाम् पात्राणां च अभिव्यक्तिं कर्तुं रोचते । तस्य कृतीनां माध्यमेन प्रेक्षकाः एकं शान्तं शान्तं च लयं अनुभवितुं शक्नुवन्ति, यत् जनानां भावानाम् नियन्त्रणं कर्तुं शक्नोति, जनानां कृते सौन्दर्यस्य, भावनात्मकस्य अनुनादस्य च आनन्दं दातुं शक्नोति
एकान्तस्य सौन्दर्यं, बाह्यजगत् विरक्तम्
प्रशंसक Xuexian
अद्यतनं नगरजीवनं कोलाहलपूर्णं, आकर्षकं, सजीवं, उपरिष्टात् आनन्ददायकं च अस्ति, अधिकांशजना: परित्यक्तं वा बहिः वा न त्यक्त्वा तस्मिन् भवितुं आशां कुर्वन्ति तथापि भौतिकजगतोः वैभवस्य सामूहिकविनोदस्य पृष्ठतः अप्रतिरोध्यं एकान्तता, हानिः, निर्जनता च प्रायः हृदयं व्याप्नोति।
बाह्यजगत्, एकं शान्तं चित्रं, एकः व्यक्तिः, एकः एकान्तः व्यक्तिः यः प्रकाशप्रकाशानां चञ्चलतायाः चञ्चलतायाः निवृत्तः, शान्तं आरामदायकं च कोणं प्रति प्रत्यागच्छति इति एतत् भावः मम अभिव्यक्तिं कर्तुं रोचते।
मम कृतीनां अधिकांशः पात्राः स्वजगति निमग्नाः सन्ति, ये आत्मदया, नार्सिसिज्म, विरलसौन्दर्यं, विषादस्य स्पर्शं च दर्शयन्ति अहम् अस्मिन् एकान्तभावने आकृष्टः अस्मि, मम कृतीनां माध्यमेन एतस्य भावस्य अर्थस्य च बोधनं मम यथार्थं हृदयं व्यक्तं कर्तुं शक्नोति ।
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति