2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सान्द्रा बेलमैन(Sandra Bierman, 1938-) एकः सहजज्ञानी अमेरिकनचित्रकारः अस्ति । सा स्वस्य सृजनप्रक्रियायां अंतर्ज्ञानस्य महत्त्वं बोधयति तथा च स्वस्य कार्यस्य सहजतां मौलिकतां च निर्वाहयितुम् आदर्शानां छायाचित्रस्य वा उपयोगं न करोति
यद्यपि तस्याः चित्रशैली अमूर्ततायाः समीपे अस्ति तथापि तस्मिन् आलंकारिकतत्त्वानि अपि समाविष्टानि सन्ति, विशेषतः मानवचित्रस्य प्रयोगः । तस्याः कार्ये प्रायः स्त्रियाः पृथिव्याः, मातृप्रतिमाः चित्रिताः सन्ति ये प्रायः तस्याः व्यक्तिगतजीवनस्य अनुभवानां प्रतिबिम्बं भवन्ति, यथा बालकं धारयितुं, बिडालेन सह समयं व्यतीतुं, वर्षायां केशप्रक्षालनं वा दृश्यानि तस्याः कृतिः पुरुषाकृतिस्य अन्वेषणमपि मूर्तरूपं ददाति ।
सान्द्रा युक्त्या रचनायाः च सह जानी-बुझकर कार्यं करोति, परन्तु तस्याः अचेतनं मनः कार्ये शान्तिस्य, शक्तिस्य, सुखस्य च आन्तरिकं इच्छां योजयति । सा कदाचित् स्वकार्यस्य महत्त्वपूर्णतत्त्वेषु बलं दातुं आकाररेखाः अतिशयोक्तिं वा विकृतं वा करोति । सा मन्यते यत् स्वयं निर्देशनं न कृत्वा दृष्टिः सृजनात्मकप्रक्रियायाः मार्गदर्शनं कर्तुं शक्नोति ।
सा अवलोकितवती यत् काउआइ-नगरस्य भ्रमणेन तस्याः पॅलेट्-उपरि प्रभावः अभवत्, यत् तस्याः वर्णचयनस्य उपयोगस्य च विशिष्टवातावरणेन वा संस्कृतिना वा प्रभावितस्य सन्दर्भं दातुं शक्नोति
सान्द्रा बेहर्मन् इत्यनेन अनेके पुरस्काराः मान्यताः च प्राप्ताः, यथा १९९८ तमे वर्षे कोलोराडो-राज्यपालस्य आमन्त्रण-प्रतियोगितायां क्रय-पुरस्कारः, १९९५ तमे वर्षे अमेरिकन-व्यावसायिक-कलाकार-सङ्घस्य ६७ तमे प्रदर्शने, १९९५ तमे वर्षे १९९६ तमे वर्षे च सम्मानस्य पदकं (तैल-चित्रकलायां प्रथमः पुरस्कारः) अन्तिमपक्षीयः इत्यादयः। तस्याः कार्यं अनेकप्रदर्शनेषु प्रदर्शितम् अस्ति, यथा कैलिफोर्निया-देशस्य बेकर्स्फील्ड्-कलासंग्रहालये २००० तमे वर्षे पूर्ववृत्तं, न्यू-मेक्सिको-देशस्य ताओस्-नगरस्य ब्लू-रेन-गैलरी च
तदतिरिक्तं सान्द्रा बेहर्मन् इत्यस्याः कार्ये दक्षिणपश्चिमकला, विकिरणपत्रिका, महिलापत्रिका, माउण्टन् लिविंग्, एआरटीन्यूज, अमेरिकनकलापत्रिका "प्रतीक्षा" इत्यादीनि अनेकपत्रिकाभिः प्रकाशनैः च ध्यानं प्राप्तम् अस्ति तस्याः कार्यस्य उपयोगः पत्रिकायाः आवरणानां सम्पादकीयप्रयोजनानां च कृते अपि कृतः, तथैव ग्रीटिंग् कार्ड्-प्रिण्ट्-कृते अनेके प्रकाशकैः प्रतिलिपिधर्मः अपि कृतः अस्ति ।
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति