2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शि झेनरान् इत्यस्य जन्म जियाङ्गसु-प्रान्तस्य सिङ्घुआ-नगरे अभवत्, तस्य सामान्यं उपनाम डिङ्ग् इति, तथापि तस्य वास्तविकं नाम स्पष्टवसन्तवत् स्पष्टम् अस्ति - झेनरान्, लिआन्क्सी इति नाम्ना अपि प्रसिद्धम् , तथा च येहाङ्ग् इति उपनाम अपि सः स्वयमेव "हुआङ्गशान् वुडकटर" इति कथयति, पर्वतेषु, नद्यः च कलाभावनाम् अन्वेषयति । सः सुलेखस्य, चित्रकलायाश्च जगति नूतनवायुस्य निःश्वासः अस्ति यद्यपि पुष्पाणि, पक्षिणः, कीटाः, मत्स्याः, पुष्पाणि, वनस्पतयः च पार्श्वप्रदर्शनम् अस्ति तथापि सः स्वस्य कृते अपि प्रसिद्धः अस्ति आर्किड्-वेणुनां मसि-चित्रं सः मुद्राच्छेदन-कौशले अपि अद्वितीयः अस्ति । "चीनीकलाकारानाम् नाम्नः शब्दकोशः" "याङ्गझौ चित्रकला उद्यानानां अभिलेखाः" इत्यादीनि शास्त्रीयगीतानि सर्वाणि तस्य नाम मनसि धारयन्ति, येन झेङ्गबङ्कियाओ-ली-वेइ-इत्येतयोः अनन्तरं जिंग्हुआ-महोदयस्य सुलेखस्य चित्रकलायाश्च महिमा निरन्तरं भवति
दुर्भाग्येन यथा यथा कालः गच्छति तथा तथा तस्य कृतयः अल्पाः एव पुस्तिकातः पुस्तिकायां प्रसारिताः, तस्य कर्म च प्रातःकाले कुहरेण इव धुन्धलाः सन्ति, तेषां विषये अल्पाः एव जनाः जानन्ति ज़िलिंग् सील् सोसाइटी इत्यस्य १९८३ तमे वर्षे "प्लम, आर्किड्, बांस एण्ड् क्रिसेन्थेमम पेंटिङ्ग् बुक" इत्यस्य संस्करणं यावत् एव चत्वारि कृतिः पुनः नष्टमोती इव प्रादुर्भूताः, येन विश्वं तस्य कलानां झलकं प्राप्तुं शक्नोति स्म
दाओगुआङ्गस्य शासनस्य चतुर्विंशतिवर्षे (ई. १८४४) शि झेनरान्, हुइझोउ प्रतिभा वाङ्ग याङ्गझान् च स्वस्य वैभवं प्रदर्शयितुं हस्तेन हस्तेन याङ्गझौ-नगरं गतवन्तौ यदा वु यूलियनः प्रथमवारं स्वचित्रेषु विशालान् आकृतयः, अमरान्, बुद्धान् च दृष्टवान् तदा ते क्षयस्य आवश्यकतां विना कलमस्य आघातेन एव सम्पन्नाः भवितुम् अर्हन्ति स्म, ते स्थिराः चपलाः च आसन्, सः च तस्य विषये आश्चर्यं न कर्तुं शक्नोति स्म अद्वितीयकौशलम् ।ततः परं चित्रजगति तस्य प्रतिष्ठा प्रसिद्धा अभवत् । सः न केवलं पक्षिणां, मत्स्यानां, पुष्पाणां, द्रुतगतिनां पशूनां च कुशलः अस्ति, अपितु तस्य परिदृश्यचित्रेषु हुआयनस्य आकर्षणम् अपि अस्ति, विशेषतः कमलचित्रेषु, ये सुरुचिपूर्णाः, परिष्कृताः च सन्ति, यथा ते रजः प्रक्षालितुं शक्नुवन्ति याङ्गझौ चित्रमण्डले पुनः पुनः बहिष्कृतः अपि सः अविश्वासः एव आसीत्, कलानौकायाः आश्रितः च आसीत्, कदापि मार्गात् न विमुखः अभवत्
प्राचीनकालात् एव भिक्षुणां ताओवादिनः च मध्ये बहवः प्रतिभाशालिनः जनाः सन्ति, शि झेनरान् (Lianxi) अपि अपवादः नास्ति । प्रारम्भिकेषु वर्षेषु सः लान् यिंग् इत्यस्य अधीनं अध्ययनं कृतवान् पश्चात् सः सोङ्ग-युआन्-वंशस्य विभिन्नानां विद्यालयानां सामर्थ्यात् शिक्षितवान् अतीतेन वर्तमानेन सह, अन्ते च कुटुम्बं जातम्। सः मूलतः विपण्यां नाईः आसीत् यद्यपि तस्य विनयशीलः दर्जा आसीत् तथापि तस्य विरक्तसमये सः चित्रं रचयति स्म, तस्य चित्राणि च सजीवाः, उत्तमाः च आसन् । सौभाग्येन झिंगहुआ-नगरस्य अनफेङ्ग-नगरस्य निरीक्षकः झाङ्ग-बैलुः तस्य प्रशंसाम् अकरोत्, प्रायः केशच्छेदनं कृत्वा सुलेखस्य चित्रकलायां च एकत्र आनन्दं प्राप्तुं आमन्त्रयति स्म, लिआन्क्सी अपि विनयेन सल्लाहं याचते स्म, तस्य चित्रकला-कौशलं च दिने दिने सुधरति स्म
झाङ्ग बैलु इत्यनेन दृष्टं यत् तस्य चित्रकला-कौशलं असाधारणम् अस्ति, परन्तु जगति बहवः जनाः तस्य विषये न जानन्ति, केवलं केशच्छेदनं कृत्वा एव जीवनयापनं कठिनम् अस्ति, अतः सः तं भिक्षुः भूत्वा सुलेखस्य माध्यमेन प्रसिद्धः भवितुम् अनुनयितवान् चित्रकला च । लियान् शी इत्यनेन मार्गदर्शनम् अनुसृत्य दृढतया भिक्षुः अभवत्, ततः परं बौद्धधर्मः चित्रकलाभिक्षुः प्राप्तवान्, चित्रकलाजगत् च उज्ज्वलतारकं प्राप्तवान् सूत्रपाठं कुर्वन् सः चित्रकलायां समर्पितः, तस्य कौशलं च अधिकाधिकं सिद्धं जातम्, अन्ते सः गुरुः अभवत् ।
मध्ययुगे शि झेनरान् हुआङ्गशान्, हुआशान् इत्यादिषु स्थानेषु गत्वा सोङ्ग-युआन्-वंशस्य प्रसिद्धानि स्थलानि गत्वा रीतिरिवाजानां विषये ज्ञात्वा चित्रकला-कौशलं च उन्नतवान् सः स्वयमेव "हुआङ्गशान् काष्ठकर्तकः" इति निर्दिशति, यस्य तात्पर्यं यत् सः काष्ठकर्तकः इव पर्वतेषु, नद्यः च कलादारुं अन्वेष्य जीवनस्य ज्वालाम् दहति तस्य कृतयः ताजाः, सुरुचिपूर्णाः, सारगर्भाः च सन्ति, यथा "पर्वताः चित्रैः सह जीवन्ति, मेघाः च काव्यैः सह तिष्ठन्ति" इति ।
यद्यपि शि झेनरान् प्रतिभाभिः परिपूर्णः आसीत् तथापि एकदा सः अन्येषां आमन्त्रणेन सः प्रायः आर्किड्-वृक्षान्, वेणु-वृक्षान् च निर्मितवान्, ये स्वाभाविकतया सुन्दराः, वायु-आत्मना च अद्वितीयाः आसन् यद्यपि तत्कालीनानाम् जनानां तस्य चित्रेषु भिन्नाः मताः आसन् तथापि तस्य दोषाः तस्य योग्यतां न गोपयन्ति स्म, अन्ततः तस्य कलात्मकाः उपलब्धयः विवेकशीलैः नेत्रैः ज्ञाताः, अत्यन्तं प्रशंसिताः च अभवन् परवर्तीषु वर्षेषु सः शङ्घाई-नगरस्य यिसुआन्-नगरे निवसति स्म, अनन्तरं याङ्गझौ-नगरं प्रत्यागतवान्, तत्र नवषष्टि-वर्षीयः सन् मृत्योः यावत् चित्र-विक्रयणं कृत्वा जीवनं यापयति स्म
अस्य प्रसिद्धस्य पुरातनस्य चित्रकलाभिक्षुस्य स्मरणार्थं १९९३ तमे वर्षे याङ्गझौ-डेमिंग्-मन्दिरेन नान्मु-हॉलस्य उत्तरदिशि भिक्षु-लिआन्क्सी-इत्यस्य समाधि-गोपुरं स्थापितं, येन भविष्यत्-पीढयः स्वस्य श्रद्धांजलिम् अर्पयितुं शक्नुवन्ति, काल-स्थानं च व्याप्नुवन्तं कलात्मकं आकर्षणं च अनुभवितुं शक्नुवन्ति
चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।
प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।