समाचारं

एप्पल्-कम्पन्योः पूर्व-ऑटो-प्रमुखः गृहस्य कृते डेस्कटॉप्-रोबोट्-विकासं करोति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कारनिर्माणं त्यक्त्वा एप्पल् गृहरोबोट्-क्षेत्रे स्वस्य प्रयत्नाः वर्धयति, उन्नतकृत्रिमबुद्धिः (AI) प्रौद्योगिक्याः उपयोगं विस्तारयति, नूतनानां राजस्वस्रोतानां विकासं च करोति

बुधवासरे, अगस्तमासस्य १४ दिनाङ्के, पूर्वसमये, माध्यमैः अन्तःस्थजनानाम् उद्धृत्य उक्तं यत् एप्पल् महत् डेस्कटॉप् गृहयन्त्रस्य विकासं प्रवर्धयति। एतत् यन्त्रं iPad-सदृशं प्रदर्शनं सुडौ रोबोटिकबाहुना सह संयोजयति यत् प्रदर्शनं उपरि अधः च तिर्यक् कृत्वा ३६० डिग्री परिभ्रमितुं रोबोटिक-एक्ट्यूएटर्-इत्यस्य उपरि अवलम्बते एप्पल्-संस्थायाः दृष्ट्यानुसारं एतत् स्मार्ट-होम्-कमाण्ड्-केन्द्रस्य, विडियो-सम्मेलन-यन्त्रस्य, दूर-नियन्त्रित-गृह-सुरक्षा-उपकरणस्य च रूपेण कार्यं करिष्यति ।

विषये परिचितानाम् अनुसारं उपर्युक्तस्य उपकरणस्य परियोजनायाः कोडनाम J595 इति अस्ति यत् एप्पल् इत्यस्य वरिष्ठप्रबन्धनेन २०२२ तमे वर्षे अनुमोदितम् अस्ति तथा च अन्तिमेषु मासेषु एव आधिकारिकतया त्वरितता आरब्धा अस्ति प्रौद्योगिक्याः उपाध्यक्षत्वेन कार्यं कुर्वन् केविन् लिन्च् पूर्णतया उत्तरदायी अस्ति । लिन्च् इत्यनेन पूर्वं एप्पल् इत्यस्य स्वयमेव चालयितुं कारकार्यक्रमस्य निरीक्षणं कृतम्, अद्यतनतया च एप्पल् वॉच् इत्यस्य स्वास्थ्यसॉफ्टवेयरइञ्जिनीयरिङ्गप्रयासानां च निरीक्षणं कृतम् । लिन्च् इत्यनेन अद्यैव प्रमुखलेफ्टिनेंटाः नियुक्ताः ये एप्पल् वॉच् इत्यस्य प्रारम्भे साहाय्यं कृतवन्तः तथा च डेस्कटॉप् रोबोट् इत्यस्य विकासाय सुप्रसिद्धाः रोबोटिक्स-संशोधकाः अभियंताः च नियुक्ताः, अधुना विकासदले शतशः जनाः सन्ति

एप्पल्-संस्थायाः औद्योगिक-निर्माण-दलः वर्षाणां यावत् डेस्कटॉप्-रोबोट्-इत्यस्य अध्ययनं कुर्वन् अस्ति, परन्तु परियोजनायाः अग्रे गन्तुं वा इति विषये कम्पनीयाः अन्तः कोऽपि सहमतिः नास्ति इति विषये परिचिताः जनाः अवदन् सीईओ कुक्, हार्डवेयर-इञ्जिनीयरिङ्ग-प्रमुखः जॉन् टेर्नस् च समर्थकाः आसन्, यदा तु विपणनदलः चिन्तितः आसीत् यत् उपभोक्तारः उत्पादस्य मूल्यं न दास्यन्ति, तथा च सॉफ्टवेयर-इञ्जिनीयरिङ्ग-कार्यकारीणां चिन्ता आसीत् यत् आवश्यकं सॉफ्टवेयर-विकासाय आवश्यकं मानवसंसाधनं न प्राप्नुयात् इति एप्पल् इदानीं रोबोटिक-यन्त्राणां विकासाय प्राथमिकताम् अददात्, २०२६ अथवा २०२७ तमे वर्षे एव प्रथमवारं तानि विमोचयितुं योजनां कृतवान्, मूल्यं प्रायः १,००० डॉलरपर्यन्तं न्यूनीकर्तुं आशां कुर्वन् यतः अपेक्षितलक्ष्यविमोचनकालः अद्यापि कतिपयवर्षेभ्यः दूरम् अस्ति, भविष्ये एताः योजनाः परिवर्तयितुं शक्नुवन्ति ।

मीडिया इत्यस्य मतं यत् रोबोटिक्स-क्षेत्रे प्रवेशः एप्पल्-कम्पन्योः विक्रयणस्य, तस्य व्यक्तिगत-गुप्तचर-प्रणाल्याः एप्पल्-इंटेलिजेन्स्-इत्यस्य मुद्रीकरण-क्षमतायाः च उन्नयनार्थं प्रयत्नस्य भागः अस्ति, ते एतदपि उल्लेखं कृतवन्तः यत् एप्पल्-संस्था अपि अनुसन्धानं विकासं च परित्यज्य नूतनवृद्धिं अन्विष्यति अस्मिन् वर्षे पूर्वं स्वयमेव चालयितुं विद्युत्वाहनानां संयोगः।

अस्मिन् वर्षे फेब्रुवरी-मासस्य अन्ते एप्पल्-संस्थायाः बहिः वार्ता अभवत् यत् एप्पल्-संस्थायाः प्रायः दशक-दीर्घकालीन-कार-निर्माण-प्रयत्नाः, यस्मिन् सः अरब-अरब-रूप्यकाणां निवेशं कृतवान्, तस्य अचानकं समाप्तिः अभवत् वाहन-उद्योगः तथा प्रौद्योगिकी-वृत्तः मीडिया-संस्थायाः कथनमस्ति यत्, एप्पल्-संस्थायाः यन्त्र-शिक्षणस्य ए.आइ एप्पल् कृते अधिकाधिकं महत्त्वपूर्णाः भवन्ति।

ततः परं वालस्ट्रीट्-विश्लेषकाः सामान्यतया मन्यन्ते यत् एप्पल्-संस्थायाः कृते संसाधनानाम् अपव्ययस्य परिहाराय कारनिर्माणं त्यक्त्वा बुद्धिमान् विकल्पः भवितुम् अर्हति । एप्पल्-संस्थायाः कृते वाहन-उद्योगे प्रवेशाय उत्तम-रणनीतिः स्यात् यत् प्रत्यक्षतया कार-निर्माणं न कृत्वा सॉफ्टवेयर-विकासे ध्यानं दत्तव्यम् । प्रथमं विद्युत्वाहनविपण्ये प्रवेशेन एप्पल् इत्यस्य बहुविधकठिनतानां सामना करणीयः भविष्यति, विद्युत्वाहनानां माङ्गलिका एव मन्दतां प्राप्तवती, उद्योगे प्रतिस्पर्धा तीव्रताम् अवाप्तवती, एप्पल् इत्यस्य निवेशः बृहत् अस्ति किन्तु जोखिमः अधिकः अस्ति विनिर्माण-आउटसोर्सिंग-प्रतिरूपस्य अभ्यस्तः अस्ति तथा च आँकडा-लाभाः सीमिताः सन्ति, नूतन-विपणन-प्रतिरूपस्य निर्माणस्य आवश्यकता वर्तते ।

विश्लेषकाः मन्यन्ते यत् यस्य परियोजनायाः विशालनिवेशस्य आवश्यकता भवितुम् अर्हति, सफलतायाः अनिश्चितसंभावना च भवति, तस्याः परियोजनायाः रद्दीकरणेन एप्पल्-संस्थायाः व्ययनियन्त्रणे वित्तीय-अनुशासनस्य च उपरि बलं प्रदर्शितं भवति कारनिर्माणं त्यक्त्वा एप्पल् अधिकं महत्त्वपूर्णं मन्यते तेषु क्षेत्रेषु स्वस्य ध्यानं केन्द्रीक्रियितुं शक्नोति, यथा उच्चवृद्धिक्षेत्राणि यथा जनरेटिव् एआइ इत्यादीनि एषः बुद्धिमान् निर्णयः अस्ति, यतः जेनरेटिव् एआइ कारपरियोजनानां अपेक्षया एप्पल् इत्यस्य खातं अधिकं सुदृढं कर्तुं शक्नोति।

वालस्ट्रीट् न्यूज् इत्यनेन अवलोकितं यत् अस्मिन् वर्षे एप्रिल-जुलाई-मासेषु एप्पल्-कम्पनी गृह-रोबोट्-विकासं करोति इति वार्ता आसीत् ।

एप्रिलमासे एप्पल् व्यक्तिगतरोबोटिक्सविषये शोधं कुर्वन् अस्ति इति वार्ता प्रसारिता, एषः क्षेत्रः एप्पल्-कम्पन्योः "अनन्तरबृहत्-वस्तूनाम्" अन्यतमः भवितुम् अर्हति । एप्पल्-इञ्जिनीयर्-जनाः चल-रोबोट्-इत्यस्य निर्माणे कार्यं कुर्वन्ति, ये उपयोक्तृणां गृहेषु परितः अनुसरणं कर्तुं शक्नुवन्ति । एप्पल्-संस्थायाः उन्नतं डेस्कटॉप्-गृह-यन्त्रम् अपि विकसितम् अस्ति यत् प्रदर्शनं चालयितुं रोबोटिक्स-उपयोगं करोति ।

जुलैमासे वार्तासु सूचितं यत् डेस्कटॉप् रोबोट् इत्यस्य नूतनः उत्पादवर्गः एप्पल् इन्टेलिजेन्स् इत्यनेन समर्थितं एप्पल् इत्यस्य प्रथमं गृहयन्त्रं भविष्यति।