समाचारं

नासा - अन्तरिक्षयात्रिकाणां पुनरागमनस्य निर्णयः अस्य मासस्य अन्ते यावत् भविष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १५ दिनाङ्के ज्ञापितं यत् अमेरिका-अन्तरिक्ष-प्रशासनेन (नासा) पुनः एकवारं अन्तरिक्षे फसितौ अमेरिकन-अन्तरिक्षयात्रीद्वयं पृथिव्यां कथं प्रत्यागन्तुं शक्यते इति निर्णयः स्थगितः। नासा-संस्थायाः बुधवासरे पत्रकारसम्मेलने उक्तं यत् अगस्तमासस्य समाप्तेः पूर्वं अन्तरिक्षयात्रिकाः कथं कदा च पृथिव्यां पुनः आगमिष्यन्ति इति विषये अन्तिमनिर्णयं करिष्यति। अधिकारिणः अपि उक्तवन्तः यत्...अन्तरिक्षयात्रिकाणां अन्तरिक्षसूटाः अन्येषु अन्तरिक्षयानेषु धारणार्थं न उपयुक्ताः येषां उपयोगः प्रतिस्थापनयानरूपेण भवितुं शक्नोति


नासा-संस्थायाः अपि उक्तं यत्,अन्तरिक्षयात्रिकौ "अति सुस्थितौ" स्तः।, तथा च अन्तरिक्षं गच्छन् उच्चजोखिममिशनं कर्तुं सज्जाः सन्ति।

आईटी हाउस् इत्यस्य अनुसारं जूनमासस्य ६ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकाः बैरी विल्मोर्, सुनी विलियम्स च "स्टारलाइनर्" इति अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत प्रोपेलरस्य विफलता तथा हीलियमस्य लीकेजः, पुनरागमनसमयः बहुवारं विलम्बितः अस्ति । एतत् "स्टारलाइनर्" इत्यस्य प्रथमं मानवयुक्तं परीक्षणविमानम् अस्ति ।

तेषां पृथिव्यां पुनरागमनस्य वैकल्पिकः उपायः पतने प्रक्षेपणस्य कारणेन स्पेसएक्स् अन्तरिक्षयानस्य सवारः अस्ति,अधिकसंभाव्यः विकल्पः आगामिवर्षस्य आरम्भे स्पेसएक्स्-विमानयानं ग्रहीतुं शक्यते, यत् मूलं अष्टदिवसीयं मिशनं अष्टमासान् यावत् विस्तारयिष्यति।

तथापि अन्तरिक्षयात्रिकाणां पृथिव्यां पुनरागमनस्य मार्गं परिवर्तयितुं सुलभं न भविष्यति । नासा-अधिकारिणः बुधवासरे अवदन् यत् अन्तरिक्षयात्रिकाणां अन्तरिक्षसूटाः परस्परं विनिमययोग्याः न सन्ति।यदि ते पूर्वं स्पेसएक्स्-विमानयानेन आगच्छन्ति तर्हि ते स्पेसएक्स्-विशिष्टानि स्पेससूट्-परिधानं धारयितुं न शक्ष्यन्ति, यत् तेषां कृते अतिरिक्तं जोखिमं जनयितुं शक्नोति। यदि ते २०२५ तमस्य वर्षस्य आरम्भे पश्चात् विमानं गृह्णन्ति तर्हि उपयुक्तं सूटं वितरितुं समयः भविष्यति।

मुक्तविश्वविद्यालयस्य अन्तरिक्षवैज्ञानिकः सिमोन बार्बर् बीबीसी न्यूज इत्यस्मै अवदत् यत्, उभयथापि स्पेसएक्स्-वाहनेन पुनरागमनं अपरिहार्यं प्रतीयते।

बोइङ्ग् इत्यनेन बहुवारं उक्तं यत् स्टारलाइनर् इत्यनेन अन्तरिक्षयात्रिकद्वयं सुरक्षिततया गृहं आनेतुं शक्यते इति तस्य पूर्णः विश्वासः अस्ति। नासा-अधिकारिणः अवदन् यत् चालकदलस्य पुनरागमनं कथं करणीयम् इति विषये "महत्त्वपूर्णाः चर्चाः" प्रचलन्ति। एजन्सी पुनः तत् अवदत्तेषां स्टारलाइनर् इत्यस्य विषये "विश्वासः" अस्ति तथा च आपत्काले अन्तरिक्षयात्रिकान् पृथिव्यां प्रत्यागन्तुं यन्त्रस्य उपयोगेन भवितुं शक्यते इति ।

बोइङ्ग्, स्पेसएक्स् इत्येतयोः अन्तरिक्षयात्रिकाणां कृते वाणिज्यिक-अन्तरिक्ष-उड्डयनं प्रदातुं नासा-संस्थायाः बहु-अर्ब-डॉलर्-मूल्यानां अनुबन्धः प्राप्तः । स्पेसएक्स् इत्यनेन नासा-संस्थायाः कृते अद्यावधि नव चालकदलयुक्तानि मिशनानि उड्डीयन्ते, परन्तु एषः बोइङ्ग्-कम्पनीयाः प्रथमः मानवयुक्तः उड्डयनस्य प्रयासः अस्ति । यदि अन्ततः अन्तरिक्षयात्रिकद्वयं स्पेसएक्स्-अन्तरिक्षयानेन पुनः आगत्य स्पेसएक्स्-अन्तरिक्षसूटं धारयितुं बाध्यं भवति तर्हि बोइङ्ग्-इत्यस्य कृते महती लज्जा भविष्यति

नासा-अधिकारिणः अपि अवदन् यत् ते विफल-अन्तरिक्षयानस्य आँकडानां विश्लेषणार्थं प्रणोदन-प्रणालीविषये बहिः विशेषज्ञान् आनयन्ति, येषां विश्लेषणं ते निर्णयं कर्तुं पूर्वं निरन्तरं करिष्यन्ति |.