2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालस्य "मेड बाय गूगल २०२४" सम्मेलने पिक्सेल ९ श्रृङ्खलायाः प्रारम्भः, नूतनश्रृङ्खलायाः उन्नयनं, कृत्रिमबुद्धिकार्यस्य एकीकरणं च एकं मुख्यविषयं जातम् गूगलस्य अभियानानि कथनस्य आधारेण निर्मिताः भवन्ति, तथा च इदं दृश्यते यत् नूतनश्रृङ्खलायाः प्रक्षेपणेन सह विज्ञापनपद्धतिः श्रृङ्खलायाः कृते नूतनं अध्यायं प्रस्तुतुं भवति, यस्मिन् iPhone-Pixel-श्रृङ्खलयोः मैत्री सम्मिलितं भवति
गूगलः स्वस्य नूतने अभियाने "BestPhonesForever" इति हैशटैग् इत्यस्य उपयोगेन iPhone तथा Pixel 9 Pro इत्येतयोः संयोजनं कुर्वन् अस्ति ।
गूगलविज्ञापनानाम् एकः रोचकः मार्गः अस्ति यत् कथापङ्क्तौ सार्थकं विषयं निरन्तरं अभिव्यक्तुं च। गतवर्षस्य Pixel 8 Pro इत्यनेन सह कम्पनी आगामिश्रृङ्खलायाः कृते ओलम्पिक-रिले-क्रीडायां "लाठीं पारयन्" इति प्रतिनिधित्वार्थं रूपकं चयनं कृतवती, यत् Pixel 8 Pro इत्यस्य स्थाने Pixel 9 Pro इत्यस्य प्रतिनिधित्वं कृतवान् यतः परिवर्तनस्य समयः आसीत्
अस्मिन् समये गूगलः एतत् आख्यानं निरन्तरं करोति, नूतनं आरम्भं दर्शयति, अथवा नूतनयुगस्य आरम्भं चिह्नयति। प्रचारात्मकानां विडियोनां नूतना श्रृङ्खला "Summer Magic" इति विषयेण निर्मितवती अस्ति तथा च Pixel 9 Pro तथा च तया आनयन्तः नूतनाः विशेषताः प्रदर्शिताः सन्ति ।
अभियानस्य सर्वाधिकं रोचकः भागः #BestPhonesForever इति हैशटैगः अस्ति, यत्र iPhone तथा Pixel 9 Pro इत्येतयोः मैत्रीयां नूतनं अध्यायं उद्घाटयन् दर्शितः अस्ति, Pixel 9 Pro इत्यनेन सह हर्षेण नूतनविशेषताभिः सह प्रकाशयितुं स्वस्य वारः स्वीकृतः यत् सः तथ्यं आनयति, यदा तु आईफोन् इत्यनेन सम्भाषणे लीलामयरूपेण स्वस्य समकक्षस्य आगमनं स्वीकृतम् ।
iPhone Pixel 9 Pro इत्येतत् बहिः ग्रीष्मकालीनपार्टिषु आमन्त्रयति, Pixel उपकरणं च iPhone इत्यस्मै ज्ञापयति यत् सः उपस्थितः न भवितुम् अर्हति यतोहि तस्य उपस्थितिः प्रक्षेपणकार्यक्रमः अस्ति iPhone प्रारम्भिकं विमोचनं चिडयति इव दृश्यते, यदा तु Pixel 9 Pro व्याख्यायते यत् अस्मिन् जनसामान्येन सह साझां कर्तुं अधिकानि Gemini AI विशेषतानि सन्ति। ततः नूतनस्य Pixel युगस्य आरम्भं, सर्वं च यन्त्रं आनयिष्यति इति प्रदर्शयितुं Pixel 9 Pro पुनः आगतः ।
अभियानं ताजगीकरं भवति, द्वयोः फ़ोन्-योः एकस्मिन् फ्रेम-मध्ये प्रदर्शयति, स्मार्टफोन-उद्योगे तेषां विकासं सह-अस्तित्वं च चिह्नयति । अधुना पिक्सेल ९ श्रृङ्खलायाः दूरभाषाः पूर्वादेशार्थं उपलभ्यन्ते ।