समाचारं

एप्पल् आगामिवर्षपर्यन्तं स्वस्य महतीं चालनं रक्षितवान् अस्ति! विश्लेषकाः iPhone 17 श्रृङ्खलायाः विषये आशावादीः सन्ति: 5 कारणानि

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News इति १५ अगस्तदिनाङ्के मीडिया-समाचारानुसारं विश्लेषकः जेफ् पु निवेशकान् प्रति प्रतिवेदने अवदत् यत् iPhone 16 श्रृङ्खलायां प्रमुखं उन्नयनं न भविष्यति, तथा च सः iPhone 17 श्रृङ्खलायां उत्तमं दृश्यते।

जेफ् पु इत्यनेन दर्शितं यत् iPhone 17 श्रृङ्खलायां बृहत्तरं उन्नयनं भवति, पञ्चभिः कारणैः अधिकं आकर्षकं च अस्ति।

प्रथमं, iPhone 17 श्रृङ्खला सर्वथा नूतनं डिजाइनं स्वीकुर्वति;

द्वितीयं, iPhone 17 श्रृङ्खलायां अग्रे कॅमेरा उन्नतीकरणं कृतम् अस्ति, यत् 24-मेगापिक्सेल-अग्र-कॅमेरा-सहितं सुसज्जितम् अस्ति;

तृतीयम्, iPhone 17 श्रृङ्खला उत्तमं ऑप्टिकल् जूम प्रभावं प्राप्तुं नूतनेन 48-मेगापिक्सेल-पेरिस्कोप-टेलीफोटो-लेन्सेन सुसज्जितम् अस्ति;

चतुर्थं, iPhone 17 Pro Max इत्यस्य Smart Island इत्यस्य क्षेत्रं संकीर्णतरं, स्क्रीन-शरीर-अनुपातः अधिकः, उत्तमं रूपं, भावः च भविष्यति;

पञ्चमम्, iPhone 17 Pro श्रृङ्खला 12GB स्मृतिपर्यन्तं उन्नतीकरणं कृतम् अस्ति।

विश्लेषकः जेफ् पु इत्यनेन अपि उल्लेखः कृतः यत् iPhone 12 श्रृङ्खलायाः उपयोक्तारः प्रतिस्थापनचक्रे प्रविशन्ति, iPhone 17 श्रृङ्खलायाः उन्नयनबिन्दवः iPhone 12 श्रृङ्खलायाः उपयोक्तृभ्यः आकर्षयितुं केवलं पर्याप्ताः सन्ति।

इदमपि ज्ञातव्यं यत् iPhone 17 श्रृङ्खला Plus संस्करणं कटयित्वा iPhone 17 Slim (अथवा सम्भवतः iPhone 17 Air) योजयिष्यति अस्मिन् नूतने मॉडले अधिकं नवीनं पतलतरं च डिजाइनं भवति, यत् उपयोक्तृभ्यः आदेशं दातुं आकर्षयिष्यति।