2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"केचुआङ्गबन् दैनिक" १५ अगस्त (सम्वादकः हुआङ्ग ज़िन्यी) अद्य Huawei Terminal Weibo इत्यनेन घोषितं यत् Huawei Mate60 इति श्रृङ्खलायाः शरदऋतुप्रचारः आरब्धः, यत्र ८०० युआन् पर्यन्तं छूटः अस्ति । अस्याः मोबाईलफोनस्य श्रृङ्खलायाः विमोचनात् परं प्रथमं आधिकारिकं मूल्यक्षयम् अस्ति ।
तेषु Huawei Mate60 इत्यस्य छूटः 500 Yuan अस्ति, मूल्यं 4,999 Yuan तः आरभ्यते, Mate60 Pro इत्यस्य मूल्यं 800 Yuan तः आरभ्यते, Mate60 Pro+ इत्यस्य मूल्यं 800 Yuan तः आरभ्यते, मूल्यं 8,199 Yuan तः आरभ्यते . परन्तु Huawei Mate60RS Extraordinary Master इत्यस्य मूल्यं समायोजितं नास्ति ।
गतमासे हुवावे इत्यनेन सम्पूर्णस्य पुरा ७० श्रृङ्खलायाः कृते सीमितसमयस्य छूटः अपि प्रारब्धः यत् पुरा ७० अल्ट्रा इत्यस्य मूल्यं ८,९९९ युआन् इत्यस्मात् आरब्धम् आसीत्; तदतिरिक्तं पुरा ७० प्रो तथा पुरा ७० प्रो+ इत्येतयोः मूल्यं ८०० युआन् न्यूनीकृतम् अस्ति ।
उपभोक्तृविद्युत्-उद्योग-शृङ्खलायाः कश्चन पत्रकारैः सह उक्तवान् यत्,इदं Huawei Mate60 श्रृङ्खलायाः प्रथमं मूल्यक्षयम् अस्ति, यत् Huawei Mate70 श्रृङ्खलायाः प्रक्षेपणस्य सज्जतायां भवितुम् अर्हति । पूर्वं नवम्बरमासे Huawei Mate70 श्रृङ्खला प्रदर्शिता भवितुम् अर्हति इति सूचना आसीत् । “मासत्रयपूर्वं इन्वेण्ट्री-क्लियरिंग् आरभत, अतः समयः प्रायः समानः एव भवति ।。”
ज्ञातव्यं यत् अक्टोबर्-मासात् नवम्बर-मासपर्यन्तं घरेलु-उच्चस्तरीय-प्रमुख-वाहनानि क्रमेण प्रक्षेपितानि भविष्यन्ति । Mate 70 श्रृङ्खलायाः अतिरिक्तं vivo X200 श्रृङ्खला, OPPO Find X8 श्रृङ्खला, Xiaomi 15 श्रृङ्खला, OnePlus 13, iQOO13, Honor Magic7 श्रृङ्खला च एकस्य पश्चात् अन्यस्य विमोचनस्य अपेक्षा अस्ति, तथा च प्रमुखं मोबाईलफोनयुद्धं आरभ्यत इति अपेक्षा अस्ति
मार्केट रिसर्च फर्म TechInsights इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे हुवावे इत्यस्य वैश्विकस्मार्टफोनस्य प्रेषणं वर्षे वर्षे ४९% वर्धित्वा ११.६ मिलियन यूनिट् यावत् अभवत् तस्मिन् एव काले उच्चस्तरीयमाडलस्य (मेट तथा पुरा श्रृङ्खलासंयोजनस्य) बृहत् अनुपातस्य कारणात् तस्य थोकसरासरीविक्रयमूल्यं (ASP) थोकराजस्वं च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् चीनीयविपण्यं हुवावे-कम्पनीयाः मुख्यं विपण्यं वर्तते, यत्र वैश्विकस्मार्टफोन-प्रवाहस्य ८९% भागः अस्ति ।
टेक्इनसाइट्स् इत्यनेन उक्तं यत् हुवावे इत्यस्य वैश्विकशिपमेण्ट् वृद्धिः मुख्यतया एशिया-प्रशांतक्षेत्रस्य कारणेन अस्ति, यस्मिन् चीनस्य प्रमुखा भूमिका अस्ति। अस्मिन् त्रैमासिके चीनस्य स्मार्टफोनविपण्ये हुवावे-कम्पनी तृतीयस्थानं प्राप्तवान् । परन्तु अपेक्षितापेक्षया न्यूनवृद्धिः दर्शयति यत् मूल्यनिर्धारणरणनीतिः, गुणवत्तानियन्त्रणं, प्रणालीअनुकूलनं च इति विषये हुवावे-कम्पनीयाः आव्हानानां सामना भवति । किं अधिकं सम्भाव्यते यत् एप्पल् चीनदेशे विशेषतः एप्पल् इन्टेलिजेन्स इत्यनेन सह ये बाधाः सम्मुखीभवन्ति, ते अद्यापि हुवावे इत्यस्य गृहविपण्यस्य उच्चस्तरीयखण्डे विकासाय स्थानं त्यक्ष्यन्ति।