2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १५ दिनाङ्के समाचारःरूस टुडे टीवी वेबसाइट् इत्यनेन अगस्तमासस्य १४ दिनाङ्के स्थानीयमाध्यमानां समाचारानाम् उद्धृत्य उक्तं यत् जर्मनीदेशस्य संघीय अभियोजकाः नोर्ड् स्ट्रीम् प्राकृतिकवायुपाइपलाइनस्य तोड़फोड़स्य प्रकरणेन सह सम्बद्धं प्रथमं गिरफ्तारीपत्रं जारीकृतवन्तः। संदिग्धः "व्लादिमीर् जेड्" इति युक्रेनदेशस्य नागरिकः इति मन्यते । शङ्कितेः कीव-नगरस्य सैन्य-गुप्तचर-सेवाभिः सह सम्बन्धः अस्ति वा इति अस्पष्टम् आसीत् ।
समाचारानुसारं २०२२ तमस्य वर्षस्य सितम्बरमासे बाल्टिकसागरस्य गैसपाइपलाइनस्य विस्फोटस्य उत्तरदायित्वं कोऽपि न स्वीकृतवान् ।
जर्मन-दूरदर्शनम् (ARD), Süddeutsche Zeitung, Die Zeit इत्यादिभिः माध्यमैः १४ दिनाङ्के ज्ञापितं यत् संघीय-अभियोजकः Jens Rommel इत्यनेन जून-मासस्य आरम्भे एव अस्मिन् प्रकरणे प्रथमं गिरफ्तारी-पत्रं जारीकृतम् अभियुक्तः शङ्कितः चिह्नितः अस्ति। तस्य देशवासिनौ दम्पती सम्भाव्यसहकारिणः इति नामाङ्किताः इति कथ्यते ।
समाचारानुसारं जर्मन-अधिकारिणः संदिग्धस्य अन्वेषणस्य आशायां प्रासंगिक-पोलिश-एजेन्सी-भ्यः सहकार्यं याचितवन्तः । कथितं यत् शङ्कितः अन्तर्धानात् पूर्वं वार्सा-नगरस्य पश्चिमदिशि स्थिते स्थाने अनुसन्धानं कृतवान् इति कथ्यते ।
एआरडी इत्यनेन ज्ञापितं यत् अधिकारिणः १३ दिनाङ्के संदिग्धस्य दूरभाषेण सम्पर्कं कृतवन्तः, "व्लादिमीर् जेड्" इत्यनेन आग्रहः कृतः यत् तस्य तोड़फोड़क्रियाकलापैः सह किमपि सम्बन्धः नास्ति इति।
एआरडी इत्यनेन ज्ञापितं यत् शङ्किताः विध्वंसकाः एण्ड्रोमेडा इति नौकायाः माध्यमेन विनाशस्थानं प्रति गतवन्तः इति कथ्यते । परन्तु पोलिश-अधिकारिणः आग्रहं कृतवन्तः यत् जहाजस्य यात्रा "विशुद्धपर्यटनीयः" अस्ति, चालकदलस्य सदस्याः स्पष्टतया शङ्किताः इति वर्गीकृताः न भवेयुः इति ।
समाचारानुसारं जर्मनीदेशस्य अभियोजकाः पोलैण्ड्देशस्य दावानां विषये संशयं प्रकटितवन्तः । पोलिश-अधिकारिणः अपि जर्मनी-देशाय अवदन् यत् नौकायाः तस्याः चालकदलस्य च सीसीटीवी-दृश्यानि विलोपितानि इति कथ्यते ।
एआरडी इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य अन्तरसरकारीसम्झौतेः अभावेऽपि वार्सा-देशेन "व्लादिमीर् जेड्" इत्यस्य स्थानं ज्ञातुं बर्लिन-नगरस्य सहकार्यस्य अनुरोधस्य प्रतिक्रिया न दत्ता ।
जर्मन-माध्यमानां समाचारानुसारं अन्वेषकाः अद्यापि किमपि निर्णायकं प्रमाणं न प्राप्तवन्तः यत् संदिग्धस्य युक्रेन-सैन्य-गुप्तचर-सेवाभिः सह प्रत्यक्ष-सम्बन्धः अस्ति कीव्-नगरस्य वरिष्ठाधिकारिणः सार्वजनिकरूपेण अङ्गीकृतवन्तः यत् युक्रेन-देशः नोर्ड्-स्ट्रीम्-प्राकृतिक-गैस-पाइप्-लाइन्-इत्यस्य तोड़फोड़-कार्यक्रमे सम्मिलितः अस्ति ।
सम्प्रति जर्मनीदेशस्य अभियोजककार्यालयः अस्मिन् विषये आधिकारिकटिप्पणीं कर्तुं न अस्वीकृतवान्। (वू मेइ इत्यनेन संकलितः) २.