समाचारं

अमेरिकीमाध्यमाः : ईरानी-ड्रोन्-विमानाः "अन्तर्राष्ट्रीय-विपण्यं शान्ततया प्रविशन्ति" ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १५ दिनाङ्के समाचारः प्राप्तःयथा बाइडेन् प्रशासनं इराणं तस्य प्रॉक्सी च इजरायल्-देशे क्षेपणास्त्र-ड्रोन्-आक्रमणानि निवारयितुं वा सीमितुं वा निराशतया प्रयतते तथा अस्माभिः स्मर्तव्यं यत् मध्यपूर्वः पूर्वमेव ईरानी-शस्त्रैः प्लावितः अस्ति इति नेशनल् इंटरेस्ट् द्विमासिकजालस्थले अगस्त १३ दिनाङ्के ज्ञापितम्

यमनदेशस्य हुथी-सैनिकाः तेल अवीव-नगरे ऐतिहासिकं दीर्घदूरपर्यन्तं ड्रोन्-आक्रमणं कृतवन्तः, यत्र एकः व्यक्तिः मृतः । इरान्देशे निर्मितस्य अस्य ड्रोन्-यानस्य 2600 किलोमीटर्-पर्यन्तं उड्डयनं सम्पन्नम् ।

यद्यपि अग्रे नियोजिताः दीर्घदूरपर्यन्तं प्रहारप्रणाल्याः इजरायलविरुद्धं तेहरानस्य “अग्नि-वलय”-रणनीत्याः महत्त्वपूर्णः भागः अस्ति तथापि ते एव शस्त्र-प्रसार-विषयः न सन्ति येषां सम्बोधनं बाइडेन्-प्रशासनेन करणीयम् |. इरान् अधिकानुमतं अन्तर्राष्ट्रीयवातावरणस्य लाभं लभते तथा च अराजकीय-अभिनेतृभ्यः शस्त्रप्रसारणस्य वर्षाणाम् अनुभवस्य लाभं गृहीत्वा अनेकेभ्यः देशेभ्यः शस्त्रविक्रेतारूपेण विकासं कुर्वन् अस्ति।

इरान्-देशः अन्यदेशेभ्यः रुचिं आकर्षयितुं शक्नोति इति एकः उपायः अस्ति यत् युद्धक्षेत्रे स्वस्य अल्पलाभयुक्तानां ड्रोन्-आदि-प्रणालीनां भूमिकां प्रकाशयितुं शक्नोति । रूस-युक्रेनयोः मध्ये प्रचलति संघर्षे व्यापकरूपेण प्रसिद्धः विटन्स् १३६ ड्रोन् (जेरेनियम २ ड्रोन् इति अपि ज्ञायते) महत्त्वपूर्णां भूमिकां निर्वहति

मास्कोनगरे युद्धस्य प्रथमवर्षद्वये ४६०० ड्रोन्-विमानानाम् उपयोगः कृतः इति कथ्यते । एप्रिलमासस्य १३ दिनाङ्के इजरायल्-देशे इरान्-देशस्य आक्रमणे अपि एतदेव ड्रोन्-इत्यस्य उपयोगः कृतः ।

युक्रेन-इजरायल-देशयोः अतिरिक्तं न्यूनातिन्यूनम् अन्येषु महाद्वीपेषु ईरानी-ड्रोन्-विमानाः प्रादुर्भूताः, येन अन्तर्राष्ट्रीय-सङ्घर्षेषु ईरानी-शस्त्राणां प्रभावः प्रदर्शितः २०१२ तमे वर्षे प्राप्ताः प्रतिवेदनाः ज्ञातवन्तः यत् वेनेजुएलादेशे तेहरान्-देशेन ड्रोन्-उत्पादनस्य स्थानीयकरणेन कराकस्-देशाय सहायता कृता ।