समाचारं

अमेरिकी "अपाचे" हेलिकॉप्टर् क्रयणार्थं पोलैण्ड् दशकोटिरूप्यकाणि व्यययति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १५ दिनाङ्के समाचारःएजेन्स फ्रान्स-प्रेस् इत्यस्य प्रतिवेदनानुसारं १३ दिनाङ्के पोलैण्ड्देशेन अमेरिकी बोइङ्ग् कम्पनीतः ९६ "अपाचे" आक्रमणहेलिकॉप्टराणि क्रेतुं १० अरब अमेरिकीडॉलर् मूल्यस्य सम्झौते हस्ताक्षरं कृतम् एतत् देशस्य सैन्यक्षमतायाः नूतनं उन्नयनम् अस्ति

२०२२ तमे वर्षे युक्रेनदेशे रूसस्य पूर्णप्रमाणेन आक्रमणात् आरभ्य पोलैण्ड्देशेन स्वसशस्त्रसेनानां आधुनिकीकरणप्रक्रियायां महत्त्वपूर्णं त्वरितता प्राप्ता ।

रक्षामन्त्री व्लादिस्लाव कोसिनियाक्-कामिश् अवदत् यत् – “पोलैण्ड्देशेन स्वस्य सशस्त्रसेनानां कृते एषा महत्त्वपूर्णा क्रयणम् अस्ति... ९६ अत्याधुनिक एएच-६४ई’अपाचे 'आक्रमण हेलिकॉप्टर' इति अधिग्रहणं भविष्यति।

अद्य वयं सेनायाः परिवर्तनस्य उपकरणस्य च एकं माइलस्टोन् प्राप्नुमः इति सः इनोव्रोक्लाव् वायुसेनास्थानके अवदत् यत्र अपाचे हेलिकॉप्टराणि स्थापितानि भविष्यन्ति।

पोलैण्ड्देशेन अमेरिकादेशेन सह अन्तिमेषु दिनेषु कृतानां अनुबन्धानां श्रृङ्खलायां एषः सम्झौताः नवीनतमः अस्ति ।

९ दिनाङ्के वार्सा-देशेन शतशः एआइएम-१२०सी उन्नतमध्यमपर्यन्तं वायु-वायु-क्षेपणानि क्रेतुं सम्झौता घोषिता । १२ दिनाङ्के अमेरिकादेशेन परिकल्पितस्य पैट्रियट् वायुरक्षाप्रणाल्याः ४८ प्रक्षेपकयन्त्राणां निर्माणस्य अनुबन्धः घोषितः ।

युक्रेनस्य कट्टरः मित्रराष्ट्रः पोलैण्ड्-देशः अस्मिन् वर्षे स्वस्य सकल-घरेलु-उत्पादस्य ४% अधिकं भागं रक्षा-क्षेत्रे व्यययिष्यति इति घोषितवान्, यत् नाटो-देशस्य २% लक्ष्यस्य द्विगुणं भवति

युक्रेनदेशे युद्धेन अमेरिका-पोलैण्ड्-देशयोः सम्बन्धः अपि सुदृढः अभवत् । पोलैण्ड्-देशः नाटो-सङ्घस्य पूर्वभागे उपविश्य वाशिङ्गटन-देशः स्वस्य मुख्यसहयोगिषु अन्यतमः इति गणयति ।