2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १५.dpa, रायटर, एएफपी इत्यादीनां माध्यमानां समाचारानुसारं पोलिश अभियोजकसंस्थायाः १४ दिनाङ्के पुष्टिः कृता यत् पोलैण्ड्देशेन जर्मनीदेशात् "यूरोपीय-अरेस्ट-वारण्ट्" प्राप्तम् अस्ति तथा च पोलैण्ड्-देशः गिरफ्तारीयां सहायतां कर्तुं अनुरोधं कृतवान् ।
पोलिश-अभियोजकालयस्य प्रवक्तृणां अन्ना अदामियाक् इत्यस्य मते जूनमासे पोलैण्डस्य राजधानी वार्सा-नगरस्य क्षेत्रीय-अभियोजककार्यालयाय प्रासंगिक-जर्मन-एजेन्सी-पत्रं जारीकृतम्, यस्मिन् युक्रेन-संदिग्धस्य प्रकरणस्य निबन्धनार्थं जर्मनी-देशस्य प्रक्रियाः सन्ति संदिग्धस्य अन्तिमः ज्ञातः स्थलः जुलैमासे युक्रेनदेशात् पोलैण्ड्देशे आसीत्, परन्तु पोलिशपक्षः तस्य निवासस्थानस्य अन्वेषणं कृत्वा तं न प्राप्नोत्।
डेनमार्कदेशस्य रक्षामन्त्रालयेन २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के प्रकाशितम् एतत् हवाई-चित्रं "नॉर्ड-स्ट्रीम्" प्राकृतिक-गैस-पाइपलाइनस्य लीकेज-बिन्दुं दर्शयति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (चित्रं डेनमार्कस्य रक्षामन्त्रालयस्य सौजन्येन)
पोलिश-कानूनानुसारं अभियोजककार्यालयेन संदिग्धस्य पूर्णं नाम न प्रकटितम्, केवलं "व्लादिमीर् जेड्" इति उक्तम् । "अन्ततः व्लादिमीर् जेड् न गृहीतः यतः सः जुलैमासस्य आरम्भे पोलैण्ड्-युक्रेन-देशयोः सीमां लङ्घितवान्, पोलिश-क्षेत्रं त्यक्तवान् च अदामियाक् इत्यनेन मीडिया-सञ्चारकर्तृभ्यः ईमेल-माध्यमेन प्रतिक्रिया दत्ता
सा व्याख्यातवती यत् संदिग्धः पोलिश-युक्रेन-सीमायां स्वतन्त्रतया प्रवेशं निर्गन्तुं च समर्थः अभवत् यतोहि प्रासंगिकाः जर्मन-संस्थाः तस्य नाम वांछित-व्यक्ति-दत्तांशकोशे न प्रविष्टवन्तः "अस्य अर्थः अस्ति यत् पोलिश-सीमारक्षकाणां ज्ञातुं कोऽपि उपायः नासीत्, तस्य कारणं च नासीत् व्लादिमीरं गृहीतव्यम्।" ·Z”।