समाचारं

गतदिने युक्रेन-सेना बृहत्तमं ड्रोन्-आक्रमणं कृतवती, रूस-देशस्य चत्वारि विमानस्थानकेषु बम-प्रहारः अभवत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/चेन क्षियांग

सम्पादक/Qi Fei

युक्रेनदेशस्य स्थलयुद्धक्षेत्रे रूसीसेना अद्यैव पोक्रोव्स्क्-नगरस्य पूर्वदिशि, डोनेट्स्क्-प्रदेशस्य, कोस्ट्यान्टिनिव्का-नगरस्य पूर्वदिशि च चसिव्-यार्-नगरं प्रति अगच्छत् युक्रेन-सेना डोनेट्स्क-प्रान्तस्य सिवेर्स्क्-नगरं प्रति, पश्चिमे जापोरिजिया-प्रान्तस्य च प्रति अगच्छत् । परन्तु स्थलयुद्धक्षेत्रस्य केन्द्रबिन्दुः कुर्स्क् इति एव अस्ति ।

युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अगस्तमासस्य १४ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य १०९७ वर्गकिलोमीटर्-परिमितं नियन्त्रितवती अस्ति युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् ते तस्मिन् दिने एकतः द्वौ किलोमीटर् यावत् भिन्नदिशि अग्रे गत्वा १०० तः अधिकाः रूसीसैनिकाः गृहीतवन्तः। सः अवदत् यत् सः डोनेट्स्क-प्रदेशे युक्रेन-सेनायाः बलं सुदृढं करिष्यामि इति ।

युक्रेनस्य वर्खोव्ना राडा (संसद) इत्यस्य मानवाधिकार आयुक्तः दिमित्री लुबिनेट्स् इत्यनेन प्रकटितं यत् युक्रेन-सेना कुर्स्क-प्रान्तस्य कब्जितक्षेत्रेषु बफर-क्षेत्रं स्थापितवती अस्ति, तत्र निवसतां नागरिकानां कृते भोजनस्य, औषधस्य, भोजनस्य च प्रावधानं सुनिश्चितं कर्तुं आवश्यकता वर्तते the buffer zone अन्ये महत्त्वपूर्णाः आपूर्तिः।

रूसस्य रक्षामन्त्रालयेन घोषितं यत् रूसीसेना युक्रेनसेनायाः षट् राउण्ड् आक्रमणानि कुर्स्क् ओब्लास्ट् सीमाक्षेत्रे प्रतिहृतवती। रूसी-वायु-अन्तरिक्ष-सेनाभिः सुमी-प्रान्ते अनेकेषु बस्तीषु स्थितानां युक्रेन-सेनायाः आरक्षी-सैनिकानाम् उपरि वायु-आक्रमणं कृतम् । गतदिने रूसीसेना २७० युक्रेनदेशस्य सैन्यकर्मचारिणः मारयित्वा घातितवती, १८ युक्रेनदेशस्य सैनिकाः गृहीताः, २ टङ्काः, १ बख्रिष्टकर्मचारिवाहकाः, अन्ये १३ विविधप्रकारस्य बखरीवाहनानि च नष्टवन्तः

अगस्तमासस्य ६ दिनाङ्कात् आरभ्य रूसीसेना कुर्स्क-प्रान्तस्य ल्गोव् (Lgov) इत्यस्य दक्षिणदिशि खातयः खनितुं आरब्धा, उपग्रहचित्रेषु दृश्यमानानि खातयः अगस्तमासस्य १२ दिनाङ्के आकारं ग्रहीतुं आरब्धवन्तः । एषा रक्षारेखा द्वयोः देशयोः सीमातः ४५ किलोमीटर् दूरे अस्ति । उपग्रहचित्रेषु राजमार्गस्य समानान्तरं दीर्घं खातं दृश्यते, खातं धारयित्वा राजमार्गं च्छिन्दितुं शक्यते ।

पूर्वदिने वायुना युद्धं भूमौ अपेक्षया अधिकं रोमाञ्चकं आसीत् । रूस-युक्रेन-देशयोः स्वीकृतं यत् युक्रेन-सेना युद्धस्य आरम्भात् परं बृहत्तमं दीर्घदूरपर्यन्तं ड्रोन्-आक्रमणं कृतवती । पक्षद्वयस्य अन्तरं यत् रूसीसेना प्रायः सर्वाणि ड्रोन्-यानानि पातितवती इति दावान् करोति स्म, युक्रेन-सेना तु सर्वाणि ड्रोन्-यानानि स्वलक्ष्यं प्रहारितवन्तः इति दावान् करोति स्म

प्रथमं रूसीसेनाद्वारा घोषितं परिणामं पश्यामः ते कुर्स्क् ओब्लास्ट् इत्यत्र ३७ ड्रोन्, वोरोनेज् ओब्लास्ट् इत्यत्र ३७, बेल्गोरोड् ओब्लास्ट् इत्यत्र १७, निज्नी नोव्गोरोड् ओब्लास्ट् इत्यत्र ११, वोल्गोग्राड् ओब्लास्ट् इत्यत्र ९, ९ इ बुर्यान् ओब्लास्ट् ३ स्कोक् ओब्लास्ट्, २ ओरेल् ओब्लास्ट्, १ च रोस्टोव् ओब्लास्ट् । कुलतः रूसीसैन्येन ११७ ड्रोन्-विमानानि पातितानि । अन्तिमवारं रूसदेशेन आधिकारिकतया शतं ड्रोन् मारितम् इति सूचना अस्मिन् वर्षे मे १७ दिनाङ्के आसीत्, यदा १०२ ड्रोन्-विमानानि पातितानि आसन् ।

युक्रेनदेशेन अधिकविस्तृतविमानप्रहारस्य घोषणा कृता : वोरोनेज् ओब्लास्टस्य बोरिसोग्लेब्स्कविमानस्थानकेषु वोरोनेज्विमानस्थानकेषु च; युक्रेन-सुरक्षासेवायाः एकः स्रोतः अवदत् यत् एतत् विशेषतया योजनाकृतं कार्यम् अस्ति यस्य उद्देश्यं रूस-सैन्यस्य एतेषां विमानस्थानकानाम् उपयोगेन अग्रपङ्क्तौ युक्रेन-नगरेषु च क्षेपणास्त्र-आक्रमणं न भवतु इति। रूसदेशः अद्यापि प्रतिक्रियां न दत्तवान्।

तेषु सावसलैका मिग्-३१ युद्धविमानैः सह स्थितम् अस्ति ।मिग-३१एए-१३ दूरस्थेन सह युग्मितम्वायुतः वायुपर्यन्तं क्षेपणास्त्रम्, उच्च-उच्चतायां उच्चवेगेन च ४०० किलोमीटर्-पर्यन्तं प्रक्षेपितं, युक्रेन-युद्धविमानानाम् प्रथम-क्रमाङ्कस्य हत्यारा अस्ति । केचन वदन्ति यत् सावसलैका-विमानस्थानके १० विस्फोटाः अभवन् ।

रूसीसैन्यविशेषज्ञाः आलोचनां कृतवन्तः यत् अनेकेषु सामरिकस्थानेषु वायुरक्षाबलाः दुर्बलतया सुसज्जिताः सन्ति, प्रायः केवलं "आर्मर्" वायुरक्षाप्रणालीनां एकः वा द्वौ वा समुच्चयौ भवतः यद्यपि उन्नतं प्रभावी च अस्ति तथापि अल्पपरिधिमात्रम् एव अस्तिविमानविरोधी क्षेपणास्त्रम्३० मि.मी.विमानविरोधी बन्दुकेन सह मिलित्वा अस्य पृष्ठरक्षाक्षमता नास्ति ।