समाचारं

चीन-थाईलैण्ड्-देशयोः "ईगल स्ट्राइक-२०२४" इति संयुक्तवायुसेनाप्रशिक्षणे भागं गृह्णन्तः चीनीयसैनिकाः थाईलैण्ड्देशस्य उडोन् थानीवायुसेनास्थानकं प्राप्तवन्तः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवानां दैनिकग्राहकसमाचारः (यु होङ्गचुन्, ज़िंग् रुइकङ्ग) अगस्तमासस्य १४ दिनाङ्के चीन-थाईलैण्ड्-देशस्य "ईगल स्ट्राइक-२०२४" इति संयुक्तवायुसेनायाः प्रशिक्षणं चीनीयभागीदारसैनिकाः थाईवायुसेनायाः उडोन् थानीवायुसेनास्थानके निष्क्रियतायाः, वायुमार्गेण बैच-रूपेण आगताः परिवहनादिविधयः ।

चीनीय-थाई-सैन्ययोः वार्षिकसहकार्ययोजनायाः अनुसारं "ईगल स्ट्राइक-२०२४" इति संयुक्तप्रशिक्षणं थाईलैण्ड्देशस्य उडोन् थानीवायुसेनास्थानके अगस्तमासस्य मध्यभागात् अगस्तमासस्य अन्ते यावत् चीनदेशेन प्रेषितं युद्धविमानं, युद्धविमानं- अभवत् बमवर्षकाणि, हेलिकॉप्टराणि च अन्यप्रकारस्य विमानं विशेषसञ्चालनबलं च प्रशिक्षणं ग्रहीतुं।

इदं संयुक्तप्रशिक्षणं चीनीय-थाई-वायुसेनाभिः संचालितं सप्तमं संयुक्तं प्रशिक्षणं वर्तते, अस्य उद्देश्यं भागं गृह्णन्तः सैनिकानाम् युद्धप्रौद्योगिकीस्तरं सुधारयितुम्, चीनीय-थाई-सैन्ययोः मध्ये व्यावहारिक-आदान-प्रदानं, सहकार्यं च गभीरं कर्तुं, संयुक्तरूपेण क्षेत्रीयसुरक्षां स्थिरतां च निर्वाहयितुम् अस्ति

थाई वायुसेनायाः उडोन् थानी आधारे थाई वायुसेना संयुक्तप्रशिक्षणे भागं गृह्णन्तः चीनीयवायुसेनायाः विमानचालकानाम् स्वागतसमारोहं कृतवती। यु होंगचुन/फोटो

चीनस्य वायुसेनायाः अनेकाः युद्धविमानाः विभिन्नप्रकारस्य अस्मिन् आधारे स्थानान्तरिताः । यु होंगचुन/फोटो

चीनीयवायुसेनायाः जे-१०एस-युद्धविमानाः टार्माक्-पर्यन्तं स्खलन्ति । यु होंगचुन/फोटो

चीनस्य वायुसेनायाः अनेकाः युद्धविमानाः विभिन्नप्रकारस्य अस्मिन् आधारे स्थानान्तरिताः । यु होंगचुन/फोटो

स्रोतः चीन युवा दैनिक ग्राहक