समाचारं

अमेरिकीसैनिकानाम् त्वरितनिवृत्तेः तृतीयवर्षे अफगानिस्तानदेशे अनेकेषु स्थानेषु उत्सवाः आयोजिताः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के अफगानिस्तानस्य तालिबान्-उग्रवादिनः राजधानी काबुल-नगरं प्रविश्य नियन्त्रणं कृतवन्तः, अफगानिस्तान-देशस्य अमेरिकी-सैन्यं च त्वरितरूपेण निष्कासितम् । अधुना एव, अत्यल्पाःअमेरिकीसैनिकानाम् निवृत्तेः तृतीयवर्षस्य उत्सवं कर्तुं अफगानिस्तानदेशिनः वीथिषु निर्गताः, अफगानिस्तानदेशे अमेरिकीसैन्यस्य पूर्वकाले मानवअधिकारस्य उल्लङ्घनस्य विषये स्वस्य क्रोधं प्रकटितवन्तः।

अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये अफगानिस्तानस्य अन्तरिमसर्वकारेण पूर्वस्य अमेरिकीसैन्यस्थानके बग्रामवायुस्थानके सैन्यपरेडं कृत्वा राजधानीकाबुल इत्यादिषु अनेकेषु महत्त्वपूर्णनगरेषु उत्सवः कृतः काबुल-नगरे अफगानिस्तान-देशस्य शान्ति-पुनरागमनस्य उत्सवं कर्तुं बहवः नागरिकाः स्वतः एव वीथिं गतवन्तः ।

स्थानीय निवासी अब्दुल गनी : १.अद्यत्वे वयं नूतनानि वस्त्राणि निर्मितवन्तः, दिवसस्य विषये वयं बहु प्रसन्नाः स्मः। किमर्थम्‌? यतः अफगानिस्तानदेशिनः सुरक्षां प्राप्तवन्तः, शान्तिः आगता, रक्तपातः स्थगितः, अधुना अफगानिस्तानदेशिनः शान्तिपूर्वकं जीवन्ति ।

काबुलविश्वविद्यालयस्य छात्रः शफीकुल्लाहः अन्यदेशानां मानवअधिकारस्य अवहेलनां, रक्तपिपासा, पुनः पुनः दुष्कृतं च कृत्वा पत्रकारानां समक्षं अमेरिकादेशस्य निन्दां कृतवान्

काबुल विश्वविद्यालयस्य छात्रः शफीकुल्लाहः : १.पूर्वं मानवअधिकारस्य वकालतम् कुर्वन्तः अमेरिकादेशः तस्य मित्रराष्ट्राणि च अधुना उजागरिताः इति न संशयः । गाजादेशे यत् घटते तत् बालमहिलाधिकारस्य नायकाः इति वदन्ति तेषां यथार्थस्वभावस्य प्रमुखं उदाहरणम् अस्ति ।

शफीकुल्लाहः अपि अवदत् यत् अमेरिकादेशेन २० वर्षाणि यावत् अफगानिस्तानदेशे सैनिकाः स्थापिताः, येन विध्वस्तदेशः त्यक्तः अस्ति अमेरिकादेशः अद्यापि अफगानिस्तानस्य उल्लङ्घनं निरन्तरं कुर्वन् अस्ति तथा च अमेरिकादेशे अफगानिस्तानस्य केन्द्रीयबैङ्कस्य सम्पत्तिं अवैधरूपेण स्थगयति अफगानिस्तानस्य युद्धोत्तरपुनर्निर्माणे बाधां जनयति स्म ।

काबुल विश्वविद्यालयस्य छात्रः शफीकुल्लाहः : १.अस्य देशस्य अधिकारधारकाः नागरिकाः च इति नाम्ना ते अस्माकं धनं प्रतिदातुं अस्माकं ऋणीः सन्ति । एषः प्रत्येकस्य अफगानिस्तानस्य नागरिकस्य अधिकारः अस्ति।