2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणचीनसागरे सैन्यशक्तिं प्रक्षेपयितुं शक्नुवन् अमेरिकीसैन्यं वायव्य-ऑस्ट्रेलिया-देशे सैन्य-अन्तर्निर्मित-संरचनानां सुदृढीकरणं कुर्वन् अस्ति, येन दक्षिण-चीन-सागरे यदा संघर्षः भवति तदा सैन्यशक्ति-प्रक्षेपणं कर्तुं अमेरिकी-सैन्यस्य महत्त्वपूर्णं आधारं भवति अमेरिकी "राष्ट्रीयरक्षा प्राधिकरणकानूनम्" अस्य प्रयोजनाय ३० कोटि डॉलरात् अधिकं धनं निर्धारितवान्, उत्तर-ऑस्ट्रेलिया-देशं अमेरिकी-नौसेनायाः वायुसेनायाः च बृहत्तमस्य विदेशनिर्माणपरियोजनायाः स्थानं कर्तुं प्रयतते एषा सैन्य-इञ्जिनीयरिङ्ग-योजना प्रत्यक्षतया आस्ट्रेलिया-देशस्य डार्विन-बन्दरगाहं बहिः जगतः ध्यानस्य उष्णस्थानं कृतवती ।
अमेरिकादेशः आस्ट्रेलियादेशे विशालं सैन्यकेन्द्रं निर्मातुं प्रयतते
ब्रिटिश-रायटर्-पत्रिकायाः अद्यैव एषा वार्ता प्रकाशिता यत् चीन-अमेरिका-सम्बन्धेषु तनावः निरन्तरं वर्तते, अतः अमेरिका-देशः भारते बहुषु स्थानेषु अमेरिकी-सैन्यस्य विकीर्णीकरणस्य बृहत्-परिमाण-योजनां कार्यान्वयति, यत् तस्य कारणेन महतीं हानिः भवितुं शक्नोति इति न्यूनीकर्तुं शक्नोति | सैन्यसुविधासु आक्रमणानि। अस्याः भव्ययोजनायाः अन्तर्गतं उत्तर-ऑस्ट्रेलिया-देशः पुनः भारत-प्रशांत-क्षेत्रे अमेरिकी-सैन्यस्य सामरिक-स्थितेः प्रमुखं दुर्गं जातम् इति कथ्यते यत् सम्प्रति अमेरिका-देशः अत्र बी-५२-रणनीतिक-बम्ब-विमानानाम् समर्थनस्य निर्माणार्थं धनं व्यययति रैप्टर" चुपके-युद्धविमानानि ( F-22), "विद्युद्"युद्धविमानानि (F-35) तथा च विविधानि बृहत् सैन्यपरिवहनविमानानि टैंकरविमानानि च सैन्यकेन्द्राणि तथा तत्सम्बद्धानि विविधानि सैन्यसुविधानि
एतेषां परियोजनानां निर्माणं २०२४ तः २०२५ पर्यन्तं आरभ्यत इति योजना अस्ति ।निर्मायमाणासु सैन्य-इञ्जिनीयरिङ्ग-परियोजनासु गुप्तचर-ब्रीफिंग्-कक्षाः, अनुरक्षण-हैङ्गर् इत्यादयः सन्ति रायटर्-पत्रिकायाः संवाददातृभ्यः अस्मिन् क्षेत्रे गन्तुं अनुमतिः आसीत्, यत्र विशालः तैल-भण्डारः सम्पन्नः अस्ति ।
वस्तुतः अन्तिमविश्लेषणे अमेरिकीसैन्यं जनमुक्तिसेनायाः दीर्घदूरपर्यन्तं आक्रमणक्षमतायाः विषये चिन्तिता अस्ति । अन्तिमेषु वर्षेषु जनमुक्तिसेनायाः दीर्घदूरपर्यन्तं सटीकप्रहारक्षमतायां तीव्रगत्या सुधारः भवति ।ज-२०、ज-१६अपि चबम्ब-प्रहारकःहवाई-इन्धन-अभ्यासाः अधिकं परिपक्वाः अभवन्, अस्य अर्थः अस्ति यत् पीएलए-सैन्य-विमानस्य युद्ध-परिधिः बहु सुधरितः अस्ति प्रथम-द्वीप-शृङ्खलायाः समीपं गत्वा द्वितीय-द्वीप-शृङ्खलायाः समीपं गमनम् norm. अपि च चीनस्य नौसेनायाः विमानवाहकाः अद्यापि सन्ति ।शाण्डोङ्ग जहाजविमानवाहकं बहुवारं गुआम-देशस्य समीपं गतम् अस्ति यत् एतत् विमानवाहकं फिलिपिन्स्-सागरं प्रति युद्धविमानं अधिकं प्रदातुं शक्नोतिफुजियान् जहाजसेवयित्वा पुनः वहन्तुज-३५, अमेरिकादेशः अधिकं निवारणं अनुभवितुं शक्नोति इति अनुमानं भवति ।
परन्तु अधुना अमेरिकादेशं यत् चिन्तयति तत् जनमुक्तिसेनायाः क्षेपणास्त्राः विगतकेषु वर्षेषु चीनस्य क्षेपणास्त्रसंशोधनविकासप्रौद्योगिक्याः उन्नतिः अभवत्, विशेषतः...अतिशयोक्तिपूर्णक्षेपणास्त्रक्षेत्रे अयं प्रत्यक्षतया अमेरिकादेशं अतिक्रान्तवान् । अमेरिकादेशः एतावता वर्षेभ्यः संघर्षं कुर्वन् अस्ति तथापि चीनदेशेन हाइपरसोनिक-क्षेपणास्त्रस्य बहुविधसंस्करणं विकसितं सेवायां च स्थापितं यस्य प्रहार-परिधिः सम्पूर्णं प्रथमद्वीपशृङ्खलां आच्छादयितुं पर्याप्तम् अस्ति , अमेरिकादेशः स्वस्य सैन्यबलं विकीर्णं कर्तुं विचारयितुं आरब्धवान् अन्यथा तस्य सैन्यबलं यदि ते एकत्र एकाग्रतां प्राप्नुवन्ति तर्हि ते दीर्घदूरपर्यन्तं सटीकतया जनमुक्तिसेनायाः क्षेपणास्त्रैः सहजतया आहताः भवितुम् अर्हन्ति।
चीनस्य अतिध्वनिक्षेपणानां विषये अमेरिका चिन्तितः अस्ति, अतः भारत-प्रशान्तसागरे अमेरिकीसैनिकानाम् नियोजनं विकीर्णं करोति
वयं यत् कारणं आस्ट्रेलियादेशं चिनोमः तत् मुख्यतया दक्षिणचीनसागरस्य कारणात् आसीत् । प्रथमद्वीपशृङ्खलायाः सामरिकसुरक्षा नष्टा इति दृष्ट्वा अमेरिकादेशः केवलं बाह्यरूपेण नूतनरणनीतिकसमर्थनं द्रष्टुं शक्नोति । इन्डोनेशिया दक्षिणचीनसागरस्य अतीव समीपे अस्ति, परन्तु अमेरिकादेशेन सह तस्य सम्बन्धः औसतः, परन्तु चीनदेशेन सह तस्य सम्बन्धः अतीव उष्णः अस्ति । इन्डोनेशियादेशात् दक्षिणदिशि आस्ट्रेलियादेशः अस्ति, यः अमेरिकादेशस्य पारम्परिकः मित्रराष्ट्रः अस्ति ।
रायटर्-पत्रिकायाः अनुसारं आस्ट्रेलिया-देशस्य वायव्य-अग्रभागे स्थितः डार्विनः केन्बरा-नगरस्य अपेक्षया फिलिपिन्स्-देशस्य समीपे अस्ति, अस्मिन् क्षेत्रे महत्त्वपूर्णः सैन्यकेन्द्रः न केवलं आस्ट्रेलिया-देशेन स्थापितः अस्ति, अपितु अमेरिकी-समुद्री-सेना अपि प्रतिवर्षं ६ मासान् यावत् परिभ्रमति, सैनिकाः नियोजयति च .कालः अत्र निवसति । तदतिरिक्तं डार्विन-बन्दरगाहात् दक्षिणदिशि शतशः किलोमीटर्-दूरे स्थितः टाण्डल्-अड्डाणाम् अपि अन्तिमेषु वर्षेषु अमेरिकी-सैन्य-विमानानाम् संयुक्त-अभ्यासेषु भागं ग्रहीतुं आधारः अभवत्
अस्मिन् क्षेत्रे अमेरिकादेशः चिरकालात् आशावादी अस्ति इति भाति । एकः आस्ट्रेलिया-देशस्य सैन्यकर्मचारिणः प्रकटितवान् यत् - अमेरिका-देशः डार्विन-टिण्डल्-अड्डयोः नवीनीकरण-परियोजनानां कृते भुक्तिं करोति, एतत् धनं केवलं तेषां कृते एव दातुं शक्यते, यतः एतानि सैन्य-सुविधानि अमेरिकी-सैन्यस्य सेवां कुर्वन्ति, ते च अमेरिकी-सैन्यस्य सम्भाव्य-युद्धकालीन-कार्यक्रमेषु समर्थनं करिष्यन्ति | .
उत्तर-ऑस्ट्रेलिया-देशस्य अतिरिक्तं अमेरिकी-नौसेना आस्ट्रेलिया-देशस्य उत्तर-परिजन-देशेषु पापुआ-न्यू-गिनी-पूर्व-तिमोर-देशेषु नूतनानां गोदीनां, धावनमार्गस्य, ईंधन-आगारस्य, हैङ्गर्-इत्यस्य च निर्माणार्थं ठेकेदारानाम् बोलीं याचते
अमेरिकीसैन्यस्य दृष्ट्या आस्ट्रेलियादेशे आधारस्य निर्माणं भविष्ये दक्षिणचीनसागरे सैन्यशक्तेः सुरक्षितप्रक्षेपणाय अनुकूलं भविष्यति।
विगतवर्षद्वये यथा यथा दक्षिणचीनसागरस्य स्थितिः निरन्तरं तापयति तथा च द्वितीयथोमसशोल् विषये चीन-फिलिपीन्सयोः विवादः निरन्तरं वर्धते तथा च अमेरिकी-रणनीतिकसमुदायः अधिकाधिकं विश्वासं कर्तुं प्रवृत्तः अस्ति यत् द्वन्द्वस्य सम्भावना अस्मिन् दक्षिणचीनसागरः ताइवानजलसन्धितः अधिकः अस्ति । अधुना अमेरिकीसैन्यं ऑस्ट्रेलियादेशे सैन्यकेन्द्रं निर्माति, सम्भवतः भविष्ये दक्षिणचीनसागरे सैन्यशक्तिं अधिकसुरक्षिततया प्रक्षेपयितुं।