2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
【1】नान्चाङ्गस्य डोन्घुमण्डले गृहक्रयणार्थं १२,००० युआन् पर्यन्तं अनुदानं उपलब्धम् अस्ति
अगस्तमासस्य १४ दिनाङ्के जियाङ्गक्सी रियल एस्टेट् एसोसिएशन् इत्यस्य आधिकारिकवेइबो इत्यनेन वार्ता प्रकाशिता यत् २०२४ तमस्य वर्षस्य सितम्बरमासस्य १ दिनाङ्कात् २०२४ तमस्य वर्षस्य डिसेम्बर् मासस्य ३१ दिनाङ्कपर्यन्तं नान्चाङ्ग डोन्घुमण्डले नूतनानि वाणिज्यिकगृहाणि क्रियमाणाः गृहक्रेतारः गृहक्रयणसहायतां प्राप्नुयुः
ज्ञातं यत् ये गृहक्रेतारः 100 वर्गमीटर् अधिकं न भवति तस्य निर्माणक्षेत्रस्य नूतनं वाणिज्यिकगृहं क्रीणन्ति, ते 10,000 युआन/इकाईरूप्यकाणां गृहक्रयणसहायतां प्राप्तुं शक्नुवन्ति यदि ते 100 वर्गमीटर् अधिकं, ते 12,000 युआन/इकाई गृहक्रयणसहायतां प्राप्तुं शक्नुवन्ति। अस्य कदमस्य नानचाङ्गस्य अचलसम्पत्विपण्ये सकारात्मकः प्रभावः भविष्यति इति अपेक्षा अस्ति।
【2】शाङ्गकीउ विद्यमानगृहाणि संग्रहयति यत् तेषां उपयोगः आवंटनप्रकारस्य किफायती आवासरूपेण भवति।
अगस्तमासस्य १४ दिनाङ्के हेनान्-प्रान्तस्य शाङ्गक्यू-नगरस्य आवास-नगर-ग्रामीण-विकास-ब्यूरो-संस्थायाः घोषणा अभवत् यत् सः सार्वजनिकरूपेण विद्यमानं वाणिज्यिक-आवासं किफायती-आवासरूपेण विक्रयणार्थं याचयिष्यति इति संग्रहणीयाः गृहाः निम्नलिखितशर्ताः पूर्यन्ते: वाणिज्यिकगृहं यत् निर्मितं किन्तु न विक्रीतम्, परियोजना "चत्वारि प्रमाणपत्राणि" पूर्णानि सन्ति, तथा च मूलतः एकस्य गृहस्य निर्माणक्षेत्रं वितरणार्थं उपयोगाय च सज्जं भवितुमर्हति सिद्धान्ततः 120 वर्गमीटर्-अधिकं न भवति स्वैच्छिकतायाः सिद्धान्तस्य पालनम् कृत्वा विकासकम्पनी स्वतन्त्रतया निर्णयं करिष्यति यत् स्वस्य पूंजीआवश्यकता, क्रयमूल्यम् इत्यादीनां आधारेण वाणिज्यिकगृहं विक्रेतुं वा न वा इति।
[3] २०२४ तमस्य वर्षस्य प्रथमार्धे चीन-आओयुआन्-देशस्य अपेक्षितः शुद्धलाभः प्रायः २१ अरब-युआन्-तः २३ अरब-युआन्-पर्यन्तं भवति
अगस्तमासस्य १४ दिनाङ्के चीन-आओयुआन्-देशेन एकां घोषणापत्रं प्रकाशितम् यत् २०२४ तमस्य वर्षस्य जनवरी-मासतः जून-मासपर्यन्तं चीन-आओयुआन्-देशेन प्रायः २१ अरब-युआन्-तः २३ अरब-युआन्-पर्यन्तं शुद्धलाभः अपेक्षितः (गतवर्षस्य तस्मिन् एव काले २.९ अरब-युआन्-रूप्यकाणां शुद्धहानिः)
【4】Huayuan Real Estate बीजिंग कम्पनीं 9 मिलियन युआनस्य गारण्टीं प्रदाति
अगस्तमासस्य १४ दिनाङ्के हुआयुआन् रियल एस्टेट् इत्यनेन स्वस्य होल्डिङ्ग् सहायककम्पनीनां कृते गारण्टीप्रदानस्य प्रगतिः प्रकटिता इति घोषणा जारीकृता । घोषणा दर्शयति यत् Huayuan Real Estate इत्यस्य नूतना गारण्टी राशिः 9.0045 मिलियन युआन् अस्ति, तथा च गारण्टीवस्तु तस्य नियन्त्रितसहायककम्पनी अस्ति गारण्टीविधिषु विद्यमानं गृहबन्धकं किरायाप्रतिज्ञा च।
सूचना अस्ति यत् गारण्टी अवधिः २०२४ तमस्य वर्षस्य जुलै-मासस्य १० दिनाङ्कात् आरभ्य २०३९ तमस्य वर्षस्य मार्च-मासस्य २९ दिनाङ्के समाप्तः भवति ।मुख्य उद्देश्यं परियोजना-ऋणानां गारण्टी-प्रदानम् अस्ति गारण्टीकृतसहायककम्पनी बीजिंग Xinrun Zhiyuan रियल एस्टेट विकास कं, लिमिटेड, जो शिजिंगशान जिले, बीजिंग स्थित है इसकी कानूनी प्रतिनिधि 2 दिसम्बर, 2015 इसकी स्थापना 2.15 अरब युआन पंजीकृत पूंजी मुख्यव्यापारव्याप्तेः अचलसंपत्तिविकासः इत्यादयः अन्तर्भवन्ति।
[5] एजेन्सी : बीजिंग-नगरस्य सेकेण्ड्-हैण्ड्-आवासस्य क्रमेण जुलै-मासे तलस्य लक्षणं दृश्यते स्म
अगस्तमासस्य १४ दिनाङ्के चीनसूचकाङ्कसंशोधनसंस्थायाः "जुलाई २०२४ तमे वर्षे दशनगरेषु द्वितीयहस्तगृहमूल्यानां मानचित्रं" प्रकाशितम्, यस्मिन् ज्ञातं यत् बीजिंगनगरे द्वितीयहस्तगृहस्य मूल्ये मासे मासे ०.८७% न्यूनता अभवत् जुलैमासे जूनमासात् ०.०३ प्रतिशताङ्कैः न्यूनता अभवत्, क्रमेण च तलस्य लक्षणं दृश्यते स्म ।
लेनदेनस्य दृष्ट्या नूतनाः नीतयः तात्कालिक-आवश्यकता-युक्तानां ग्राहकानाम् प्रवेशं प्रवर्धयन्ति एव .
बीजिंग बिजनेस डेली रिपोर्टर वाङ्ग यिन्हाओ तथा ली हान