2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग बिजनेस न्यूज (रिपोर्टरः वाङ्ग यिन्हाओ तथा ली हान) अगस्त १५ दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य जुलैमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु वाणिज्यिक-आवासस्य विक्रय-मूल्ये परिवर्तनं प्रकाशितम्, येन ज्ञातं यत् २०२४ तमस्य वर्षस्य जुलै-मासे विक्रय-मूल्यं वाणिज्यिक आवासस्य मासे मासे न्यूनता अभवत्।
२०२४ तमस्य वर्षस्य जुलैमासे प्रथमस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्ये मासे मासे ०.५% न्यूनता अभवत्, यत् गतमासस्य समानं न्यूनता अभवत् तेषु बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु क्रमशः ०.५%, ०.८%, ०.९% च न्यूनता अभवत्, शाङ्घाई-नगरे तु ०.२% वृद्धिः अभवत् । द्वितीयस्तरीयनगरेषु नवनिर्मितव्यापारिकगृहाणां विक्रयमूल्यं मासे मासे ०.६% न्यूनीकृतम्, पूर्वमासात् ०.१ प्रतिशताङ्केन न्यूनता च अभवत् तृतीयस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे ०.७% न्यूनीकृतम्, पूर्वमासात् ०.१ प्रतिशताङ्केन न्यूनता च विस्तारिता
२०२४ तमस्य वर्षस्य जुलैमासे प्रथमस्तरीयनगरेषु सेकेण्ड्-हैण्ड्-आवासस्य विक्रयमूल्यं मासे मासे ०.५% न्यूनीकृतम्, पूर्वमासात् ०.१ प्रतिशताङ्केन विस्तारितः न्यूनता च बीजिंग-रूपेण अपरिवर्तितः आसीत्, शाङ्घाई-नगरे ०.१% वृद्धिः अभवत्, तथा गुआङ्गझौ-शेन्झेन्-नगरे क्रमशः ०.९%, १.२% च न्यूनता अभवत् । द्वितीय-तृतीय-स्तरीयनगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासीय-भवनानां विक्रय-मूल्यानि मासे मासे ०.८% न्यूनीभूतानि, तथा च पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्केन न्यूनतायाः दरः न्यूनः अभवत्