जनमुक्तिसेनायाः, सशस्त्रपुलिसबलस्य, मिलिशियायाः च अधिकारिणः, सैनिकाः, मिलिशिया-सैनिकाः च आन्तरिकमङ्गोलियादेशे उद्धारस्य, आपदाराहतस्य च अग्रपङ्क्तौ त्वरितरूपेण गतवन्तः
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनमुक्तिसेनायाः, सशस्त्रपुलिसबलस्य, मिलिशियायाः च अधिकारिणः, सैनिकाः, मिलिशिया-सैनिकाः च आन्तरिकमङ्गोलियादेशे उद्धारस्य, आपदाराहतस्य च अग्रपङ्क्तौ त्वरितरूपेण गतवन्तः
भङ्गस्य मुद्रणार्थं दिवारात्रौ युद्धं कुर्वन्
अगस्तमासस्य १४ दिनाङ्के आन्तरिकमङ्गोलियादेशस्य चिफेङ्गनगरे लाओहानद्याः तटबन्धभङ्गस्य स्थले उद्धारकर्मचारिणः कार्यं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता बेहे
जनमुक्तिसेना होहोट्-नगरे अगस्त-मासस्य १४ दिनाङ्के सूचनां दत्तवती ।१४ अगस्त-दिनाङ्के १३:०० वादनपर्यन्तं आन्तरिक-मङ्गोलिया-देशस्य चिफेङ्ग्-मण्डलस्य सोङ्गशान्-मण्डलस्य ताइपिङ्ग्डी-नगरस्य बटैयिङ्गजी-ग्रामे लाओहा-नद्याः वाम-तटे तटबन्ध-भङ्गः बन्दः अस्ति वर्तमान समये ७९ तमे समूहसेनायाः एकः ब्रिगेड्, सशस्त्रपुलिसबलस्य अधिकारिणः सैनिकाः च, तथैव स्थानीयसैनिकाः, स्थानीयाः उद्धार-उद्धार-बलाः च बन्द-प्रभावं अधिकं सुदृढं कर्तुं बन्द-स्थले रेत-मृदा-पुटं च प्रक्षेपणं कुर्वन्ति
प्रचण्डवृष्ट्या प्रभावितः १३ दिनाङ्के १२:४० वादने चिफेङ्ग-नगरस्य सोङ्गशान्-मण्डलस्य ताइपिङ्ग्डी-नगरस्य बटैयिङ्गजी-ग्रामे लाओहा-नद्याः वाम-तटे स्थितस्य तटबन्धस्य उल्लङ्घनस्य खतरा आसीत्
संकटस्य अनन्तरं ७९ तमे समूहसेनायाः एकस्य ब्रिगेडस्य २५० तः अधिकाः जनाः, आन्तरिकमङ्गोलियासशस्त्रपुलिसदलस्य चिफेङ्गदलस्य २९० तः अधिकाः जनाः, सशस्त्रपुलिसस्य प्रथमस्य चलकोरस्य च टुकड़ीयाः २९० तः अधिकाः जनाः, २०० तः अधिकाः च सोङ्गशान-मण्डलस्य जनसशस्त्रसेनाविभागस्य जनाः तस्य आदेशस्य प्रतिक्रियां दत्त्वा शीघ्रमेव उद्धाराय आपदा-राहतार्थं च अग्रपङ्क्तौ त्वरितरूपेण गतवन्तः। स्थानीयजलप्रलयनियन्त्रणस्य अनावृष्टिराहतमुख्यालयस्य च समग्रसमन्वयस्य अन्तर्गतं उद्धाराधिकारिणः, मिलिशिया-सैनिकाः च मार्गसुदृढीकरणस्य, रेतपुटस्य पूरणस्य, बांधगस्त्यस्य च उत्तरदायी आसन् तस्मिन् एव काले उद्धारबलं स्थानीयं उद्धार-उद्धार-बलं च मिलित्वा बन्दीकरण-प्रक्रियायाः प्रवर्धनार्थं कार्यं कृतवन्तः ।
नाकाबन्दीस्थले क्रमेण डम्पट्रकाः अवरोहण तटबन्धशिरसि प्रविश्य शीघ्रमेव सम्पूर्णं शिलाखण्डं पातयन्ति स्म, ततः तत्क्षणमेव उत्खननयन्त्राणि, बुलडोजराः च भङ्गस्थाने शिलाः समतलं कृत्वा यांत्रिकसाधनानाम् संचालनं सुनिश्चित्य निर्माणमञ्चं निर्मितवन्तः .शिलायानस्य दक्षतां वर्धयितुं गलत् वाहनानि यू-टर्न् च कृताः तदनन्तरं सुदृढीकरणम् ।
अगस्तमासस्य १४ दिनाङ्के अपराह्णे यदा बृहत्तरशिलाभिः ट्रकभारः पूरितः तदा भङ्गः सफलतया निरुद्धः । एतावता कार्यदलस्य अधिकारिणः सैनिकाः च मिलिशिया-सैनिकाः च दिवारात्रौ कार्यं कुर्वन्ति, २८,००० तः अधिकानि वालुकापुटकानि भारयित्वा परिवहनं कुर्वन्ति, जलप्रलयनियन्त्रणसामग्रीणां २००० तः अधिकानि खण्डानि भारयन्ति, अवतारयन्ति च तदनन्तरं सुरक्षां सुनिश्चित्य जलबन्धस्य सुदृढीकरणाय, परिपालनाय च स्थानीय-उद्धार-बलैः सह सहकार्यं कृतवन्तः ।
"जनसैनिकाः जनानां सेवां कुर्वन्ति, वयं च सर्वदा सज्जाः स्मः!" जीवनं सम्पत्तिं च कियत् अपि कठिनं भवतु, तस्य मूल्यं भवति।
(वाङ्ग लिजुन्, संवाददाता रेन् जू, झाङ्ग डोङ्गपान्, विशेष संवाददाता हे ज़िगुओ च इत्येतयोः योगदानेन सह संयुक्तम्)
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)