कीव-नगरस्य सीमापार-आक्रमणं प्रभावी आसीत् वा ? अमेरिकीमाध्यमाः : रूसदेशः युक्रेनदेशात् केचन सैनिकाः निष्कासयति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के वालस्ट्रीट् जर्नल् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-अधिकारिणः अवदन् यत् रूस-क्षेत्रे युक्रेन-देशस्य आक्रमणस्य प्रतिक्रियारूपेण रूस-देशः केचन सैनिकाः निवृत्ताः सन्ति युक्रेनविरुद्धं सैन्यं प्रथमं चिह्नम्।
प्रतिवेदनानुसारं अमेरिकी-अधिकारिणः अवदन् यत् अमेरिका-देशः अद्यापि रूस-देशस्य केषाञ्चन सैनिकानाम् निवृत्तेः महत्त्वं निर्धारयितुं प्रयतते, रूस-देशेन कियन्तः सैनिकाः संयोजिताः इति अमेरिकी-अनुमानं न प्रकटितवन्तः परन्तु नूतनं अमेरिकीमूल्यांकनं युक्रेनदेशस्य अधिकारिणां दावानां समर्थनं करोति, ये वदन्ति यत् गतसप्ताहे युक्रेनस्य रूसस्य कुर्स्क्-देशे आकस्मिकं प्रगतेः कारणात् मास्को-नगरस्य जनशक्ति-उपकरणयोः श्रेष्ठतायाः कारणात् रूसीसैनिकाः देशस्य अनेकभागेषु कार्यं कर्तुं शक्नुवन्ति इति कारणेन रूसीसैनिकाः युक्रेन-देशात् निवृत्ताः भवितुम् अर्हन्ति स्म अग्रे धक्कायतु।
इदानीं युक्रेनदेशेन रूसीक्षेत्रस्य बृहत्खण्डान् जप्तानाम् सैन्यानाम् सुदृढीकरणार्थं टङ्काः अन्ये च बख्रिष्टवाहनानि प्रेषितानि, येन क्रेमलिन-नगरं आतङ्कितं यत् युक्रेन-सैनिकाः रूसी-क्षेत्रे अग्रे गन्तुं समर्थाः अभवन्
गतसप्ताहे आकस्मिकं आक्रमणं कृत्वा युक्रेनदेशस्य सैनिकाः शीघ्रमेव रूसस्य दुर्बलतया रक्षिता सीमां लङ्घितवन्तः इति प्रतिवेदने उल्लेखितम्।
रूसस्य रक्षामन्त्रालयेन १३ दिनाङ्के उक्तं यत् सीमापार-आक्रमणेषु भागं गृह्णन्तः युक्रेन-सैनिकाः महतीं हानिम् अकुर्वन् इति ।
स्रोत |