समाचारं

प्रायः १० किलोमीटर् यावत् गुरुभारेन धावित्वा विशेषसञ्चालनदलेन चट्टानस्य उपरि आरोहणं कृत्वा प्रत्यक्षतया "शत्रु" दुर्गं प्रविष्टुं निर्णयः कृतः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियांगक्सी सशस्त्रपुलिसदलस्य एकः टुकड़ी——
युद्धकाले तापमाने उच्चपर्वतेषु सघनवनेषु च आतङ्कवादविरुद्धं प्रशिक्षणम्
■लियू शिकियांग लियू कियांग, पीएलए दैनिक के विशेष संवाददाता
श्वऋतौ सूर्यः अग्निः इव तप्तः भवति ।
"अग्रे स्थितः भूभागः जटिलः अस्ति, तथा च टुकड़ी स्वस्य मोटरयुक्तं मार्गं सशस्त्रं आक्रमणं कृतवान्!" यत्र "हिंसकाः आतङ्कवादिनः" पलायिताः आसन् प्रशिक्षणं पूर्णतया प्रचलति।
विशेषसञ्चालनदलस्य सदस्याः उष्ट्रमार्गे प्रचण्डतया धावन्ति स्म ।
प्रायः १० किलोमीटर् यावत् गुरुभारेन धावित्वा एकः प्रस्तरः मार्गं अवरुद्धवान् । दलस्य नेता हुआङ्ग जिआबिन् इत्यनेन कर्मचारिणः आज्ञां दत्तं यत् ते भूभागस्य निरीक्षणार्थं ड्रोन् इत्यस्य वायुतले उड्डीयन्ते, तथा च ड्रोन् इत्यनेन प्रत्यागतानां आँकडानां आधारेण कार्यमार्गाः योजनाः च निर्मातव्याः विश्लेषणानन्तरं हुआङ्ग जिआबिन् इत्यनेन "निष्कासनं दमनं च" इति मिशनं शीघ्रं सम्पन्नं कर्तुं समयस्य रक्षणार्थं चट्टानस्य उपरि आरोहणं कृत्वा प्रत्यक्षतया "शत्रु" दुर्गं प्रविष्टुं निर्णयः कृतः
"चट्टानपर्वतारोहणं कठिनं खतरनाकं च भवति। एतत् अधिकारिणां सैनिकानाञ्च सैन्यकौशलस्य, अनुकूलनस्य, मनोवैज्ञानिकगुणवत्तायाः च व्यापकपरीक्षा अस्ति।"
आदेशं प्राप्य विशेषसञ्चालनदलस्य सदस्यः याङ्ग गुओयुन्किङ्ग् अग्रणीः अभवत् । आरोहणस्य समये समये समये विच्छिन्नशिलाः पतन्ति स्म । ततः, सः पाशं बहिः निष्कास्य, एकं अन्तं वृक्षे बद्ध्वा, अन्यं अन्तं अन्येषां दलस्य सदस्यानां साहाय्यं कर्तुं प्रस्तरात् क्षिप्तवान् ।
"'हिंसकाः आतङ्कवादिनः' शस्त्राणि वहन्तः अग्रे ग्रामेषु पलायिताः। मार्गे गुप्ताः प्रहरणाः, खानिः च रोपिताः भवेयुः। विश्रामार्थं समयं न प्राप्य हुआङ्ग जिआबिन् तत्क्षणमेव स्थितिविश्लेषणस्य आयोजनं कृतवान् तथा च शीघ्रमेव युद्धस्य संकल्पं निर्धारितवान् पूर्वनिर्धारितस्थानानि, अनुसरणं, परिधीयनिष्कासनबिन्दवः, घेरणं, दमनं च समाविष्टं युद्धयोजना सम्पन्नम्
सघने वने विशेषसञ्चालनदलस्य सदस्याः अग्रे त्रिकोणनिर्माणस्य अनुसरणं कृत्वा शीघ्रमेव निष्कासनकार्यक्रमं प्रारब्धवन्तः । सहसा अग्रदलस्य सदस्याः "हिंसक-आतङ्कवादिनः" स्थापितं जालम् आविष्कृतवन्तः, तत् सावधानीपूर्वकं चिह्नित्वा, दलं स्वस्य अन्वेषणं निरन्तरं कृतवान् ।
सघनवने बहिः गत्वा विशेषसञ्चालनदलस्य सदस्याः शीघ्रमेव युद्धविधिं प्रति गत्वा नदीं कूर्दित्वा बाहुभिः नदीं तरितुं आरब्धवन्तः "बङ्ग्, बङ्ग्!" विशेषसञ्चालनदलस्य सदस्याः तत्क्षणमेव जले स्वस्य सामरिकसंरचनानि परिवर्त्य शीघ्रमेव तरणं कृत्वा भूमिं प्राप्तुं तटं प्रति गतवन्तः ।
"शत्रुस्थितिः" इति प्रतिवेदनानुसारं "हिंसकाः आतङ्कवादिनः" परित्यक्तं कारखानं प्रति पलायिताः । हुआङ्ग जिआबिन् तत्क्षणमेव लक्ष्यक्षेत्रं प्रति दलस्य नेतृत्वं कृत्वा गुप्तचरपरिचयस्य निर्देशनं कृतवान् ।
"स्नाइपरसमूहः परिधीयसंरक्षकाणां दीर्घदूरपर्यन्तं मृगयायां उत्तरदायी भवति, आक्रमणसमूहः वामतः बहिः, द्वितीयः आक्रमणसमूहः दक्षिणतः बहिः, तथा च भारी अग्निबाणदलस्य उत्तरदायी अग्रभागस्य अग्निदमनस्य भवति..." ततः परम् सूचनायाः व्यापकविश्लेषणं कृत्वा, Huang Jiabin शीघ्रं युद्धयोजनायां समायोजनं कृतवान् , कार्यविनियोगं परिष्कृत्य, दलं शीघ्रं लक्ष्यं अन्वेष्टुं, घेरणं बन्दं कृत्वा युद्धस्थाने प्रवेशं कर्तुं आज्ञापयति।
"क्रिया!", बन्दुकस्य गोलीकाण्डस्य शब्देन बहिः एकः "हिंसकः आतङ्कवादी" स्नाइपरेन सम्यक् गोलिकाभिः मृतः । आक्रमणदलः युगपत् कारखानं भित्त्वा एकं व्यक्तिं "हृतवान्", "घातितः" अभवत्, द्वौ "हिंसक आतङ्कवादिनौ" च गृहीतवान्, "निकासी" मिशनं सफलतया सम्पन्नवान्
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया