देशे मुक्तस्रोतपेटन्टस्य प्रथमः समूहः शङ्घाईप्रौद्योगिकीविनिमयस्थाने सूचीबद्धः आसीत्, Ele.me इत्यनेन १० पेटन्ट् निःशुल्कं साझाः कृताः
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के Ele.me इत्यनेन घोषितं यत् सः १० पेटन्ट्स् ओपन सोर्सं करिष्यति तथा च शङ्घाई टेक्नोलॉजी एक्सचेंज इत्यत्र सार्वजनिकसूचीकरणं सम्पन्नं करिष्यति यत् चीनदेशे ओपन सोर्स पेटन्ट् इत्यस्य प्रथमः समूहः अपि अस्ति यः राष्ट्रियप्रौद्योगिकीकारकबाजारस्य माध्यमेन सार्वजनिकरूपेण सूचीबद्धः अस्ति १० पेटन्ट् मध्ये ७ खाद्यसुरक्षाक्षेत्रे, ३ न्यूनकार्बनपर्यावरणसंरक्षणक्षेत्रे, तेषु कुलम् ३ एआइ-सम्बद्धाः पेटन्टाः सन्ति
चित्रस्रोतः/साक्षात्कारिणा प्रदत्तम्
अस्मिन् समये मुक्तस्रोतस्य १० पेटन्टस्य जाँचः शङ्घाई प्रौद्योगिकीविनिमयस्य आधिकारिकजालस्थले कर्तुं शक्यते राज्यस्य बौद्धिकसम्पत्तिकार्यालयस्य शैक्षणिकसमित्या आयोजिते "पेटन्ट मुक्तस्रोतरणनीतिः जोखिमनिवारणनियन्त्रणं च" इति परिभाषायाः वर्णनस्य च अनुसारं पेटन्टमुक्तस्रोतस्य अर्थः अस्ति यत् पेटन्टधारकाः भागं स्थानान्तरयन्ति अथवा सर्वेषां पेटन्टानाम् कार्यान्वयनस्य अनुमतिः अस्ति न लक्ष्यपेटन्टपारिस्थितिकीतन्त्रस्य निर्माणार्थं विशिष्टः व्यक्तिः।
Ele.me इत्यस्य पेटन्ट-मुक्त-स्रोत-कार्यसमूहस्य प्रमुखः Hao Peng इत्यनेन उक्तं यत् Ele.me इत्यस्य एतत् कदमः “पेटन्ट-परिवर्तनस्य उपयोगस्य च विशेष-कार्ययोजनायाः (2023-2025)” तथा च “पेटन्ट-परिवर्तनस्य कृते शंघाई-विशेष-कार्ययोजनायाः प्रतिक्रियारूपेण अस्ति तथा उपयोगः” पेटन्टस्य उपयोगस्य अन्वेषणार्थं मुक्तस्रोतपद्धतिः अधिकान् कम्पनीन् भागं ग्रहीतुं निरन्तरं नवीनतां च एकत्रयति, सामाजिकस्तरस्य खाद्यसुरक्षाशासनस्य सुधारं प्रवर्धयति, तथा च "डबलकार्बन" लक्ष्यं प्राप्तुं सहायतार्थं डिजिटलप्रौद्योगिक्याः उपयोगं करोति
पेटन्ट मुक्तस्रोतः नवीनताशृङ्खलायां पेटन्टस्य अधिकारान् सूचनां च संयोजककार्यं पूर्णं क्रीडां दातुं शक्नोति, औद्योगिकशृङ्खलायां पेटन्टस्य समन्वयात्मकप्रभावं सुदृढं कर्तुं शक्नोति, तथा च नूतनोत्पादकताविकासं त्वरितुं प्रभावी उपायः अस्ति अधिकं प्रसिद्धः पेटन्ट मुक्तस्रोतप्रकरणः टेस्ला अस्ति, यत् सामान्यतया उद्योगेन विद्युत्वाहन-उद्योगस्य समग्रविकासं प्रवर्धितवान् इति मन्यते
हाओ पेङ्ग इत्यस्य मतं यत् पेटन्ट-मुक्त-स्रोतस्य अन्वेषणार्थं शङ्घाई-प्रौद्योगिकी-विनिमयस्य उपरि निर्भरं भवितुं तस्य राष्ट्रिय-तकनीकी-कारक-बाजार-विश्वसनीयतायाः, मञ्च-लाभानां च लाभं लब्धुं शक्नोति, येन पेटन्ट-मुक्त-स्रोतः अनुसन्धानीयः, मुक्त-स्रोतः, पारदर्शकः च भवति पारिस्थितिकीतन्त्रं अधिकं कुशलं भविष्यति तथा च समानदर्शनयुक्तैः अधिकैः कम्पनीभिः सह अन्तरक्रियां कर्तुं संपर्कं निर्मातुम् अर्हति।
शङ्घाई-प्रौद्योगिकी-विनिमयस्य परिचालन-विभागस्य प्रभारी व्यक्तिः अवदत् यत् - "राष्ट्रीय-विज्ञान-प्रौद्योगिकी-नवीनीकरण-रणनीत्याः, तकनीकी-तत्त्वानां संसाधन-विनियोगस्य च महत्त्वपूर्ण-मञ्चत्वेन शङ्घाई-प्रौद्योगिकी-विनिमयः प्रक्रियायां उत्तम-मञ्चरूपेण सेवां कर्तुं प्रतिबद्धः अस्ति नवीन उत्पादकशक्तयोः निर्माणस्य तथा औद्योगिकविकासस्य तथा हबस्य वैज्ञानिकस्य प्रौद्योगिकीयस्य च अनुप्रयोगस्य पेटन्ट मुक्तस्रोतस्य उपयोगस्य नूतनं प्रतिरूपं प्रभावी संचालनप्रतिरूपैः सह संयोजनेन वयं पेटन्टपारिस्थितिकीतन्त्रं उत्तमरीत्या निर्मातुम् अर्हति तथा औद्योगिकप्रौद्योगिकी अद्यतनं प्रवर्तयितुं आशासे Ele.me इत्यादीनि अधिकानि नवीनतानि साझेदारी-भावनाः भविष्यन्ति, ते पेटन्ट-मुक्त-स्रोतस्य अन्वेषणे सम्मिलिताः भविष्यन्ति तथा च प्रौद्योगिकी-नवीनीकरणात् नूतन-उत्पादकतापर्यन्तं विजय-विजय-स्थितिः निर्मास्यन्ति।”.
अन्तिमेषु वर्षेषु Ele.me इत्येतत् ESG क्षेत्रे पेटन्ट्-साझेदारी-प्रवर्धनार्थं प्रतिबद्धम् अस्ति । २०२२ तमे वर्षे Ele.me इत्यनेन ८ कम्पनीभिः सह केन्द्रीकृतसन्धिद्वारा १३ "सूचनासुलभता" पेटन्ट् स्वतन्त्रतया मुक्ततया च अनुज्ञापत्रं दत्तम्, तथा च सूचनासुलभतायै "पेटन्ट + कोड" प्रौद्योगिकीवितरणप्रतिरूपं प्रस्तावितं उद्योगे प्रथमम् अस्ति
Xinmin Evening News संवाददाता जिन Zhigang