समाचारं

"१५ अगस्तदिनाङ्के जापानस्य निःशर्तसमर्पणस्य ७९ वर्षाणि" इति स्मरणकार्यक्रमः नानजिङ्ग्-नगरे आयोजितः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Junction News २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्कः जापानदेशस्य निःशर्त आत्मसमर्पणस्य ७९ वर्षाणि पूर्णानि सन्ति । ७९ वर्षपूर्वं जापानी-आक्रमणकारिणां विरुद्धं १४ वर्षाणां कठिनसङ्घर्षस्य अनन्तरं चीन-जनाः आधुनिककाले विदेशीय-आक्रमण-विरुद्धं चीन-देशस्य प्रथमं सम्पूर्णं विजयं प्राप्तवन्तः अयं दिवसः कठिनतया प्राप्तः अस्ति, चीनदेशस्य लक्षशः जनानां कृते सदा स्मर्यते च ।
१५ अगस्तदिनाङ्के प्रातःकाले जापानी-आक्रमणकारिभिः नानजिङ्ग्-नरसंहारस्य पीडितानां स्मारकभवने "१५ अगस्तदिनाङ्के जापानस्य निःशर्त-समर्पणस्य ७९-वर्षस्य" स्मरणार्थं "त्रि-अवश्य-विजय" इति प्रदर्शनी-भवने विषय-शिक्षणं आयोजितम् आसीत् तथा च... the "चीन थिएटर इत्यस्मिन् जापानी आत्मसमर्पणहस्ताक्षरसमारोहस्य स्थलम्" दृश्यस्य पुनर्स्थापनम्। नानजिंग-नरसंहारात् बृतानां वंशजानां प्रतिनिधिभिः, युवानां छात्राणां प्रतिनिधिभिः, महाविद्यालयस्य छात्रस्वयंसेविकानां प्रतिनिधिभिः च सह ३० जनाः भागं गृहीतवन्तः ' .
प्रातः ९ वादने गम्भीरराष्ट्रगीतेन विषयशिक्षा आरब्धा । सर्वे प्रतिभागिनः मौने स्थित्वा चीनगणराज्यस्य राष्ट्रगीतं गायन्ति स्म ।
केन्द्रीयसेनामुख्यालयस्य सभागारस्य बाह्यभागः यत्र नानजिङ्ग्-नगरे आत्मसमर्पण-समारोहः अभवत्, तस्य बाह्यभागः १:१-परिमाणे पुनः स्थापितः अस्ति । सभागारस्य सम्मुखे ८९१ शब्दानां "समर्पणस्य पुस्तकम्" इति त्रिविमरूपेण प्रदर्शयितुं सरणीप्रस्तुतिविधिः प्रयुक्ता, यत्र सर्वतोमुखरूपेण महत्त्वपूर्णं ऐतिहासिकं क्षणं दर्शितम्
दृश्यस्य उपरि आत्मसमर्पणसमारोहे भागं ग्रहीतुं नानजिंग्-नगरम् आगतानां ४७ मित्रराष्ट्रानां ध्वजाः लम्बिताः आसन्, तस्य परितः गृहीताः जापानी-शस्त्राणि, उपकरणानि च प्रदर्शितानि आसन्, तथैव सैन्यवर्दीधारिणः जापानी-अधिकारिणः, सैनिकाः च आत्मसमर्पणार्थं पङ्क्तिं कृतवन्तः
सर्वे कर्मचारिणः "समर्पणस्य उल्टागणना" इति भिडियो दृष्टवन्तः, यस्मिन् १९४५ तमे वर्षे सितम्बर्-मासस्य ९ दिनाङ्के नानजिङ्ग्-नगरे आयोजिते चीनीय-रङ्गमण्डपे जापानी-समर्पण-हस्ताक्षर-समारोहस्य चयनं कृतम्, तथैव विश्वस्य महत्त्वपूर्णाः घटनाः, समय-बिन्दवः च येषां चयनं कृतम्, येषु जापान-देशः आत्मसमर्पणं कर्तुं आग्रहः कृतः पूर्व ५० दिवस।
"गायोउ-युद्धे अस्माकं यूनिट् जापानी-९०-ब्रिगेड्-इत्यस्य कर्णेल् इवासाकी-इत्यस्य अधीनं ८९१ जनान्, ४२ तमे कठपुतली-विभागस्य सेनापति-वाङ्ग-हेमिन्-इत्यस्य अधीनं ३,४९३ जनान् गृहीतवान्, ६१ तोप-खण्डान् समर्पितवान्, ४,००० तः अधिकाः बन्दुकाः च गृहीतवन्तः । एषः अभिलेखः सर्वोच्चेषु स्थानं प्राप्नोति मध्य चीनदेशे जापानविरोधी युद्धे..." स्थले एव प्राथमिकविद्यालयस्य युवाप्रतिनिधिः ड्रम टॉवरप्रयोगः चेन् जिहानः "गायोउ: अन्तिमयुद्धम्" इति पाठं प्रचारं च कृतवान्
चेन् जिहानः अवदत्- "अद्य प्रचारार्थम् अत्र स्थित्वा अहं पूर्वं मातृभूमिस्य दुःखानि दृष्टवान्, युवा अग्रगामी इति ऐतिहासिकदायित्वस्य उत्तरदायित्वस्य च विषये मम अधिकतया अवगतिः अस्ति। तत्सहकालं अहं बहु गर्वितः अनुभवामि , यतः इदानीं अस्माकं देशः अधिकाधिकं बलिष्ठः भवति।अहं विदेशीयशत्रुभिः उत्पीडितः न भविष्यामि।
"६४८ उज्ज्वल-लाल-हस्तचिह्नानि दिग्गजानां अनुरागेण प्रफुल्लितानि सन्ति..." नानजिङ्ग् केरुई-प्राथमिकविद्यालयस्य युवाप्रतिनिधिः झाङ्ग-रुओचुः "जापान-विरोधी-युद्ध-दिग्गजानां हस्तचिह्नानि" इति पाठितवान्, प्रचारं च कृतवान्
झाङ्ग रुओचुः ८ वर्षीयः अस्ति, सः सेप्टेम्बरमासे प्राथमिकविद्यालयस्य तृतीयश्रेण्यां प्रवेशं करिष्यति। सा अवदत्- "अस्माकं देशस्य दारिद्र्यात् समृद्धिपर्यन्तं यात्रा अनेकेषां शहीदानां जीवनेन प्राप्ता। अस्माभिः जापानविरोधियुद्धस्य भावनां उत्तराधिकाररूपेण प्राप्तव्या, परिश्रमेण अध्ययनं कर्तव्यं, उत्तममातृभूमिं च निर्मातव्यम्।
नानजिंग-नरसंहारस्य ऐतिहासिकस्मृतेः उत्तराधिकारी, नानजिंग-नरसंहारात् बचीतस्य ज़िया शुकिन् इत्यस्य प्रपौत्रः च ली युहानः अपि अस्मिन् कार्यक्रमे आगतः सः बाल्यकालात् एव स्वस्य प्रपितामही क्षिया शुकिन् इत्यस्याः पारिवारिककथाः श्रुत्वा, नानजिङ्ग्-नरसंहारस्य इतिहासस्य विषये अधिकाधिकजनानाम् विषये कथयितुं स्मारकभवनस्य स्वयंसेवीदले सम्मिलितवान् २०२२ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के ली युहानः आधिकारिकतया ज़िया शुकिन् इत्यस्मात् "नानजिंग नरसंहारस्य ऐतिहासिकस्मृति उत्तराधिकारी" इति प्रमाणपत्रं प्राप्तवान् सः अवदत् यत् "दुःखदः इतिहासः न विस्मर्तव्यः। जीवितानां वंशजत्वेन मम दायित्वं दायित्वं च अस्ति यत्... inheritance." नानजिंग-नरसंहारस्य इतिहासस्य स्मरणस्य ऐतिहासिकसत्यस्य प्रसारणस्य च महत्त्वपूर्णं कार्यम्” इति ।
आयोजनस्य अन्ते सर्वे जनाः पुच्छभवने युद्धविरोधिनां दिग्गजानां हस्तचिह्नभित्तिं प्रति आगत्य स्वहस्तचिह्नानि निपीड्य विजयस्य प्रतिनिधित्वं कुर्वन्तः विशाले "V"-आकारस्य विषयप्रदर्शनफलके स्वनामानि हस्ताक्षरितवन्तः एते हस्तचिह्नानि मिलित्वा एकं विशालं "V" आकारं निर्मान्ति, येन सर्वेषां कृते जापानविरोधीयुद्धस्य भावनां अग्रे सारयितुं, तत्कालीनस्य नूतना पीढी भवितुम् प्रयत्नः च भवति
सिन्हुआ दैनिक·चराहे संवाददाता फू यानयान/वेन वानचेंगपेंग/फोटो
प्रतिवेदन/प्रतिक्रिया