यूके ड्रोन् वितरणस्य आपत्कालीनसेवानां च परीक्षणं करोति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिश-नागरिक-विमानन-प्राधिकरणेन १५ दिनाङ्के घोषितं यत्, वितरण-अन्तर्निर्मित-निरीक्षणे, आपत्कालीन-सेवासु च ड्रोन्-इत्यस्य अनुप्रयोगस्य परीक्षणार्थं षट्-परियोजनानां चयनं कृतम्
रायटर्-पत्रिकायाः अनुसारं सम्प्रति यूके-देशे ड्रोन्-उपयोक्तारः केवलं सख्य-प्रतिबन्धित-परीक्षणेषु दृश्य-दृष्टि-रेखायाः परं उड्डीय गन्तुं शक्नुवन्ति । परीक्षणस्य भागरूपेण चयनितपरियोजनानि अन्यविमानानाम् मार्गदर्शनाय, नियन्त्रणाय, पत्ताङ्गाय च उन्नतप्रौद्योगिकीनां उपयोगेन ड्रोन्-सञ्चालकस्य दृश्यदूरात् परं ड्रोन्-नियन्त्रणं कर्तुं समर्थाः भविष्यन्ति
इदं मानवरहितं हेलिकॉप्टरमाडलं यत् युकेदेशे जुलैमासस्य २२ दिनाङ्के फार्न्बरो अन्तर्राष्ट्रीयवायुप्रदर्शने संयुक्तविमानकम्पन्योः बूथे गृहीतम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्रम् स्टीफन् चेङ्ग द्वारा)
परीक्षणे भागं गृह्णन्ति परियोजनासु ई-वाणिज्यम् अमेजनस्य ड्रोन् वितरणसेवा, अपतटीयपवनक्षेत्रस्य निरीक्षणं, चिकित्सासामग्रीवितरणं च सन्ति
नागरिकविमाननप्राधिकरणेन उक्तं यत् एतेषां परीक्षणेन नियामकानाम् नीतयः नियमाः च विकसितुं साहाय्यं भविष्यति येन ड्रोन्-उड्डयनं अन्यैः वायुक्षेत्रस्य उपयोक्तृभिः सह "पूर्णतया एकीकृतं" कर्तुं शक्यते।
यूके-देशस्य नागरिकविमाननप्राधिकरणस्य अधिकारी सोफी ओ'सुलिवन् इत्यस्याः कथनमस्ति यत्, "अस्माकं उद्देश्यं दृश्यदृष्टिरेखातः परं ड्रोन्-उड्डयनं सुरक्षितं, दैनन्दिनं वास्तविकतां कर्तुं वर्तते" इति
स्रोतः - सिन्हुआ न्यूज एजेन्सीगुआंगज़ौ दैनिक नव पुष्प शहर सम्पादक: सु Wanqian