समाचारं

रिकार्डिङ्ग् साइट् इत्यत्र अराजकता, वाङ्ग हेडी स्टूडियो: शो इत्यस्य सर्वं प्रचारं निवृत्तं कृत्वा निलम्बितवान्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के वाङ्ग हेडी "माय होम फील्ड" इति विविधताप्रदर्शनस्य रिकार्ड् कर्तुं गुआङ्गडोङ्ग-नगरे उपस्थितः, तत्रैव च एकः प्रमुखः रिकार्डिङ्ग-दुर्घटना अभवत् ।

ऑनलाइन विडियो के स्क्रीनशॉट

तस्याः रात्रौ २३:२३ वादने वाङ्ग हेडी इत्यस्य स्टूडियो तस्य अधिकारस्य रक्षणार्थं लेखं प्रकाशितवान् ।

अद्य @王和磣_Dylan "My Home Field" इति कार्यक्रमस्य रिकार्डिङ्ग् इत्यस्मिन् भागं गृहीतवान् यत् बास्केटबॉल-क्रीडायाः प्रेम्णः युवानां बास्केटबॉल-स्वप्नानां च सहायतां कर्तुं स्वस्य मूल-आशयात् बहिः वाङ्ग-हेडी-महोदयः गम्भीर-वृत्त्या व्यावसायिकतायाः च सह रिकार्डिङ्ग-सहितं पूर्णतया सहकार्यं कृतवान् .किन्तु रिकार्डिङ्ग् दृश्यं अराजकम् आसीत् तथा च अनेके गुप्ताः खतराणि आसन् Solved, यस्य परिणामेण एकः प्रमुखः रिकार्डिङ्ग दुर्घटना अभवत् ।

तस्मिन् दिने वयं कार्यक्रमदलेन सह बहुवारं संवादं कृतवन्तः, परन्तु स्थले एव समस्या कदापि न निराकृता । वाङ्ग हेडीमहोदयस्य व्यक्तिगतसुरक्षायाः रक्षणार्थं कलाकारानां वैधाधिकारस्य हितस्य च रक्षणार्थं, तथा च घटनास्थले अन्येषां प्रेक्षकाणां व्यक्तिगतसुरक्षायाः कृते अपि, वयं आधिकारिकतया कार्यक्रमदलं सूचितवन्तः यत् श्री वाङ्ग हेडी "मम गृहपृष्ठम्" कार्यक्रमस्य अनन्तरं रिकार्डिङ्ग् तः निवृत्तः भविष्यति तथा च कार्यक्रमस्य अनन्तरं सर्वं सहकार्यं प्रचारं च स्थगयिष्यति।

तस्मिन् एव काले वयं कार्यक्रमदलेन मूलयोजनानुसारं न रिकार्ड् कृतानि विडियो रिकार्ड् कर्तुं प्रार्थयामः।अद्यतनस्य रिकार्डिङ्ग् सत्रेण प्रभावितानां सर्वेषां कर्मचारिणां कृते वयं सार्वजनिकरूपेण क्षमायाचनां कुर्मः।तथा अनुवर्तनविषयाणां सम्यक् समाधानं कुर्वन्तु। अस्य कृते प्रासंगिकदायित्वं स्वीकुर्वितुं अधिकारः वयं सुरक्षिताः भविष्यामः!

"माय होम फील्ड्" इत्यस्य कार्यक्रमदलेन प्रथमं वक्तव्यं प्रकाशितम् ततः वाङ्ग हेडी इत्यस्य कृते क्षमायाचनं ब्लोग् इत्यत्र स्थापितं ।

"मम गृहक्षेत्रम्" इत्यस्य कार्यक्रमदलस्य वक्तव्यम्।

"My Home Field" इत्यस्य कृते भवतः ध्यानस्य अपेक्षायाः च कृते बहु धन्यवादः। कार्यक्रमस्य आधिकारिकगतिशीलसूचनायाः विषये वयं आधिकारिकवेइबोद्वारा भवद्भिः सह समन्वयं करिष्यामः। अत्र कार्यक्रमदलः सर्वेभ्यः प्रशंसकेभ्यः आह्वानं करोति यत् ते सृष्टेः सम्मानं कुर्वन्तु तथा च तर्कसंगतरूपेण ताराणां अनुसरणं कुर्वन्तु; व्यक्तिगतं, सार्वजनिकसुरक्षां सामान्यं च चलच्चित्रनिर्माणव्यवस्थां प्रभावितं कर्तुं नेटिजनाः प्रशंसकसमूहाः च मिलित्वा स्वस्थं व्यवस्थितं च शूटिंग् वातावरणं निर्मातुं निर्वाहयितुं च कार्यं कुर्वन्ति तथा च स्वसुरक्षायाः विषये ध्यानं ददति।

"मम गृहपृष्ठम्" कार्यक्रमदलः सभ्यं स्वस्थं च उद्योगवातावरणं निर्मातुं तथा च स्पष्टं स्पष्टं च ऑनलाइनपारिस्थितिकीस्थानं निर्वाहयितुम् प्रतिबद्धः भविष्यति। अहं भवन्तं सर्वान् "मम गृहे" यथाशीघ्रं द्रष्टुं उत्सुकः अस्मि, अपि च भवतां प्रेम्णः, ध्यानस्य च कृते पुनः धन्यवादः!

"मम गृहक्षेत्रम्" कार्यक्रमदलम्

२०२४ अगस्ट १४ तारिख

क्षमा-याचना

अद्यतनस्य "मम गृहम्" इति कार्यक्रमस्य रिकार्डिङ्गस्य समये कार्यक्रमस्य कार्यान्वयनस्य नियन्त्रणस्य च प्रमादस्य कारणात् स्थले एव प्रक्रियाः कार्यान्विताः न अभवन् तथा च रिकार्डिङ्ग् दृश्यं अराजकम् आसीत् अस्य कृते वयं वाङ्गमहोदयस्य कृते गभीरं क्षमायाचनां कुर्मः हेडी, प्रेक्षकाः प्रशंसकाः च।

तस्मिन् एव काले अवरोहणस्थलेन सह गहनसमीक्षायाः आन्तरिकसमीक्षायाः च अनन्तरं कार्यक्रमदलेन अस्य अवरोहणस्य कार्यान्वयनपक्षेण सह सहकार्यं समाप्तुं निर्णयः कृतः भविष्ये अभिलेखनप्रक्रियायाः उन्नयनार्थं विविधाः प्रबन्धनप्रक्रियाः व्यापकरूपेण व्यवस्थिताः भविष्यन्ति अभयम् च ।

कार्यक्रमदलस्य सर्वे कर्मचारीः सावधानीपूर्वकं समीक्षां करिष्यन्ति, भविष्ये प्रासंगिककार्यं कर्तुं, रिकार्डिङ्गसुरक्षां सख्यं नियन्त्रयितुं, एतादृशघटनानां पुनः न भवितुं दृढतया निवारयितुं, अतिथिनां कर्मचारिणां च सुरक्षां सुनिश्चित्य अधिककठोरवृत्तेः उपयोगं करिष्यन्ति च। अहं सर्वेषां नेटिजनानाम् पर्यवेक्षणाय, सुधारणाय च धन्यवादं दातुम् इच्छामि।

भवतां सर्वेषां चिन्तायाः धन्यवादः पुनः क्षमायाचना च!

"मम गृहक्षेत्रम्" कार्यक्रमदलम्

२०२४ अगस्ट १४ तारिख

Jimu News Comprehensive @王和磣Studio, @iQiyiMy मुखपृष्ठ

(स्रोतः जिमु न्यूज व्यापक)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया