2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं ग्रीष्मकालः अत्यन्तं निर्जनः अस्ति ।
माओयन् प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के १७:०० वादनपर्यन्तं अस्मिन् वर्षे ग्रीष्मकालीनस्य बक्स् आफिसस्य मूल्यं प्रायः ९.४८ अरब युआन् आसीत् । तुलनायै २०२३ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के ग्रीष्मकालीनस्य बक्स् आफिसस्य मूल्यं १७ अरब युआन् अतिक्रान्तम् आसीत् ।
बीकन-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जुलैमासे राष्ट्रिय-बक्स्-ऑफिस-रूप्यकाणां मूल्यं ५.३७८ अर्ब-युआन् आसीत्, यत् वर्षे वर्षे ३८.४% न्यूनता अभवत् । अस्मिन् ग्रीष्मकाले केवलं द्वौ ब्लॉकबस्टर-चलच्चित्रौ स्तः यस्य बक्स्-ऑफिसः १ अरब-युआन्-अधिकं भवति, यत् गतवर्षे १ अरब-युआन्-अधिकस्य बक्स्-ऑफिस-युक्तानां चतुर्णां चलच्चित्रानाम् "रिले"-प्रकाशनात् महत्त्वपूर्णतया भिन्नम् अस्ति
एतादृशी स्थितिः प्रत्यक्षतया उपरितन-अधः-उद्योगानाम् जीवनस्थानं निपीडयिष्यति । अद्यतनकाले एव निर्माणं आरब्धस्य चलच्चित्रस्य एकः कर्मचारी 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रे स्वीकृतवान् यत् परियोजनायाः निवेशं आकर्षयितुं कठिनम् अस्ति। अस्मिन् चलच्चित्रे लोकप्रियतारकाः, उद्योगराज्ञीः च दृश्यन्ते ।
सुसमाचारः अस्ति यत् नीतिसमर्थनं मार्गे एव अस्ति।
नूतना नीतिः प्रवर्तते
सम्प्रति उपभोगस्य प्रचारार्थं मनोरञ्जन-उद्योगः महत्त्वपूर्णः भागः अभवत् ।
३० जुलै दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा वर्षस्य उत्तरार्धस्य आर्थिककार्यस्य योजनां कर्तुं सभा आयोजितवती। विभिन्नक्षेत्रेषु नीतयः पश्यन् एकं उल्लेखनीयं वचनं अस्ति यत् "उपभोगं वर्धयितुं केन्द्रीकृत्य घरेलुमाङ्गस्य विस्तारः आवश्यकः, आर्थिकनीतीनां केन्द्रीकरणं जनानां आजीविकायाः लाभाय उपभोगस्य प्रवर्धनं च प्रति अधिकं स्थानान्तरितव्यम्" इति
वस्तुतः आन्तरिकमागधाविस्तारविषये एव सभायां निर्देशाः अग्रे स्थापिताः सन्ति। तेषु सेवा-उपभोगः उपभोगविस्तारस्य उन्नयनस्य च महत्त्वपूर्णः आरम्भबिन्दुः अभवत् । सांस्कृतिकपर्यटनस्य, वृद्धानां परिचर्यायाः, बालपालनस्य, गृहपालनस्य इत्यादीनां सेवानां उपभोगस्य समर्थनं करणीयम् इति सभायां उल्लेखितम्।
शीघ्रमेव प्रासंगिकविवरणं प्रकाशितं भविष्यति।
२०२४ तमस्य वर्षस्य अगस्तमासस्य ३ दिनाङ्के राज्यपरिषद् "सेवाउपभोगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनविषये रायाः" (अतः परं "मताः" इति उच्यन्ते) जारीकृतवती । "मताः" प्रस्तावन्ति यत् अस्माभिः भोजनव्यवस्था, आवासः, गृहपालनसेवाः, तथा च वृद्धानां परिचर्या बालसंरक्षणं इत्यादीनां मूलभूतानाम् उपभोगस्य क्षमताम् उपयुज्यताम्, मनोरञ्जनम्, पर्यटनम्, क्रीडा, शिक्षा, प्रशिक्षणं, आवासीयसेवा इत्यादीनां उन्नत-उपभोगस्य जीवनशक्तिं उत्तेजितव्या , तथा डिजिटल, हरित, स्वास्थ्य इत्यादीनां नूतनानां उपभोगस्य संवर्धनं विस्तारं च कर्तुं , तथा च सेवा उपभोगस्य गतिं वर्धयितुं, सेवा उपभोगस्य वातावरणं अनुकूलितुं, नीतिप्रतिश्रुतिं च सुदृढं कर्तुं आवश्यकम् अस्ति।
मनोरञ्जनविपण्यं "मतानाम्" महत्त्वपूर्णः भागः अस्ति ।
"मतेषु" उक्तं यत् विपण्यां सांस्कृतिकप्रदर्शनानां आपूर्तिविस्तारः, अनुमोदनस्य कार्यक्षमतायाः उन्नयनं, प्रदर्शनानां संख्यां च वर्धयितुं आवश्यकम् अस्ति चलचित्रस्य आपूर्तिं समृद्धं कुर्वन्तु, शाखावितरणादिविभेदितप्रतिमानद्वारा चलच्चित्रवितरणस्य समर्थनं कुर्वन्ति, चलच्चित्रसम्बद्धं उपभोगं च प्रवर्धयन्ति । ऑनलाइन-साहित्यस्य, ऑनलाइन-प्रदर्शनस्य, ऑनलाइन-क्रीडायाः, रेडियो-दूरदर्शनस्य, तथा च ऑनलाइन-श्रव्य-दृश्यस्य गुणवत्तां सुधारयितुम्, टीवी-शुल्कस्य जटिल-सञ्चालनस्य च प्रबन्धनं गभीरं कर्तुं, अति-उच्च-परिभाषा-टीवी-विकासं त्वरितुं, नूतन-विकासाय च प्रोत्साहयितुं च विसर्जनात्मकः अनुभवः, पटकथायुक्तं मनोरञ्जनं, डिजिटलकला, तथा च ऑनलाइनप्रसारणम् इत्यादीनि प्रारूपाणि .
तदतिरिक्तं नीतिसुदृढीकरणे उल्लिखिताः "मताः" प्रासंगिक-उद्योगानाम् वित्त-कर-वित्तीय-समर्थनं सुदृढं कर्तव्यमिति गारण्टीं ददति
विशेषतया, योग्यक्षेत्राणि विद्यमानवित्तपोषणमार्गाणां उपयोगं कर्तुं प्रोत्साहिताः भवन्ति तथा च जीवनसेवानां डिजिटलसशक्तिकरणं, औद्योगिकसमूहानां समुच्चयक्षेत्राणां च संवर्धनं, लोकसेवामञ्चानां निर्माणं मानकीकरणनिर्माणं च इत्यादीनां समर्थनार्थं सामाजिकनिवेशस्य सक्रियरूपेण मार्गदर्शनं कुर्वन्ति। सेवा-उद्योगे योग्य-लघु-सूक्ष्म-उद्यमेषु तथा व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु वित्तपोषण-ऋण-वर्धन-समर्थनं प्रदातुं सरकारी-वित्तपोषण-गारण्टी-संस्थानां प्रोत्साहनं कुर्वन्तु। ऋण-उत्पादानाम् अनुकूलनं कर्तुं, विभेदित-सेवाः प्रदातुं, जोखिम-नियन्त्रणस्य व्यावसायिक-स्थायित्वस्य च सिद्धान्तानुसारं सेवा-उपभोगस्य प्रमुखक्षेत्राणां ऋण-समर्थनं वर्धयितुं, नूतन-उपभोग-स्वरूपेषु विकास-आवश्यकतानां अनुकूल-वित्तीय-उत्पादानाम् आपूर्तिं वर्धयितुं च वित्तीय-संस्थानां मार्गदर्शनं कुर्वन्तु यथा साझेदारी अर्थव्यवस्था।
एतेन चलच्चित्रविपण्यस्य वित्तपोषणे प्रत्यक्षतया सहायता भविष्यति ।
तदतिरिक्तं २१ जुलै दिनाङ्के "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते) इत्यस्य पूर्णपाठः प्रकाशितः तेषु सांस्कृतिकक्षेत्रं उच्चावृत्तिशब्दः जातः ।
"निर्णये" उक्तं यत् अस्माभिः समाजवादी सांस्कृतिकशक्तिनिर्माणे ध्यानं दातव्यं, वैचारिकक्षेत्रे मार्क्सवादस्य मार्गदर्शकस्थानस्य मौलिकव्यवस्थायाः पालनम्, सांस्कृतिकोपक्रमानाम् सांस्कृतिकोद्योगानाञ्च विकासाय व्यवस्थायां तन्त्रे च सुधारः करणीयः, सांस्कृतिकसमृद्धिः प्रवर्धनीया, समृद्धिः कर्तव्या जनानां आध्यात्मिकं सांस्कृतिकं च जीवनं, देशस्य सांस्कृतिकमृदुशक्तिं चीनीयसांस्कृतिकप्रभावं च वर्धयति।
विशेषतः अस्माकं सांस्कृतिक-उद्योग-व्यवस्थायां, विपण्य-व्यवस्थायां च सुधारः करणीयः, सांस्कृतिक-आर्थिक-नीतिषु च सुधारः करणीयः | संस्कृतिस्य प्रौद्योगिक्याः च एकीकरणाय प्रभावीतन्त्राणां अन्वेषणं कुर्वन्तु, तथा च नूतनानां सांस्कृतिकस्वरूपानाम् विकासं त्वरयन्तु। सांस्कृतिकक्षेत्रे प्रशासनिक-अनुमोदन-दाखिल-व्यवस्थायाः सुधारं गभीरं कृत्वा प्रक्रियायां पश्चात्-पर्यवेक्षणं च सुदृढं कुर्वन्तु। सांस्कृतिकमनोरञ्जनक्षेत्रयोः व्यापकप्रबन्धनं गभीरं कुर्वन्तु।
"निर्णये" इदमपि दर्शितवान् यत् विदेशीयनिवेशं प्रोत्साहयन्तः उद्योगानां सूचीं विस्तारयितुं, विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचीं यथोचितरूपेण न्यूनीकर्तुं, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धानां व्यापकरूपेण उत्थापनं कार्यान्वितुं, तथा च दूरसञ्चारस्य, अन्तर्जालस्य, शिक्षायाः, संस्कृतिस्य, चिकित्सासेवायाः च क्षेत्रेषु उद्घाटनस्य व्यवस्थितविस्तारः .
परिवर्तनं भवति
अधुना मनोरञ्जन-उद्योगाय अनुकूलनीतीनां कार्यान्वयनेन चलच्चित्र-उद्योगे परिवर्तनं पूर्वमेव अनुभूतम् अस्ति ।
अगस्तमासस्य ९ दिनाङ्के हुआयी ब्रदर्स् इत्यनेन स्वस्य निर्धारितवृद्धियोजनायाः नूतनं संस्करणं प्रकाशितम् । इयं योजनानिर्गमनं 35 (समावेशी) कानूनीव्यक्तिभ्यः, प्राकृतिकव्यक्तिभ्यः वा अन्येभ्यः कानूनीनिवेशसङ्गठनेभ्यः अधिकं लक्ष्यं न करोति ये चीनप्रतिभूतिनियामकआयोगेन निर्धारितशर्ताः पूरयन्ति निर्गतानाम् शेयरानां संख्या 780 मिलियनं भागेभ्यः अधिका न भवति, तथा च कुलराशिः संग्रहितं धनं १.०३ अरब युआन् अधिकं न भवति कुलधनं वितरणशुल्कं कटयित्वा चलच्चित्रदूरदर्शननाटकपरियोजनानां कृते कार्यपुञ्जस्य पूरकत्वेन च उपयोक्तुं योजना अस्ति
वस्तुतः हुआयी ब्रदर्स् इत्यस्य नियतवृद्धेः अस्मिन् दौरस्य मध्ये विवर्ताः, मोडाः च अभवन् । नियत-वृद्धि-योजनायाः प्रथमं संस्करणं २०२० तमस्य वर्षस्य एप्रिल-मासे प्रकाशितम् ।तस्मिन् समये गैर-सार्वजनिक-निर्गमनाय सज्जीकृतानां ए-शेयर-सङ्ख्या ८२४ मिलियन-शेयर-अधिका नासीत्, निर्गमन-मूल्यं २.७८ युआन्/शेयरः, कुलम् च आसीत् राशिः २.२९० अरब युआन् अधिकं न अभवत् ।
निजीनियुक्तेः अस्मिन् दौरे हुआयी ब्रदर्स् इत्यस्य प्रगतेः पृष्ठतः अस्ति यत् सम्पूर्णः मनोरञ्जन-उद्योगः धनसङ्ग्रहस्य समर्थनं प्राप्नोति इव दृश्यते |.
अगस्तमासस्य ९ दिनाङ्के ताङ्गडे फिल्म् एण्ड् टेलिविजन इत्यस्य नियत-वृद्धियोजना शेन्झेन् स्टॉक एक्सचेंजस्य लिस्टिंग् रिव्यू सेण्टर इत्यनेन अनुमोदितम् । वस्तुनिष्ठतया ताङ्गडे चलचित्रदूरदर्शनयोः कृते अस्मिन् दौरस्य धनसङ्ग्रहः सुलभः नास्ति । निजी प्लेसमेण्ट योजना विनिमयतः त्रयः दौराः जाँचं गता योजनायां संकलितस्य धनस्य राशिः 410 मिलियन युआनतः अधिका नास्ति एकलः प्रमुखः भागधारकः यिटोंग कम्पनी 105 मिलियनतः अधिकं भागं न लप्स्यते निर्गमनव्ययस्य कटौती सर्वेषां उपयोगः बैंकऋणानां परिशोधनार्थं भविष्यति तथा च कार्यपुञ्जस्य पूरकत्वेन भवति न तु भागधारकऋणानां परिशोधनार्थं उपयुज्यते।
तदतिरिक्तं यथा "मतैः" स्पष्टतया उक्तं यत् चलच्चित्रस्य आपूर्तिः समृद्धा भविष्यति, तथा च "निर्णयेन" सांस्कृतिकादिक्षेत्रेषु उद्घाटनस्य क्रमबद्धविस्तारः प्रचारितः भविष्यति इति सूचितं, तथैव अधिकाधिकानि चलच्चित्राणि अस्मिन् वर्षे प्रदर्शितानि भविष्यन्ति भविष्यम् ।
एतेन बहुधा चलच्चित्रविपण्ये "चलच्चित्रस्य अभावः" इति समस्यायाः निवारणं भविष्यति ।
जूनमासे निर्देशकः जिया झाङ्गके इत्यनेन शङ्घाई-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे सम्बद्धे मञ्चे प्रदर्शितानां विदेशेषु चलच्चित्राणां संख्यायाः विस्तारस्य आह्वानं कृतम् ।
जिया झाङ्गके द्वौ सिनेमागृहौ चालयति । "निष्क्रियस्य दरः तुल्यकालिकरूपेण अधिकः भवति, विशेषतः बहुनाट्यगृहेषु येषु संतृप्तः नास्ति। एकतः दैनिकं उपस्थितिः पर्याप्तः नास्ति। अपरतः यदि कालखण्डेषु विभक्तः भवति तर्हि प्रातःकाले उपस्थितिः च अपराह्णः अतीव न्यूनः अस्ति एतेषां ८०,००० पटलानां उत्पादनं वर्धयन्तु" इति सः अवदत्।
जिया झाङ्गके इत्यनेन उदाहरणं दत्तम् । तुलनायै गतवर्षे जापानदेशे ३६०० पटलाः आसन्, १२३२ चलच्चित्राणि च प्रदर्शितानि ।
विदेशेषु प्रविष्टानां चलच्चित्राणां संख्यायां अन्तरं वर्तते ।
तदतिरिक्तं जिया झाङ्गके इत्यनेन अपि वेइबो इत्यत्र उक्तं यत् अन्तर्राष्ट्रीयचलच्चित्रं केवलं हॉलीवुड्-चलच्चित्रं न भवति । हॉलीवुड्-चलच्चित्रेषु सम्प्रति सौन्दर्यक्लान्तिः भवति, परन्तु अद्यापि विश्वस्य बहवः रोमाञ्चकारीः चलच्चित्राः सन्ति ये चीनीयदर्शकानां क्षितिजं न प्रविष्टाः, यथा लैटिन-अमेरिका, अन्ये एशिया-देशाः, पूर्वीय-यूरोपः च तथाकथितं अन्तर्राष्ट्रीयं वैश्विकदृष्ट्या उत्तमचलच्चित्रं निर्दिशति ।
सः बोधितवान् यत् केवलं स्वदेशनिर्मिताः चलच्चित्राः उच्चगुणवत्तायुक्तानां चलच्चित्रेषु सिनेमागृहेषु माङ्गं पूरयितुं न शक्नुवन्ति, प्रायः "चलच्चित्रस्य अभावः" इति समस्या अपि भविष्यति । उच्चगुणवत्तायुक्तानां बाह्यचलच्चित्राणां परिचयः संयुक्तरूपेण चीनीयचलच्चित्रेषु बक्स्-ऑफिसं वर्धयिष्यति, समानानि चलच्चित्राणि दर्शयन्तः चलच्चित्रगृहे एकदर्जनस्य हॉलस्य समस्यायाः समाधानं करिष्यति, अधिकविविधचलच्चित्रेषु अपि प्रेक्षकाणां चलच्चित्रस्य उपभोगस्य उत्साहः पुनः स्थापयितुं साहाय्यं भविष्यति घरेलुचलच्चित्रेषु बक्स् आफिसं वर्धयितुं अपि लाभप्रदम् अस्ति ।
"अस्माभिः चीनीयचलच्चित्रस्य प्रमुखवैश्विकचलच्चित्रविपण्यरूपेण स्थितिः सुनिश्चिता कर्तव्या। सामान्यरूपेण क्रेतुः विपण्यस्य अधिकं वक्तुं प्रभावः च अवश्यमेव भवति। यदि वयं अन्तर्राष्ट्रीयविपण्ये बृहत्क्रेतारः स्मः तर्हि अवश्यमेव अस्माकं वक्तुं अधिकारः अस्ति अपरपक्षे यदि बृहत्विपण्ये अस्माकं स्थितिः नष्टा भवति तर्हि अवश्यमेव अस्माकं प्रभावः न्यूनीभवति” इति जिया झाङ्गके अवदत्।
समग्रतया, चलचित्र-दूरदर्शन-कम्पनीनां कृते वित्तपोषणं "उद्घाटनम्" चलच्चित्रस्य अस्तित्वं साहाय्यं करिष्यति, अधिकानि चलच्चित्राणि च विमोचनेन टर्मिनल्-रङ्गमण्डपानां रक्षणं भविष्यति ।
सर्वविधपरिवर्तनेन चलच्चित्रक्षेत्रे निःश्वासः प्राप्यते।