समाचारं

"प्रतिगामी जीवनम्": विश्वे आतिशबाजीनां रूपरेखां कृत्वा भावनात्मक-अल्गोरिदम्-मध्ये अधिकं प्रवीणतां प्राप्नुवन्तु

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"प्रतिगामी जीवनम्" इति उष्णवास्तविकता अस्ति यत् साधारणजनानाम् जीवनस्य दबावस्य विषये अतीव चिन्ता अस्ति तथा च अस्य गहनं मानवीयभावनाः प्रदर्शयति। परन्तु गहनविश्लेषणानन्तरं तत् वस्तुतः भावनात्मक-अल्गोरिदम्-प्रवीणः व्यावसायिकः कृतिः इति न कठिनम् । चलच्चित्रे उत्तमचलच्चित्रनिर्माणप्रविधिः उपयुज्यते, विविधानि यथार्थतत्त्वानि एकीकृत्य, संकुचितकथाप्रक्रियायाः सघनस्पर्शकरविवरणानां च बुनति, प्रेक्षकाणां भावनात्मकदुर्बलतां च समीचीनतया अवगच्छति, एतत् अश्रुपातकं ब्लॉकबस्टरं इति वक्तुं शक्यते

यथा अन्त्यस्य उपशीर्षकं वदति - "एतत् चलच्चित्रं सर्वेषां कृते समर्पितं यत् ये जीवितुं परिश्रमं कुर्वन्ति।" वास्तविकतायाः तुल्यकालिकरूपेण रूक्षस्थाने तिष्ठन्ति।


"प्रतिगामी जीवन" पोस्टर

"नगरीय-अभिजातवर्गस्य" दृष्टिकोणः अनेकाः तादात्म्य-भावनाः सृजति

"प्रतिगामी जीवनम्" विस्तृतकोणचक्षुः इव अस्ति, यत् विभिन्नसामाजिकस्तरस्य जीवनस्थितीनां मनोवैज्ञानिकस्थितीनां च ग्रहणं करोति, आतिशबाजीजगतः अनेकमुखानाम् रूपरेखां ददाति तेषु नगरीयमध्यमवर्गस्य मध्यजीवनसंकटः, खाद्यवितरणसवारसमूहस्य जीवितस्य कष्टं च स्पष्टतया वृत्तचित्रशैल्यां प्रकाशितं भवति तथापि, चलच्चित्रे जीवनस्य उच्चभावनायुक्तं आशावादं, धैर्यं, शान्तिं च दृश्यते तस्य कटुहास्यं विनोदपूर्णं च उपहासम् .

चलचित्रस्य आरम्भः गाओ झीलेई-परिवारस्य प्रातःकाले उत्थानस्य दृश्येन भवति, येन प्रेक्षकाः अस्य ग्लैमरस-परिवारस्य पृष्ठतः वास्तविक-मुखस्य झलकं प्राप्नुवन्ति आव्हानानि सः सम्मुखीकुर्वन्ति। गाओ झीलेइ इत्यस्य परिच्छेदनस्य अनन्तरं तस्य परिवारस्य उष्णता, स्थिरता च भग्नवती, मध्यमवयस्काः जनाः स्वकार्यं त्यक्त्वा यत् दुर्दशां प्राप्नुवन्ति तत् हृदयविदारकं भवति अन्ते गाओ झीलेइ जीवितुं दबावस्य कारणेन वितरणसवारानाम् सेनायाः सदस्यतां प्राप्तुं बाध्यः अभवत् ।

गाओ झीलेई इत्यस्य दृष्टिकोणस्य माध्यमेन एतत् चलच्चित्रं प्रेक्षकाणां कृते वितरणसवारस्य जीवनस्य गहनबोधं जनयति, यत् एकं अद्वितीयं अवलोकनदृष्टिकोणं निर्मातुं समकक्षं भवति, येन प्रेक्षकाः सामाजिकानुसन्धानं जीवनसाहसिकं च गाओ झीलेइ इत्यस्य अनुसरणं कर्तुं शक्नुवन्ति एषः दृष्टिकोणस्य चयनः अत्यन्तं चतुरः अस्ति । "ए ड्रीम आफ् रेड मैनशन" इत्यस्मिन् एतत् सत्यापितम् अस्ति "प्रतिगामी जीवनं" प्रति प्रत्यागत्य, समयस्य विरुद्धं दौडं कुर्वतां तेषां वितरणसवारानाम् कार्यं, तेषां सह गच्छन्तीः आक्रोशाः, क्लान्तता, कष्टानि च सर्वे दैनन्दिनजीवने तेषां परिचिताः सन्ति, परन्तु "नगरीय-अभिजातवर्गस्य" गाओ झीलेइ इत्यस्य कृते एते विवरणाः इदं आघातं जनयति इति भासते आत्मानं च विशालं भावनात्मकं प्रभावं पैकं करोति।

चलचित्रं वितरणसवारानाम् स्नेहपूर्णं श्रद्धांजलिम् अयच्छति, परन्तु नायकः वास्तविकः वितरणसवारः नास्ति एतत् विडम्बनं प्रतीयते, परन्तु वस्तुतः एतत् अत्यन्तं सूक्ष्मं कलात्मकं रणनीतिं प्रतिबिम्बयति। यतः चलच्चित्रस्य मुख्यदर्शकाः निश्चितरूपेण खाद्यवितरणसवाराः न सन्ति, अपितु नगरीयमध्यमवर्गः यस्य शैक्षिकपृष्ठभूमिः कार्यस्वभावः च गाओ झीलेइ इत्यस्य सदृशः अस्ति। गाओ झीलेइ इत्यस्य नायकः इति कृत्वा चलच्चित्रं प्रेक्षकैः सह सहानुभूतेः मार्गं शीघ्रमेव स्थापयितुं शक्नोति । अपि च, "बाह्यः" इति नाम्ना गाओ झीलेई लाओ शी, दा हेइ इत्यादिभिः जनाभिः परिचितः नास्ति सः प्रेक्षकाणां जीवनकठिनतां पदे पदे अवगन्तुं तेषां आन्तरिकवेदनाम् आकांक्षां च स्पृशितुं मार्गदर्शनं कर्तुं शक्नोति। एतेन न केवलं कथानकस्य रोमाञ्चः प्रभावीरूपेण स्थापितः भवति, अपितु टेकअवे-सवारस्य "बहिः अन्तः यावत्" चित्रणं अपि सम्पन्नं भवति । किं च श्रेष्ठं यत् प्रेक्षकाणां, गाओ झीलेई इव, भोजनवितरणसवारसमूहात् किञ्चित् शारीरिकं भावनात्मकं च दूरी भवति एतत् दूरं न केवलं प्रेक्षकाणां जिज्ञासां उत्तेजयति, अपितु प्रेक्षकाणां कदापि निवृत्तिम् अपि करोति, ते च चिन्तयितुं शक्नुवन्ति are not food delivery.

अवश्यं गाओ झीलेइ इत्यस्य कथात्मकदृष्टिकोणरूपेण उपयोगस्य मूल्यं परिहर्तुं न शक्यते। प्रेक्षकाणां कृते गाओ झीलेइ इत्यस्य नेत्रेण वितरणसवारस्य जीवने प्रवेशः कर्तव्यः भवति, यस्य परिणामेण द्विगुणं भावनात्मकं परायापनं भवति । एतेन कथात्मकं जोखिमं गोप्यते यत् प्रसवसवारस्य जीवनं पर्याप्तरूपेण "दर्शनीयं" भवितुमर्हति यत् दीर्घप्रसवशृङ्खलायाः सह गच्छन्तं भावनात्मकं क्षीणीकरणं न दुर्बलं भवति। चलच्चित्रे प्रसवसवाराः आनन्दस्य दुःखस्य च अत्यन्तद्वयं प्रस्तुतयन्ति इति अवगम्यते : याङ्ग दशान् उत्साही सूर्य्यमयश्च अस्ति, स्मार्टयुगस्य यातायातस्य गुप्तशब्दे निपुणः अस्ति, तथा च दहाओ इत्यस्य परिवारे बहवः बालकाः सन्ति , तथा च एकः पुत्री ल्युकेमिया-रोगेण पीडितः अस्ति; तथा तस्य पुत्रः स्वस्य पुरातनमार्गं अनुसृत्य गन्तुम् अभवत्; एतेषां खाद्यवितरणसवारानाम् जीवनस्य आदर्शरूपाः सन्ति, तथा च चलच्चित्रे तान् तुल्यकालिकरूपेण वास्तविकरूपेण मार्मिकरूपेण च चित्रितः अस्ति, परन्तु ते अवश्यमेव दशकोटिजनानाम् अस्य समूहस्य प्रतिनिधित्वं कर्तुं न शक्नुवन्ति तेषु चलच्चित्रं यस्मात् कारणात् केन्द्रितं भवति तस्य कारणं अस्ति यत् एतेभ्यः पात्रेभ्यः उद्भूतः भावात्मकतीव्रता कथात्मकसञ्चारस्य कारणेन ऊर्जायाः न्यूनीकरणस्य प्रतिपूर्तिं कर्तुं शक्नोति


स्थिराः

फंसल एल्गोरिदम, जॉइन एल्गोरिदम

"प्रतिगामी जीवनस्य" मुख्यपङ्क्तिः तुल्यकालिकरूपेण स्पष्टा अस्ति तथा च कथनघनत्वं अधिकम् अस्ति, परन्तु चलच्चित्रस्य विषयः किञ्चित् भ्रमितः इव दृश्यते। ग्रेमासस्य गतिशीलप्रतिरूपविश्लेषणस्य अनुसारं गाओ झीलेइ इत्यस्य "उद्देश्यम्" आर्थिककठिनताभ्यः बहिः गन्तुं, बंधकस्य बकाया शीघ्रं दातुं, पितुः पुनर्वासव्ययस्य भुक्तिः च अस्ति, यस्य अर्थः अस्ति यत् प्रतिमासं न्यूनातिन्यूनं १५,००० युआन् अर्जनं कर्तव्यम्

एतत् लक्ष्यं प्राप्तुं गाओ झीलेइ इत्यनेन बहवः "विरोधिनः" सम्मुखीभवन्ति स्म: मार्गेण अपरिचितः, भण्डारस्य समीपे न, प्रत्येकस्य भवनस्य समुदायस्य च संरचनायाः अपरिचितः, टेकआउट् प्रक्रियाभिः अपरिचितः, तथैव दुर्गन्धयुक्तः मौसमः, दुर्बलशारीरिकः च स्थितिः तथा नित्यं यातायातदुर्घटना। एते "विरोधिनः" वस्तुतः अधिकं बाह्याः उपरितनाः च सन्ति, ते च कालेन वा पर्याप्तसावधान्या वा अतिक्रान्ताः भवितुम् अर्हन्ति इति भासते, एतेन निःसंदेहं खाद्यवितरण-उद्योगस्य वास्तविक-कठिनताः, आव्हानानि च न्यूनीकरोति, अपि च गहनतरं शारीरिकं मानसिकं च यातनां सावधानीपूर्वकं गोपयति अस्य उद्योगस्य सवारानाम् उपरि अस्ति .

"वस्तु" इत्यस्य अनुसरणस्य प्रक्रियायां गाओ झीलेइ इत्यस्य "सहायकाः" अवश्यमेव आसन्, अर्थात् तस्य परिवारः सहकारिणः च । अन्ते गाओ झीलेई स्वस्य बुद्धिमत्तायाः, तथैव स्वपरिवारस्य सहकारिणां च प्रोत्साहनस्य, साहाय्यस्य च उपरि अवलम्ब्य "एकलराजस्य" शीर्षस्थानं सफलतया प्राप्तवान्, १५,००० युआन् च जेबं कृतवान् एषा प्रेरणादायककथा इव अस्ति, कठिनचुनौत्यस्य सम्मुखे व्यक्तिस्य आत्मविश्वासस्य, प्रज्ञायाः, धैर्यस्य च स्तुतिं गायति परन्तु अन्येषां प्रेरणादायकानां चलच्चित्रेषु विपरीतम् गाओ झीलेई इत्यस्य शिखरजीवनं असह्यम् अस्ति तथा च स्थायिवैभवस्य पुरस्कारस्य च अभावः अस्ति एतत् कटुतायाः अशक्ततायाः च परिपूर्णा विनम्रः कटुः च सफलता अस्ति।

सृष्ट्यर्थं शास्त्रीययथार्थवादस्य युक्तीनां अनुसरणं न करोति, अपितु यथार्थस्य भारं जीवनस्य निराशाजनकतां च शान्ततया परिहरति तस्य स्थाने प्रेक्षकाणां कृते नायकस्य भावुकं राज्याभिषेकसमारोहस्य अनुभवं कर्तुं पौराणिकलेखनस्य उपयोगः भवति

गाओ झीलेई इत्यस्य "वस्तूनाम्" अन्वेषणे वास्तविकाः "विरोधिनः" के सन्ति ? यदा गाओ झीलेइ इत्यस्य परिच्छेदः अभवत् तदा तस्य प्रमुखः उपहासपूर्वकं गाओ झीलेई इत्यनेन विकसितस्य प्रबन्धनकार्यक्रमस्य उल्लेखं कृत्वा एल्गोरिदम् इत्यस्य सम्मानं कर्तुं सल्लाहं दत्तवान् । अतः चलचित्रे वास्तविकः “विरोधी” “एल्गोरिदम्” एव । अस्मिन् शीते सटीके च व्यवस्थायां सर्वं शीतलदत्तांशरूपेण परिणतम् अस्ति तथा च "जनानाम्" अभिप्रायः मानवस्वभावस्य उष्णता च निष्कासिता अस्ति, व्यक्तिनां मध्ये भावनात्मकः सम्बन्धः च अभवत् dull.

यदा अल्गोरिदम् अस्माकं जीवने व्यापकरूपेण प्रविशति तदा सम्पूर्णः समाजः वैज्ञानिकदक्षतायाः नामधेयेन सुधारं प्राप्नोति। अस्मिन् सन्दर्भे गाओ झीलेइ इत्यस्य अल्गोरिदम् इत्यस्मिन् परिच्छेदः कृतः, अतः कम्पनीयाः व्ययस्य रक्षणं जातम् । एल्गोरिदम् इत्यस्य कारणात् अपि गाओ झीलेई इत्यनेन १,००० तः अधिकानि रिज्यूमे प्रदत्तानि परन्तु तेषु कोऽपि ध्यानं न दत्तवान्, सर्वं यतोहि तस्य बृहत् आँकडासु नकारात्मकं मूल्यं आसीत् यतः सः अतीव वृद्धः आसीत् खाद्यवितरण-उद्योगे एकः परिष्कृतः एल्गोरिदम् अपि अस्ति, यः यूनिट्-मूल्यं, माइलेज, वितरित-आदेशानां संख्या, नकारात्मक-समीक्षा-दरः इत्यादिभिः कारकैः निर्मितः अस्ति प्रत्येकं वितरणसवारः सर्वदा एतेन एल्गोरिदम् इत्यनेन नियन्त्रितः भवति, तेषां शरीरं आत्मा च खोखलं विवर्णं च भवति, प्रबन्धकस्य सङ्गणकपट्टिकायां दत्तांशरूपेण परिणमति टेकअवे-सवारानाम् कृते यत् वस्तुतः शीतलं भवति तत् यातायात-दुर्घटना न, अपितु तेषां कर्णयोः विलम्बं कुर्वन् स्वरः प्रेरयति यत् "भवतः नूतनः आदेशः अस्ति" "भवतः आदेशः समयः समाप्तः भवितुम् अर्हति" "समाप्तः, भवतः आदेशः समयः समाप्तः "भवतः आदेशः उपयोक्त्रा रद्दः अभवत्" "भवतः नकारात्मकसमीक्षा प्राप्ता"...

चलचित्रं गाओ झीलेई इत्यस्य कष्टानां कारणं टेकअवे-सवारत्वेन एव उद्योगस्य जटिलतायाः, अथवा ग्राहकानाम् न्यून-नैतिकगुणवत्तायाः कारणं वदति किङ्ग् काङ्ग् इत्यस्य प्रकारेण तीक्ष्णैः भेदकविचारैः सह कलाचलच्चित्रं निर्मातुं चलच्चित्रस्य अभिप्रायः नास्ति अपितु मध्यमवर्गस्य मध्यमवयस्कानाम् बेरोजगारीयाः, जीवितस्य कष्टस्य च उपयोगाय विपण्यनिवेशस्य "एल्गोरिदम्" उपयुज्यते वितरण सवाराः व्यावसायिकविजयं प्राप्तुं विक्रयबिन्दुरूपेण। अन्नप्रसवप्रक्रियायाः समये गाओ झीलेइ इत्यस्य लज्जां, कटुतां, अपमानं च निरन्तरं प्रवर्धयति, अपितु एतत् न यत् समस्यायाः मूलं वस्तुतः अस्पष्टम् अस्ति, अपितु निर्माता व्यावसायिकचलच्चित्रेषु मूल्यतर्कस्य विषये स्पष्टतया अवगतः अस्ति, अनुसरणं च करोति।

गाओ झीलेई अन्ततः स्वस्य विकसितस्य "Passepartout" कार्यक्रमस्य साहाय्येन एकस्याः खाद्यवितरणकम्पन्योः एल्गोरिदम्-केन्द्रे प्रविष्टवान् स्यात् । अस्मिन् क्षणे गाओ झीलेई स्वस्य मूलवर्गे पुनः आगतः अस्ति, सः खाद्यवितरणकम्पन्योः एल्गोरिदम् इत्यस्मिन् योगदानं करिष्यति । यद्यपि चलच्चित्रं प्रेक्षकान् सान्त्वयति यत् गाओ झीलेइ इत्यस्य एल्गोरिदम् सद्भावनाभिः परिपूर्णः अस्ति तथापि "पासपार्टआउट्" इत्यस्य विशाले एल्गोरिदम्-प्रणाल्यां एकीकरणानन्तरं अन्ततः वितरणसवारस्य समीपे बद्धः रज्जुः भवितुम् अर्हति यथा दहेई शीघ्रमेव आदेशान् वितरति तथा मञ्चे सर्वेषां सवारानाम् एतादृशवेगेन आदेशान् वितरितुं आवश्यकता भविष्यति । एकदा "Passepartout" इत्यनेन खाद्यवितरणस्य कार्यक्षमतायाः महती उन्नतिः भवति तदा एषा कार्यक्षमता उद्योगस्य मानकं भविष्यति ।

गाओ झीलेई भ्रमणमार्गदर्शकः इव अस्ति, प्रेक्षकान् वितरणसवारानाम् जीवनस्य स्थितिं निकटतया अवलोकयितुं नेति, ततः अभिजातवर्गं प्रति प्रत्यागच्छति एषा अत्यन्तं प्रेरणादायका प्रेरणादायका च संघर्षप्रक्रिया अस्ति। परन्तु अधिकांशस्य वास्तविकप्रसवसवारानाम् कृते तेषां सर्वव्यापी संघर्षः केवलं जीवितुं भवति, तेषां अर्धजीवनप्रयत्नाः दुर्घटनाद्वारा नष्टाः भवितुम् अर्हन्ति ।


स्थिराः

दोषाः सन्ति, परन्तु उष्णता, मानवता च अस्ति

यद्यपि "रेट्रोग्रेड लाइफ" इत्यस्य मूलकथापङ्क्तिः अस्ति तथापि द्रुतसम्पादनेन, बहूनां विवरणानां सुपरपोजिशनेन च प्रेक्षकाणां भावनात्मकं बमप्रहारं सम्पन्नं कर्तुं चलच्चित्रं उत्सुकः अस्ति यथा, गाओ झीलेई ४५ वर्षीयः प्रोग्रामरः मध्यमस्तरीयः प्रबन्धकः च अस्ति इति तर्कसंगतम् अस्ति यत् तस्य किञ्चित् बचतम् अस्ति । परन्तु चलच्चित्रे पात्राणि शीघ्रमेव निराशाजनकपरिस्थितौ स्थापयितुं प्रायः अतिशयोक्तिपूर्णपद्धतिः प्रयुक्ता अस्ति : सः असूचना एव परित्यक्तः, तस्य पत्नी पूर्णकालिकः गृहिणी अस्ति, तस्य पुत्री अन्तर्राष्ट्रीयविद्यालयं गन्तुम् इच्छति, बंधकऋणं न गतम् been paid off, and the family’s savings were wiped out due to the P2P explosion , तस्य पिता आघातं प्राप्य कम्पनीयाः सर्वं क्षतिपूर्तिधनं व्ययितवान् । अन्तर्जालमाध्यमेन प्रसारितानां सर्वेषां "मध्यमवर्गीयदिवालियापनानाम् त्रिखण्डसमूहः" गाओ झीलेइ इत्यस्य विषये एतत् चलच्चित्रं प्रयोजयति, यत् किञ्चित् बलात् भवति ।

गाओ झीलेई इत्यस्य भोजनस्य वितरणस्य जीवने अपि "दुर्घटना" इत्यनेन सह सम्बद्धानां विवरणानां बहूनां सङ्ख्यां सञ्चयति, येन प्रेक्षकाः संतृप्ताः भवन्ति, प्रेक्षकाणां हृदयं च शक्तिशालिना विस्फोटकबलेन नष्टं भवति नैतिकभावनानां अतिप्रवाहे आत्मनः नियन्त्रणं करोति। यथा, ग्राहकः जनान् आडम्बरपूर्णतया अपमानयति, ग्राहकः दूरभाषस्य उत्तरं न ददाति, ग्राहकः कचरान् हर्तुं वदति, ग्राहकाय क्रीतं पुष्परजतं प्रत्यागच्छति, गाओ झीलेई भोजनं कर्तुं प्रवृत्ते आदेशं गृह्णाति, गाओ झीलेई रक्तशर्करायाः न्यूनतायाः कारणात् मूर्च्छितः भवति, गाओ झीलेई लेई ३ दिवसान् यावत् प्रतिबन्धितः यतः सः कम्पनीयाः स्माइल चेक-इनं सम्पूर्णं कर्तुं न शक्तवान् गाओ झीलेई एकस्मिन् कोणे सङ्घटितः भूत्वा प्रचण्डवृष्टौ निद्रां गतः... चलच्चित्रं सङ्ख्यायाः अनुसरणं करोति विवरणं तथा प्रत्येकस्मिन् विवरणे चित्रितं सुक्ष्मता, तथा च बृहत् निकटचित्रस्य उपयोगं करोति पात्राणां व्यञ्जनेषु असहायता, कुण्ठां, अनिच्छा, वेदना च प्रवर्धयन् खलु किञ्चित् भावात्मकतीव्रता सञ्चयितुं शक्नोति, परन्तु पूर्णतायां ठोसतायां च चिह्नं चूकति आख्यानस्य, तथा च संयमिते अन्तर्निहिते च आख्यानताले प्रेक्षकाणां भावानाम् अपि त्यजति। गाओ झीलेइ इत्यनेन वेदनातः ज्ञातस्य अनन्तरं चलच्चित्रे द्रुतसंयोजनानां समुच्चयः उपयुज्यते यत् गाओ झीलेई कथं स्वयमेव भग्नः भवति, कथं सः स्वसहकारिभ्यः साहाय्यं प्राप्नोति, ग्राहकैः सह कथं अधिकं निकटतया संवादं करोति, कथं च तस्य सम्बन्धः इति the store gets better and better recently... एतेन एतदपि व्याख्यातुं शक्यते यत् चलच्चित्रस्य गाओ झीलेई तथा जिओ नी इत्येतयोः चित्रणं सर्वथा सतही अस्ति, विशेषतः जिओ नी सा सर्वदा एतावता शान्तः, दृढः, निर्भयः, विचारशीलः, उदारः च भवति कठिनं प्रेक्षकाणां कृते तस्याः आन्तरिकबलस्य कारणं यथार्थतया अवगन्तुं शक्यते , अवश्यं तस्याः आन्तरिकं भ्रमं, वेदनां, संघर्षं च ग्रहीतुं न शक्यते।


स्थिराः

चलच्चित्रं ठोसविवरणेषु पात्राणां सूक्ष्मचित्रणं सम्पूर्णं कर्तुम् इच्छति, न च कथानकस्य विरलेन कथात्मकतालस्य सुचारुतया विकासं कर्तुम् इच्छति अपितु भावानाम् वायुरोधकं उदकं प्रयुज्यते, येन प्रेक्षकाणां समयः नास्ति चिन्तयितुं केवलं दुःखं अनुभवितुं शक्नोति अथवा प्रोत्साहनस्य मध्ये स्विच् कर्तुं शक्नोति। इयं द्रुतगतिः विखण्डिता कथनपद्धतिः निःसंदेहं लघु-वीडियोषु निमग्नानाम् दर्शकानां कृते मैत्रीपूर्णा उपयोगी च भवति, यतः एषा प्रेक्षकाणां कृते अत्यल्पे काले भावनात्मकप्रतिक्रियां सम्पूर्णं कर्तुं शक्नोति

यद्यपि "प्रतिगामी जीवनम्" नाटके कतिपयानि दोषाणि सन्ति तथापि एतत् वास्तविकविषयेषु केन्द्रितं भवति, प्रसवसवारानाम् समूहं प्रति कार्यस्थले मध्यजीवनसंकटं च उष्णदृष्ट्या ध्यानं ददाति, मानवतावादीपरिचर्या सकारात्मकशक्तिं च संप्रेषयति, यत् अस्ति अद्यापि प्रशंसनीयम्। तदतिरिक्तं गाओ झीलेई इत्यस्मात् तेभ्यः टेकअवे-सवारेभ्यः च जीवने सकारात्मकं आशावादीं च दृष्टिकोणं निष्कासयति, जीवने प्रतिकूलतायाः, गर्तस्य च सामना कुर्वन् अविश्वासेन अग्रे गन्तुं, क्षयस्य निराशायाः च धुन्धात् बहिः गन्तुं, भवितुं च अस्मान् प्रोत्साहयति a calm and optimistic attitude स्वजीवनं सम्यक् प्रबन्धयन्तु। एतादृशः प्रेरणादायकः आदर्शवाक्यः किञ्चित् क्लिश् इव भासते, परन्तु ये चलचित्रे जीवने कठिनतायाः अभावेऽपि अद्यापि साहसेन अग्रे गच्छन्ति, ते तस्य व्याख्यां सरलतया मार्मिकतया च कुर्वन्ति, महता भावनात्मकेन आकर्षणेन आध्यात्मिकेन च आकर्षणेन सह।

(फुडान विश्वविद्यालयस्य कलाशिक्षाकेन्द्रस्य प्राध्यापकः गोङ्ग जिनपिङ्गः, फुडान विश्वविद्यालयस्य चलच्चित्रकलासंशोधनकेन्द्रस्य उपनिदेशकः)