समाचारं

शेन्झेन् यांतियन् इत्यस्मात् प्रतिक्रिया यत् मलकोलिफॉर्म जीवाणुः दमेइशा समुद्रतटे मानकं अतिक्रान्तवान् →

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ अगस्त दिनाङ्के शेन्झेन्-नगरस्य दमेइशा-समुद्रतटे मल-कोलिफॉर्म-जीवाणुनां सान्द्रता मानकं अतिक्रान्तवती इति मीडिया-समाचारस्य प्रतिक्रियारूपेण यांतियन्-मण्डलस्य सम्बन्धितविभागैः प्रतिक्रिया दत्ता यत्, दमेशा स्नानसमुद्रतटस्य जलगुणवत्तायां उतार-चढावस्य मुख्यकारणं अस्ति यत् पर्यटकानाम् अत्यधिकसंख्या, निरन्तरं प्रचण्डवृष्टिः च भूमौ प्रदूषकान्, पर्वतात् मृतशाखाः, पत्राणि इत्यादयः समुद्रे प्रक्षालयन्ति

शेन्झेन् नगरपालिका पारिस्थितिकपर्यावरण ब्यूरो इत्यस्य लवणक्षेत्रप्रबन्धनब्यूरो इत्यस्य अनुसारं पारिस्थितिकीपर्यावरणविभागः शेन्झेन्नगरस्य दमेशा स्नानसमुद्रतटस्य जलस्य गुणवत्तायाः विषये निकटतया ध्यानं ददाति तथा च स्नानसमुद्रतटस्य जलस्य गुणवत्तायाः निकटतया निरीक्षणं करोति जलस्य गुणवत्तायाः निरीक्षणं भविष्यति जूनमासे आरभ्य सप्ताहे द्विवारं, तथा च निगरानीयपरिणामाः समये एव जनसामान्यं प्रति प्रकटिताः भविष्यन्ति, २०२१ तः २०२३ पर्यन्तं शेन्झेन्-नगरस्य दमेशा-समुद्रतटे कुलम् ६९ जलगुणवत्तानिरीक्षणं सम्पन्नम्, यत्र औसतेन उत्तमः उत्तमः च दरः ८७.५% ।

२०२४ तमे वर्षात् दमेशा-समुद्रतटस्य जलस्य गुणवत्तायां उतार-चढावः अभवत् तस्य मुख्यकारणद्वयम् अस्ति - ।

दमेशा स्नानसमुद्रतटस्य सुन्दरं वातावरणं वर्तते, नगरस्य अन्तः बहिश्च निवासिनः पर्यटकाः च बहुकालात् प्रियाः सन्ति विशेषतः दमेशा मेट्रो इत्यस्य उद्घाटनानन्तरं समुद्रतटं प्रति प्रत्यक्षं प्रवेशः अस्ति अस्मिन् ग्रीष्मकालात् परं एकदिवसीयपर्यटकानाम् संख्या १९०,००० यावत् अभवत्, यत् २०२३ तमे वर्षे समानकालस्य तुलने ११०% वृद्धिः अभवत् ।

तदतिरिक्तं अस्मिन् वर्षे सामान्यतया अधिका वर्षा अभवत्, अस्मिन् प्रदेशे सञ्चितवृष्टिः १,७१९.३ मि.मी., गतवर्षस्य समानकालस्य (१,०५७.४ मि.मी.) तुलने ६३% वृद्धिः अभवत् निरन्तरं प्रचण्डवृष्ट्या भूमिप्रदूषकाः, मृतशाखाः, पत्राणि च पर्वतात् समुद्रे प्रक्षालिताः भविष्यन्ति, यस्य प्रभावः दमेशा-समुद्रतटस्य जलस्य गुणवत्तायां निश्चितः भविष्यति