2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी समाचार(समाचारजालम्): उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे मम देशस्य लघु-मध्यम-उद्यमानां आर्थिक-प्रदर्शनं स्थिरं एव अभवत्, औद्योगिक-लघु-मध्यम-आकारस्य च मूल्यं वर्धितम् | निर्धारित-आकारात् उपरि उद्यमाः वर्षे वर्षे ७.४% वर्धिताः तेषु विशेष-विशेष-नवीन-लघु-मध्यम-उद्यमानां विकासस्य जीवनशक्तिः निरन्तरं वर्धते स्म वर्षे वर्षे ९.३% वृद्धिः अभवत्, उद्यमानाम् उत्पादनं च अधिकं पुनः उत्थापितं, सुधारं च अभवत् ।
वर्षस्य प्रथमार्धे ३१ प्रमुखेषु विनिर्माण-उद्योगेषु २३ उद्योगेषु लघुमध्यम-उद्यमानां कुललाभानां वृद्धिः अभवत्, प्रथमत्रिमासे तुलने वृद्धिक्षेत्रस्य ६.५ प्रतिशताङ्केन विस्तारः अभवत् उपकरणनिर्माण-उद्योगः उपभोक्तृ-वस्तूनाम् निर्माण-उद्योगः च वर्षे वर्षे क्रमशः ५.०%, ११.४% च वर्धितः, प्रथमत्रिमासे तुलने वृद्धि-दरः अपि अधिकं त्वरिता अभवत्
विक्रयस्थितेः आधारेण लघुमध्यम-उद्यमानां आन्तरिक-विदेश-व्यापारः अस्य वर्षस्य आरम्भात् आरभ्य लघु-मध्यम-उद्यमानां निर्यातः सामान्यतया समृद्धं राज्यं निर्वाहितवान् अस्ति द्वितीयत्रिमासे निर्यातसूचकाङ्कः ५२.८% आसीत्, येन विदेशेषु विपणानाम् विस्तारः त्वरितः अभवत् ।
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन उक्तं यत् अग्रिमः कदमः लघु-मध्यम-उद्यमानां विशेष-विकासस्य डिजिटल-रूपान्तरणस्य च प्रवर्धनार्थं नीति-समर्थनं वर्धयितुं, लघु-मध्यम-उद्यमानां विशेषता-औद्योगिक-समूहानां नूतन-समूहस्य संवर्धनं, तथा लघुमध्यम-उद्यमानां कृते उच्चगुणवत्तायुक्तां कुशलं च लोकसेवा-व्यवस्थां निर्मातुं लघु-मध्यम-उद्यमानां उत्पादनं संचालनं च निरन्तरं सुधारयितुम्।