समाचारं

प्रातः ५ वादने ११ मुखौटाधारिणः जनाः शस्त्राणि गृहीत्वा प्रविष्टाः, चीनीयकम्पन्योः विदेशेषु स्थितस्य सहायककम्पन्योः सुवर्णं च लुण्ठितम्, यत्र ९,००,००० अमेरिकीडॉलर्-रूप्यकाणां हानिः अभवत्! पुलिसैः ५-६ जनान् गृहीताः, परन्तु सुवर्णस्य स्थलम् अद्यापि अज्ञातम् अस्ति...

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेङ्ग पेङ्ग इत्यनेन सम्पादितम्

अगस्तमासस्य १४ दिनाङ्के सायं ए-शेयरसूचीकृतकम्पनी Xiaocheng Technology (३००१३९) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् विदेशेषु स्थितानां सहायककम्पनीनां "सुवर्णचोरी-डकैती-घटनायाः" नवीनतमप्रगतिः प्रकाशिता

प्रकटीकरणानुसारं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के घाना-गणराज्ये स्थितायाः क्षियाओचेङ्ग-प्रौद्योगिक्याः सहायककम्पनी अक्रोमा-गोल्ड्-कम्पनी सशस्त्र-डकैतीं आक्रमणं च कृतवती

"अधुना यावत् पुलिससामान्यप्रशासनस्य, राष्ट्रियसुरक्षामन्त्रालयस्य, सुरागस्य पुरस्कारविमोचनेन च कुलम् ५-६ जनाः गृहीताः, पुलिसस्थानकेन च निरुद्धाः इति घोषितम् . तथापि सुवर्णस्य स्थलस्य अन्वेषणं निरन्तरं भवति ।

चित्रस्रोतः : २०२४ तमस्य वर्षस्य प्रथमार्धस्य कम्पनीयाः वार्षिकप्रतिवेदनम्

Securities Times·e Company इत्यस्य 14 अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं Xiaocheng Technology इत्यस्य प्रतिभूतिविभागस्य प्रासंगिककर्मचारिणः अवदन् यत् -"यद्यपि ५-६ जनाः गृहीताः तथापि अन्तिमपरिणामः अद्यापि न घोषितः। यतः सूचना विदेशे एकेन कम्पनीद्वारा निवेदिता आसीत्, अतः वयं तदानीन्तनस्य स्थितिं पूर्णतया न अवगच्छामः। वयं अग्रे किमपि प्रगतिम् घोषयिष्यामः।