2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः:ई कम्पनी
Xiaocheng Technology (300139) इत्यनेन अगस्तमासस्य १४ दिनाङ्के सायं अर्द्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् विदेशेषु स्थितानां सहायककम्पनीनां "सुवर्णस्य चोरी" इत्यस्य नवीनतमप्रगतिः प्रकाशिता
प्रकटीकरणानुसारं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के घाना-गणराज्ये स्थितायाः क्षियाओचेङ्ग-प्रौद्योगिक्याः सहायककम्पनी अक्रोमा-गोल्ड्-कम्पनी सशस्त्र-डकैतीं आक्रमणं च कृतवती
"अधुना यावत् पुलिससामान्यप्रशासनस्य, राष्ट्रियसुरक्षामन्त्रालयस्य, सुरागस्य पुरस्कारविमोचनेन च कुलम् ५-६ जनाः गृहीताः, पुलिसस्थानकेन च निरुद्धाः इति घोषितम् . तथापि सुवर्णस्य स्थलस्य अन्वेषणं निरन्तरं भवति ।
ई कम्पनीयाः एकः संवाददाता Xiaocheng प्रौद्योगिकी प्रतिभूतिविभागं फ़ोनं कृतवान्, तथा च सम्बन्धितकर्मचारिणः अवदत् यत् "यद्यपि ५-६ जनाः गृहीताः सन्ति तथापि अन्तिमपरिणामस्य घोषणा अद्यापि न कृता। यतः सूचना विदेशे कम्पनीद्वारा प्रतिवेदिता आसीत्, अतः वयं पूर्णतया न न शक्नुमः तस्मिन् समये किं घटितम् इति अवगच्छन्तु।" भविष्ये स्थितिः घोषिता भविष्यति।”
प्रायः १२किलोग्रामं सुवर्णं अपहृतम्
Xiaocheng Technology इत्यस्य “सहायकसुवर्णस्य चोरी भवति” इति विषयाः प्रथमवारं सूचीकृतकम्पन्योः २०२३ वार्षिकप्रतिवेदने प्रकटिताः आसन् ।