समाचारं

WHO इत्यनेन वानररोगस्य प्रकोपः "अन्तर्राष्ट्रीयचिन्ताजनकः जनस्वास्थ्य आपत्कालः" इति घोषितः ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जिनेवा, १४ अगस्त (रिपोर्टरः जेङ्ग यान्) विश्वस्वास्थ्यसङ्गठनस्य महानिदेशकः टेड्रोस् अधनोम घेब्रेयसस् इत्यनेन १४ दिनाङ्के घोषितं यत् वानरस्य महामारी "अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालः" इति।

WHO इत्यनेन अस्मिन् एव दिने अन्तर्राष्ट्रीयस्वास्थ्यविनियमस्य (2005) आपत्कालीनसमितेः सभा आयोजिता यत् 2024 तमे वर्षे वानररोगप्रकरणानाम् उदये चर्चा कृता समागमानन्तरं टेड्रोस् पत्रकारसम्मेलने अवदत् यत् "अद्य आपत्कालीनसमित्या सभा आयोजिता, मम कृते अनुशंसा कृता यत् वर्तमानस्थित्या 'अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालः' इति। अहम् एतां अनुशंसां स्वीकृतवान्।

टेड्रोस् इत्यनेन उक्तं यत् वर्तमानस्य वानरस्य महामारी आफ्रिका-देशे अन्येषु च महाद्वीपेषु अधिकं प्रसारयितुं क्षमता अस्ति, यत् अतीव चिन्ताजनकम् अस्ति। डब्ल्यूएचओ-संस्थायाः आँकडानुसारम् अस्मिन् वर्षे अद्यावधि १५,६०० तः अधिकाः वानरचेचस्य प्रकरणाः ज्ञाताः, ये गतवर्षस्य कुलप्रकरणानाम् अपेक्षया अधिकाः सन्ति, येषु ५३७ जनाः मृताः।

तस्मिन् दिने डब्ल्यूएचओ-संस्थायाः एकं बुलेटिनं प्रकाशितम् यत् काङ्गो-गणराज्ये नूतनः, अधिकघातकः वानर-विषाणुः तीव्रगत्या प्रसरति, बुरुण्डी, केन्या, रवाण्डा, युगाण्डा इत्यादिषु समीपस्थेषु देशेषु प्रसृतः अस्ति, येषु कदापि वानररोगस्य प्रकरणाः न ज्ञाताः .

आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रैः १३ तमे दिनाङ्के आफ्रिकादेशे वानर-महामारी-जनस्वास्थ्य-आपातकालः इति घोषितः, आफ्रिका-महाद्वीपे वानर-महामारी-प्रसारः न भवतु इति आफ्रिका-देशेभ्यः तत्कालं कार्यवाही कर्तुं आह्वानं कृतम् आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रेण ८ तमे दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् आफ्रिकादेशस्य न्यूनातिन्यूनं १६ देशाः सम्प्रति वानररोगेण प्रभाविताः सन्ति, यत् २०२३ तमे वर्षे समानकालस्य तुलने अस्मिन् वर्षे आफ्रिकादेशे वानररोगस्य प्रकरणानाम् संख्या १६० वर्धिता अस्ति % ।

वानरचक्षिका वायरल-जूनोटिक-रोगः अस्ति । मनुष्येषु वानरस्य संक्रमणस्य आरम्भिकलक्षणं ज्वरः, शिरोवेदना, मांसपेशीवेदना, पृष्ठवेदना, सूजनं च लसिकाग्रन्थिः च सन्ति, ये पश्चात् मुखस्य शरीरे च व्यापकरूपेण दाहरूपेण विकसितुं शक्नुवन्ति अधिकांशः जनाः ये संक्रमिताः भवन्ति ते कतिपयेषु सप्ताहेषु एव स्वस्थाः भवन्ति, परन्तु केचन गम्भीररुग्णाः भवन्ति अथवा म्रियन्ते अपि । २०२२ तमस्य वर्षस्य मे-मासात् आरभ्य विश्वस्य १०० तः अधिकेषु देशेषु प्रदेशेषु च वानररोगस्य प्रकरणाः ज्ञाताः सन्ति । विश्वस्वास्थ्यसङ्गठनेन तस्मिन् एव वर्षे जुलैमासे वानरमहामारी "अन्तर्राष्ट्रीयचिन्ताजनकः जनस्वास्थ्य आपत्कालः" इति घोषितम् । (उपरि)