समाचारं

प्यालेस्टिनीराष्ट्रपतिः अब्बासः तुर्किए-नगरस्य भ्रमणं करोति, तुर्की-संसदे च भाषणं करिष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये तुर्कीराष्ट्रपतिभवनस्य प्रेसब्यूरो इत्यनेन घोषितं यत् तस्मिन् दिने तुर्कीराष्ट्रपतिः एर्दोगान् आगन्तुकप्यालेस्टिनीराष्ट्रपति अब्बासेन सह समागमं कृतवान् एर्दोगान् उक्तवान् यत् तुर्कीदेशः प्यालेस्टाइनस्य न्यायपूर्णकार्यस्य समर्थनं निरन्तरं करिष्यति तथा च इजरायलस्य निवारणार्थं अन्तर्राष्ट्रीयसमुदायस्य इजरायलस्य उपरि दबावं वर्धयितुं च कार्यं करिष्यति।

समागमे एर्दोगान् अब्बास च वर्तमानक्षेत्रीयविकासानां विषये चर्चां कृतवन्तौ, गाजादेशे स्थायियुद्धविरामं शान्तिं च प्राप्तुं ग्रहीतव्यपदानां विषये च चर्चां कृतवन्तौ। एर्दोगान् पाश्चात्त्यदेशानां आलोचनां कृतवान् यत् ते गाजापट्टे इजरायलस्य "नरसंहारस्य" विषये मौनं कृतवन्तः, तत् "अस्वीकार्यम्" इति उक्तवान् । एर्दोगान् सर्वेभ्यः देशेभ्यः विशेषतः इस्लामिकजगत् गाजादेशे तत्कालं युद्धविरामं सुनिश्चित्य प्रयत्नाः वर्धयितुं प्यालेस्टिनीजनानाम् मानवीयसहायतां निरन्तरं दातुं च आह्वानं कृतवान्।

अब्बासः १५ दिनाङ्के तुर्किये-नगरस्य भव्य-राष्ट्रीय-सभायाः विशेषसत्रे अपि भाषणं करिष्यति । तुर्कीदेशस्य भव्यराष्ट्रसभा अस्मिन् वर्षे ग्रीष्मकालीनविरामं ३० जुलै दिनाङ्के प्रविष्टवती अस्ति, अब्बासस्य भाषणार्थं विशेषसत्रं च करिष्यति। तुर्कीदेशः अवदत् यत् एतत् कदमः प्यालेस्टिनीजनस्य तेषां न्याय्यकार्यस्य च दृढसमर्थनम् अस्ति, तथा च उत्पीडितानां प्यालेस्टिनीजनानाम् स्वरं विश्वे प्रसारयितुं साहाय्यं करोति।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं तुर्की-इजरायल-योः सम्बन्धः क्षीणः अभवत् अस्मिन् वर्षे मेमासस्य आरम्भे तुर्किये इजरायल्-देशेन सह सर्वाणि आयातनिर्यातव्यापारक्रियाकलापाः स्थगितानि इति घोषितवान् । (मुख्यालयस्य संवाददाता चेन् हुइहुई)

(स्रोतः : CCTV News Client)