समाचारं

इरान्-देशे बृहत्प्रमाणेन साइबर-आक्रमणं जातम्, येन बैंक-व्यवस्थायाः व्यापकः पक्षाघातः जातः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १५ अगस्त (सम्पादक निउ झान्लिन्) २.मीडिया-सञ्चारमाध्यमानां समाचारानुसारं इराणस्य केन्द्रीयबैङ्के, देशस्य बहवः बङ्काः च बुधवासरे महत् साइबर-आक्रमणं कृतवन्तः, येन इरान्-देशस्य बैंक-व्यवस्थायां व्यापकं व्यत्ययः अभवत् प्रारम्भिकमूल्यांकनानि सूचयन्ति यत् इराणस्य राष्ट्रियमूलसंरचनायाः विरुद्धं बृहत्तमेषु साइबर-आक्रमणेषु एतत् अन्यतमं भवितुम् अर्हति ।

इरान्देशे बहवः बैंकग्राहकानाम् सूचनाः अपि हैकर्-जनाः अपहृतवन्तः इति कथ्यते । मध्यपूर्वे भूराजनीतिकजोखिमानां वर्धनसमये एषः साइबर-आक्रमणः अभवत्, अतः अस्य विषये अधिकं ध्यानं प्राप्तम् अस्ति ।

ततः पूर्वं बुधवासरे इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन अपरम्परागतयुद्धस्य खतराणां विषये राष्ट्रं चेतवन् उक्तं यत् "अस्माकं जनानां मध्ये भयं रोपयितुं अमेरिका, ब्रिटेन, ज़ायोनिस्ट् च स्वक्षमताम् अतिशयोक्तिं कृतवन्तः। . शत्रुस्य शक्तिः नास्ति यथा विज्ञापितं तथा बलवन्तः, अस्माभिः च स्वयमेव अवलम्बितव्यम्” इति ।

सः अपि दावान् अकरोत् यत् - "शत्रुस्य लक्ष्यं मनोवैज्ञानिक-रणनीतयः उपयुज्य स्वलक्ष्यं प्राप्तुं राजनैतिक-आर्थिक-दृष्ट्या अस्मान् बाध्यं कर्तुं वर्तते" इति ।

इजरायल-गुप्तचर-सेवाभिः अयं साइबर-आक्रमणः कृतः इति बहवः ईरानी-जनाः मन्यन्ते, परन्तु एतेषां आरोपानाम् सारभूतं प्रमाणं नास्ति ।

इजरायल-माध्यमेषु अपि इरान्-देशस्य बैंक-व्यवस्थायां महत् साइबर-आक्रमणं कृतम्, परन्तु इराणी-अधिकारिणः एतावता एतस्य वार्तायाः पुष्टिं न कृतवन्तः, देशस्य मीडिया-माध्यमाः अपि मौनम् अकुर्वन्

तस्मिन् एव काले अमेरिकी-अधिकारिणः पाश्चात्य-माध्यमेन च दावान् अकरोत् यत् ईरानी-हैकर्-जनाः आगामि-अमेरिका-निर्वाचने सक्रियरूपेण प्रभावं कुर्वन्ति, हस्तक्षेपं च कुर्वन्ति इति, एतत् आरोपं इरान्-देशेन अङ्गीकृतम्

इजरायल्-देशः चिरकालात् इराणस्य परमाणुकार्यक्रमं साइबर-आक्रमणैः लक्ष्यं कृतवान् अस्ति, येषु केचन महत्त्वपूर्णसुविधानां संचालनं सफलतया बाधितवन्तः । अत्यन्तं प्रसिद्धः प्रकरणः २०१० तमे वर्षे स्टक्सनेट्-कृमि-आक्रमणम् अस्ति, यत् इराणस्य परमाणु-सुविधासु अपकेन्द्रीकरणं बाधितुं विशेषतया निर्मितम् अत्यन्तं परिष्कृतं साइबर-शस्त्रम् अस्ति इरान्-देशस्य नटान्ज्-यूरेनियम-संवर्धन-आधारे स्थितानां अपकेन्द्राणां न्यूनातिन्यूनं पञ्चमांशं स्टक्सनेट्-संक्रमणेन क्षतिग्रस्तम् अभवत् ।

अन्तिमेषु वर्षेषु इजरायल्-देशेन राष्ट्रव्यापी अशान्तिं प्रेरयित्वा इराणी-शासनस्य पतनम् अथवा दिवस-निवारणे व्यस्तं स्थापयितुं वा इराणी-शासनस्य पतनम् अथवा दिवस- अद्य अशान्तिः . इदानीं इरान्-देशः पश्चात् धक्कायति, इजरायल-अमेरिका-देशस्य अधिकारिणः विशेषज्ञाः च आरोपं कुर्वन्ति यत् इराणी-सर्वकारः इजरायल-कम्पनीनां लक्ष्यं कृत्वा हैकिंग्-समूहैः सह सम्बद्धः अस्ति

दिसम्बरमासे एकेन प्रमुखेन साइबर-आक्रमणेन इरान्-देशस्य अधिकांशं (प्रायः ७०%) गैस-स्थानकानि निकृष्टानि, यत्र व्यापकतया प्रयुक्तानि भुगतान-सॉफ्टवेयरं लक्ष्यं कृत्वा, तेहरान्-देशः इजरायल्-अमेरिका-देशयोः दोषं दत्तवान्

इरान् इजरायल्-देशे कदा आक्रमणं करिष्यति इति विषये विश्वं ध्यानं ददाति यत् इजरायल्-देशः आक्रमणाय सज्जः इति दावान् करोति, परन्तु आक्रमणं कदा भविष्यति, किं रूपं च भविष्यति इति न जानाति।

मध्यपूर्वविषयेषु विशेषज्ञाः मन्यन्ते यत् एतत् युद्धं परिहरितुं कठिनं भवितुम् अर्हति, इराणस्य पुनः निवारणस्य स्थापनायाः आवश्यकता वर्तते, यदा तु इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन वर्धमानानाम् आन्तरिकसमस्यानां समाधानार्थं युद्धं निरन्तरं कर्तुं अर्हति, अन्तर्राष्ट्रीयसमुदायः च तत् कर्तुं असमर्थः अस्ति तत् निवर्तयतु।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)