समाचारं

बीजिंगनगरे ४७० तः अधिकाः अस्पतालपूर्वप्राथमिकचिकित्सासुविधाः मानकीकृतनिर्माणं सम्पन्नवन्तः, तथा च औसतप्रथमचिकित्साप्रतिक्रियासमयः १२ निमेषपर्यन्तं न्यूनीकृतः अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्पतालपूर्वचिकित्सा आपत्कालीनसेवाक्षमतासु स्तरेषु च अधिकं सुधारं कर्तुं बीजिंगनगरं अस्पतालपूर्वचिकित्सा आपत्कालीनव्यवस्थायां निरन्तरं सुधारं कुर्वन् अस्ति संवाददाता नगरस्वास्थ्यआयोगात् ज्ञातवान् यत् सर्वेषु जिल्हेषु स्वतन्त्रकानूनी आपत्कालीनउपकेन्द्राणां स्थापनायाः अनुमोदनं सम्पन्नम् अस्ति, तथा च नगरस्य अस्पतालपूर्वचिकित्सा आपत्कालीनप्रबन्धनव्यवस्थायाः निर्माणं नूतनस्तरं प्राप्तवान्। सम्प्रति नगरस्य औसतं प्राथमिकचिकित्साप्रतिक्रियासमयः प्रायः १२ निमेषपर्यन्तं न्यूनीकृतः अस्ति ।
प्रत्येकस्मिन् मण्डले आपत्कालीन उपकेन्द्राणि नगरस्य अस्पतालपूर्वचिकित्सा आपत्कालीनव्यवस्थायाः महत्त्वपूर्णः भागः सन्ति तथा च दैनिकं अस्पतालपूर्वं चिकित्सा आपत्कालीनसेवाप्रबन्धनं, आपत्कालीनचिकित्सा उद्धारं, सामाजिकप्रथमचिकित्साज्ञानं कौशलप्रशिक्षणं च समन्वयने सक्रियभूमिकां निर्वहन्ति तेषां न्यायक्षेत्राणि। आपत्कालीन उपकेन्द्रं स्वतन्त्रकानूनीव्यक्तिरूपेण कार्यं करोति, सशक्तनिष्पादनक्षमताभिः उच्चसञ्चालनदक्षता च अस्य आपत्कालीनप्रतिक्रियायां सूचनाप्रतिवेदने च स्पष्टलाभाः सन्ति मानकानि।
स्वास्थ्यविभागस्य अनुसारं, अन्तिमेषु वर्षेषु, नगरेण अस्पतालपूर्वचिकित्सा आपत्कालीनव्यवस्थायाः निर्माणस्य प्रचारः निरन्तरं कृतः, एकां प्रणालीं स्थापितं यत् मुख्यतया सर्वकारेण संगठितं सामाजिकसहभागितायाः पूरकं च भवति, एकीकृतनियोजनेन विन्यासेन च, एकीकृतेन च कमाण्ड एण्ड डिस्पैच, एकीकृत सेवा विनिर्देश, एकीकृत पर्यवेक्षण तथा एकीकृत गारण्टी मानकों को एकीकृत करना आपातकालीन केन्द्रों, विभिन्न जिल्हों में आपत्कालीन उपकेन्द्रों से रचित एकीकृत कर नगरीयग्रामीणक्षेत्राणि कवरयन्तः कार्यस्थानकानि समाजाय आपत्कालीनसेवाः प्रदातुं "120" एकं आपत्कालीनसङ्ख्यां साक्षात्कुर्वन्ति, देशे एकमात्रं भवति यत् एकीकृतकमाण्डेन प्रथमस्तरीयप्रेषणेन च एतत् साधयति।
"नगरपालिकास्तरस्य एकीकृतनियोजनं स्थानीयसरकारैः निर्माणं च" इति समग्रसिद्धान्तानुसारं नगरेण ४७० तः अधिकानां अस्पतालपूर्वचिकित्साप्रथमचिकित्सासुविधानां २१ एम्बुलेन्सशुद्धिकरणस्थानकानां च मानकीकृतनिर्माणं सम्पन्नं कृतम्, येन प्रथम- सहायता जालविन्यासः अधिकं न्याय्यः सुलभः च। आपत्कालीन-कॉल-पूर्ति-दरः ९९% अधिकः अस्ति ।
प्रतिवेदन/प्रतिक्रिया