2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंगनगरस्य सर्वे सामुदायिकचिकित्सालयाः रेफरलार्थं नियुक्तिं कर्तुं शक्नुवन्ति
रोगिणः प्रथमं प्राथमिकचिकित्सास्वास्थ्यसंस्थासु चिकित्सां प्राप्तुं प्रोत्साहयितुं बीजिंगनगरस्य सर्वेषु सामुदायिकस्वास्थ्यसेवाकेन्द्रेषु (स्थानकेषु) नगरस्वास्थ्यकेन्द्रेषु च नियुक्तिसन्दर्भसेवाः उद्घाटिताः सन्ति। नगरस्वास्थ्यआयोगः रोगिणः स्मारयति यत् रेफरलार्थं प्रथमं नियुक्तिं कर्तुं पूर्वं तेषां बीजिंग एकीकृतनियुक्तिपञ्जीकरणमञ्चे (WeChat सार्वजनिकखाते "बीजिंग 114 नियुक्तिपञ्जीकरणं") पञ्जीकरणं करणीयम्।
वर्तमान समये अस्मिन् नगरे सर्वे सामुदायिकस्वास्थ्यसेवाकेन्द्राणि (स्थानकानि) तथा नगरस्वास्थ्यकेन्द्राणि आवश्यकतावशात् रोगिणां कृते नियुक्तिसन्दर्भसेवाः प्रदातुं शक्नुवन्ति नागरिकाः विस्तरेण यत्र ते निवसन्ति तत्र सामुदायिकस्वास्थ्यसेवाकेन्द्राणि (स्थानकानि) वा नगरस्वास्थ्यकेन्द्राणि वा परामर्शं कर्तुं शक्नुवन्ति। नियुक्ति-रेफरल-सफलतायाः अनन्तरं रोगीनां मोबाईल-फोने सङ्ख्यां ग्रहीतुं चिकित्सालयः, विभागः, समयः, स्थानं च इत्यादीनि प्रासंगिकानि सूचना-प्रोम्प्ट्-आदयः प्राप्स्यति, सः च रेफरल्-चिकित्सालयं गत्वा सङ्ख्यां गृहीत्वा शुल्कं दातुं शक्नोति उपचारकालस्य अनुसारं, रोगी च वास्तविकनामव्यवस्थायाः अन्तर्गतं चिकित्सां करिष्यति।
■राज्यपरिषद् तथा केन्द्रीयसैन्यआयोगेन अद्यैव नवसंशोधितं "सैन्यपेंशनं प्राधान्यव्यवहारं च" इति नियमाः घोषिताः, यत् २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति
■मम देशे संरक्षितानां कृषिजर्मप्लाज्मसंसाधनानाम् कुलमात्रा विश्वे प्रथमस्थाने अस्ति ।
■प्राकृतिकसंसाधनमन्त्रालयः : ग्रामीणभूमिविकासस्य उपयोगविधिषु च सूक्ष्मतया सुधारं कर्तुं स्थानीयजनानाम् अनुमतिं ददातु।
■चीनदेशस्य वैज्ञानिकाः सिलिकॉन्-आधारितस्य फ्लैश-स्मृति-यन्त्राणां आकारसीमाम् अङ्गीकृतवन्तः ।
■चीनदेशः थाईलैण्ड् च "ईगल स्ट्राइक-२०२४" इति संयुक्तवायुसेनाप्रशिक्षणं करिष्यति ।
■मध्यशरदमहोत्सवः राष्ट्रियदिवसस्य च अवकाशस्य व्यवस्था।
■बीजिंग-रेलवेपुलिसः बीजिंग-तियान्जिन्-हेबेई-क्षेत्रे अनेकविभागैः सह मिलित्वा "सुरक्षितस्य सुचारुयातायातस्य" विशेषसुधारं कृतवान् अस्ति
■नवीन एकीकृतविनियमानाम् विषये मतं याचयन्! बीजिंग- औषधालयाः "ग्रीन क्रॉस्" प्रकाशपेटिकाः लम्बयितव्याः।
■बीजिंग-राष्ट्रीयतां न कृत्वा बीजिंग-छात्राणां कृते अनन्यबीमा "लेक्सुएबाओ" सहभागितायाः कृते उद्घाटिता अस्ति । उत्पादाः ३-२४ वर्षाणि यावत् आयुषः बीजिंग-विद्यालयस्य छात्रान् लक्षिताः सन्ति । "लेक्सुएबाओ" संरक्षणकालः एकवर्षं भवति ४० लक्ष युआन् ।
■२०२४ तमस्य वर्षस्य बीजिंग-महानहर-संगीत-महोत्सवः १५-१६ सितम्बर्-दिनाङ्केषु नगरस्य उपकेन्द्रे ग्रीन-हार्ट्-वन-उद्याने भविष्यति ।
■यूनिवर्सल बीजिंग रिसोर्टस्य शरदकालीनविषयक्रियाकलापाः सेप्टेम्बरमासे पुनः आगमिष्यन्ति, सायं १० वादनपर्यन्तं च कार्यं करिष्यन्ति।
■२०२४ तमस्य वर्षस्य बीजिंग वेस्ट् ईस्पोर्ट्स् महोत्सवस्य टिकटं अधुना उद्घाटितम् अस्ति!
स्रोतः - बीजिंग शिजिंगशान
अधिकं कटु खरबूजं खादित्वा रक्तशर्करा न्यूनीकर्तुं शक्यते वा ?
अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।